( roof complated) ।। श्रीः ।। सुभाषितरत्नभाण्डागारम्। प्रथमं प्रकरणम्। -- ** -- मङ्गलाचरणप्रकरणम्। -- ** -- <परब्रह्म।> अथ स्वस्थाय देवाय नित्याय हतपाप्मने(1)। त्यक्तक्रमविभागाय(2) चैतन्यज्योतिषे नमः।। 1 ।। F.N. (1. नाशितकिल्बिषाय.) (2. विधिः.) दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये(3)। स्वानुभूत्येकमानाय(4) नमः शान्ताय तेजसे।। 2 ।। F.N. (3. अविषयीकृता.) (4. प्रमाणम्.) अनन्तनामधेयाय सर्वाकारविधायिने। समस्तमन्त्रवाच्याय विश्वैकपतये नमः।। 3 ।। कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम्। भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः।। 4 ।। नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने। त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये।। 5 ।। यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः। योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते।। 6 ।। नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये। अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये।। 7 ।। चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे। दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः।। 8 ।। भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य। ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै।। 9 ।। नित्यं निरावृति निजानुभवैकमानमानन्दधाम जगदङ्कुरबीजमेकम्। दिग्देशकालकलनादिसमस्तहस्तमर्दासहं दिशतु शर्म महन्महो वः।। 10 ।। लोकत्रयस्तितिलयोदयकेलिकारः कार्येण यो हरिहरद्रुहिणत्वमेति। देवः स विश्वजनवाङ्मनसातिवृत्तशक्तिः शिवं दिशतु शश्वदनश्वरं वः।। 11 ।। सर्वः किलायमवशः पुरुषाणुकर्मकायादिकारणगणो यदनुग्रहणे। विश्वप्रपञ्चारचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः।। 12 ।। मध्याह्नार्कमरीचिकास्विव(5) पयःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति(1)। यत्तत्त्वं विदुषां निमीलति(2) पुनः (3)स्रग्भोगिभोगोपमं (4)सान्द्रानन्दमुपास्महे तदमलं (5)स्वात्मावबोधं (6)महः।। 13 ।। F.N. (5. आकाशे दृश्यमानगलज्जलायमानरश्मिसमूहः मृगतृष्णेति यावत्.) (1. ब्रह्मभिन्नतया तत्त्वेन भ्रमविषयीभवति.) (2. खवाय्वादिरूपतद्भिन्नत्वेन भ्रमाविषयीभवति.) (3. भ्रमेण गृहीतो मालायां सर्पकाय इव.) (4. निबिडानन्दस्वरूपम्.) (5. ब्रह्मात्मकज्ञानस्वरूपम्.) (6. तेजः.) यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्ज्वलं यन्महः। शान्तं शाश्वतमक्रियं(7) यमपुनर्भावाय(8) भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम्।। 14 ।। F.N. (7. निश्चलम्.) (8. पुनरुत्पत्त्यभावाय.) यः सृष्टिस्थितिसंहृतीर्वितनुते ब्रह्मादिमूर्तित्रिकैर्यस्याधीनतया स्थितानि सदसत्कर्माण्यपि प्राणिनाम्। नित्येच्छाकृतिबुद्धिमानथ परो जीवात्परात्मा स्वयं सोऽयं वो विदधातु पूर्णमचिराच्चेतोगतं यद्भवेत्।। 15 ।। शक्यं यन्न विशेषतो निगदितुं प्रेम्णैव यच्चिन्तितं मृद्वङ्गीवदनेन्दुमण्डलमिव स्वान्ते विधत्ते मुदम्।(9) यन्मुग्धानयनान्तचेष्टितमिवाध्यक्षेऽपि(10) नो लक्षितं तत्तेजो विनयादमन्दहृदयानन्दाय(11) वन्दामहे।। 16 ।। F.N. (9. आनन्दम्.) (10. समीपस्थेऽपि.) (11. बहु.) विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोऽथवा भानुर्वा शशलक्षणोऽथ भगवान्बुद्धोऽथ सिद्धोऽथवा। रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो यः सर्वैः सह सस्स्कृतो गुणगणैस्तस्मै नमः सर्वदा।। 17 ।। विश्वेशो वः स पायात्त्रिगुणसचिवतां(12) योऽवलम्ब्यानुवारं(13) विश्वद्रीचीनसृष्टिस्थितिविलयमजः(14) स्वेच्छया निर्मिमीते। यस्येयत्तामतीत्य(15) प्रभवति महिमा कोऽपि लोकव्यतीतस्त्यक्तो यश्चक्षुराद्यैरपि निपुणतमैर्वीक्षणादिक्रियासु।। 18 ।। F.N. (12. सत्त्वरजस्तमः-सहावताम्,) (13. वारं वारम्.) (14. चराचरनिष्ठम्.) (15. सीमाम्.) ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः। द्वीपा नक्षत्रतारारविवसुमुनयो व्योम भूरश्चिनौ च सल्लीना यस्य सर्वे वपुषि स भगवान्पातु वो विश्वरूपः।। 19 ।। <गणेशः।> वन्दे (1)वन्दारुमन्दारमिन्दुभूषणनन्दनम्। अमन्दानन्दसन्दोहबन्धुरं(2) सिन्धुराननम्(3)।। 1 ।। F.N. (1. भक्तजनकल्पवृक्षम्.) (2. सुन्दरम्.) (3. गजाननम्.) आलम्बे (4)जगदालम्बे हेरम्बचरणाम्बुजे। शुष्यन्ति यद्रजःस्पर्शात्सद्यः प्रत्यूहवार्धयः(5)।। 2 ।। F.N. (4. जगदाधारभूते.) (5. विघ्नसमुद्राः.) गजाननाय महसे प्रत्यूहतिमिरच्छिदे। अपारकरुणापूरतरङ्गितदृशे नमः।। 3 ।। नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते(6)। मदाभोगघनध्वानो(7) नीलकण्ठस्य ताण्डवे।। 4 ।। F.N. (6. मृदङ्गवदाचरति.) (7. निबिडध्वनिः.) (8)अगजाननपद्मार्कं गजाननमहर्निशम्। (9)अनेकदं तं भक्तानामेकदन्तमुपास्महे(10)।। 5 ।। F.N. (8. पार्वती.) (9. मोक्षाद्यनेकवस्तुदातारम्.) (10. गणेशम्.) चलत्कर्णानिलोद्धूतसिन्दूरारुणिताम्बरः। जयत्यकालेऽपि सृजन्सन्ध्यामिव गजाननः।। 6 ।। एकदन्तद्युतिसितः शम्भोः सूनुः श्रियेऽस्तु वः। विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः।। 7 ।। अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि। सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः।। 8 ।। दुरितसमूहबलाहकपटलीसंहरणपवमानम्। शिवयोरङ्काभरणं वन्दे किञ्चिद्गजाननं तेजः।। 9 ।। अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः। उद्भिन्ननवश्मश्रुश्रेणिरिव द्विपमुखो जयति।। 10 ।। एकरद द्वैमातुर(11) निस्त्रिगुण चतुर्भुजोऽपि पञ्चकर(12)। जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय(13)।। 11 ।। F.N. (11. पार्वतीगङ्गारूपमातृद्वयवत्त्वादित्यर्थः.) (12. शुण्डामादाय पञ्चकरत्वमित्यर्थः.) (13. महादेवः.) मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम्। यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः(14)।। 12 ।। F.N. (14. भ्रमरैः.) शिवयोः सुधाहरिद्रादीप्तिमतोः(15) सारभृज्जगत्पित्रोः। त्रिबुवनविघ्नध्वंसी (16)करिकल्पः कश्चिदरुणिमा जयति।। 13 ।। F.N. (15. चूर्णम्.) (16. हस्तितुल्यः.) युगपत्स्वगण्डचुम्बनलोलौ(17) पितरौ निरीक्ष्य हेरम्बः। तन्मुखमेलनकुतुकी स्वाननमपनीय परिहसन्पायात्।। 14 ।। F.N. (17. लुब्धौ.) हस्तपङ्कजनिविष्टमोदकव्याजसञ्चरदशेषपुमर्थम्। नौमिकिञ्चिदवधूनितशुण्डादण्डकुण्डलितमण्डितगण्डम्।। 15 ।। (1)अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम्। तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः।। 16 ।। F.N. (1. विघ्नः.) अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिङ्मुखेषु। विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य।। 17 ।। दन्ताग्रनिर्भिन्नहिमाचलोर्वीरन्ध्रोत्थिताहीन्द्रमणिप्रभौघे। नागाननः स्तम्भधिया कपोलौ घर्षन्पितृभ्यां हसितः पुनातु।। 18 ।। (2) दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु धृतादिवराहलीलम्। (3) उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः।। 19 ।। F.N. (2. दन्ताग्रेण.) (3. हर्षित.) आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम्। वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि।। 20 ।। गण्डस्थलीगलदमन्दमदप्रवाहमाद्यद्द्विरेफमधुरस्वरदत्तकर्णः। हर्षादिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे भवतु भूतपतिर्गणेशः।। 21 ।। लक्ष्मीं तनोतु सुतरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम्। हैरम्बमम्बुरुहडम्बरयौर्यनिघ्नं(4) विघ्नाद्रिभेदशतधारधुरन्धरं(5) नः।। 22।। F.N. (4. अधीनम्.) (5. वज्रम्.) पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण। मूलावलग्नसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोरुहस्य।। 23 ।। अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः सिद्धसाध्यादिवन्द्यः। त्रिभुवनजनविघ्नध्वान्तविध्वंसदक्षो वितरतु गजवक्त्रः सन्ततं मङ्गलं वः।। 24 ।। जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्बलिं बध्नता स्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धराम्। पार्वत्या महिषासुरप्रमथने सिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितये पायात्स नागाननः।। 25 ।। विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाड्विघ्नव्यालकुलाभिमानगरुडो(6) विघ्नेभपञ्चाननः। विघ्नोत्तङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधौ वाडवो विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु वः।। 26 ।। F.N. (6. अग्निः.) उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं(7) कुम्भयुग्मं दधानः (8)प्रेङ्खन्नागारिप(9)क्षप्रति(10)भटविकटश्रोत्रतालाभिरामः। देवः शम्भोरपत्यं भुजगपतितनुस्पर्धिवर्धिष्णुहस्तस्त्रै(11)लोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः।। 27 ।। F.N. (7. तुल्यम्.) (8. आधुन्वन्.) (9. गरुडः.) (10. प्रतिस्पर्धि.) (11. शुण्डादण्डः.) दोर्द्योतद्दन्तखण्डः सकलसुरगणाडम्बरेषु प्रचण्डः सिन्दूराकीर्णगण्डः प्रकटितविलसच्चारुचान्द्रीयखण्डः। गण्डस्थानन्तघण्डः(12) स्मरहरतनयः कुण्डलीभूतशुण्डो विघ्नानां कालदण्डः स भवतु भवतां भूतये वक्रतुण्डः।। 28 ।। F.N. (12. भ्रमरः.) विघ्नेशो वः स पायाद्विहृतिषु जलधीन्पुष्कराग्रेण(1) पीत्वा यस्मिन्नुद्धृत्य तोयं वमति तदखिलं दृश्यते व्योम्नि देवैः। क्वाप्यम्भः क्वापि विष्णुः क्वचन कमलभूः क्वाप्यनन्तः(2) क्वचिच्छ्रीः क्वाप्यौर्वः(3) क्वापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसत्त्वाः।। 29 ।। F.N. (1. शुण्डाग्रेण.) (2. शेषः.) (3. वाडवः.) विघ्नेशः सर्वविघ्नान्परिहरतु स यत्कर्णतालादुदञ्चद्वायुव्याधूतकण्ठस्थलयुगलगलद्भूरिसिन्दूरपूरैः। आरुण्याद्वैतभावं गतवति जगति क्वापि नो भाति भानुर्नैवासौ शीतभानुः क्वचिदपि नितरां भासते वा कृशानुः।। 30 ।। क्रोडं तातस्य गच्छन्विशदबिसधिया शावकं शीतभानोराकर्षन्भालवैश्वानरनिशितशिखारोचिषा तप्यमानः। गङ्गाम्भः पातुमिच्छुर्भुजगपतिफणाफूत्कृतैर्दूयमानो मात्रा संबोध्य नीतो दुरितमपनयेद्बालवेषो गणेशः।। 31 ।। उच्चैरुत्तालगण्डस्थलबहुलगलद्दानपानप्रमत्तस्फी(4)ता(5)लिव्रातगीतिश्रुतिविधृतिकलोन्मीलितार्धाक्षिपक्ष्मा। भक्तप्रत्यूहपृथ्वीरुह(6)निवहसमुन्मूलनोच्चैरुदञ्चच्छुण्डादण्डाग्र उग्रार्भक इभवदनो वः स पायादपायात्।। 32 ।। F.N. (4. बहु.) (5. भ्रमरसमुदायः.) (6. वृक्षः.) कल्याणं वो विधत्तां (7)करटम(8)दधुनीलोलकल्लोलमालाखेलद्रोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालम्। प्रत्नं(9) वेतण्डरत्नं(10) सततपरिचलत्कर्णतालप्ररोहद्वाताङ्कूराजिहीर्षा(11)दरविवृतफणाशृङ्ग(12)भूषाभुजंगम्।। 33 ।। F.N. (7. गण्डस्थलम्.) (8. मदोदकसरित्.) (9. पुरातनम्.) (10. गजश्रेष्ठः.) (11. ईषत्.) (12. अग्रभागः.) यः सिन्धौ फेनराशिर्भुवि कुमुदवनं व्योम्नि नक्षत्रलक्ष्मीरब्धौ मुक्तासमूहस्तरुषु सुमनसो मानसे हंससङ्घः। श्रीकण्ठे भूतिलेशः शिखरिषु मणयो दिक्षु नीहारपातः(13) पाण्डुः शुण्डाग्रजन्मा जयति गणपतेः शीकराणां विलासः।। 34 ।। F.N. (13. हिमम्.) सानन्दं नन्दिहस्ताहतमु(14)रजरवाहूतकौमार(15)बर्हि(16)त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोग(17)सङ्कोचभाजि। गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे(18) शूलपाणेर्वैनायक्यश्चिरं वो वदनविधुतयः(19) पान्तु चीत्कारवत्यः।। 35 ।। F.N. (14. मृदङ्गः.) (15. मयूरः.) (16. भयात्.) (17. फणा.) (18. नृत्ये.) <सरस्वती।> धातुश्चतुर्मुखीकण्ठशृङ्गाटकविहारिणीम्(20)। नित्यं प्रगल्भवाचालामुपतिष्ठे सरस्वतीम्।। 1 ।। F.N. (20. चतुष्पथम्.) सूक्ष्माय शुचये तस्मै नमो वाक्तत्त्वतन्तवे। विचित्रो यस्य विन्यासो विदधाति जगत्पटम्।। 2 ।। तद्दिव्यमव्ययं धाम सारस्वतमुपास्महे। यत्प्रसादात्प्रलीयन्ते मोहान्धतमसश्छटाः(1)।। 3 ।। F.N. (1. समूहः.) पातु वो निकषग्रावा(2) मतिहेम्नः सरस्वती। प्राज्ञेतरपरिच्छेदं(3) वचसैव करोति या।। 4 ।। F.N. (2. स्वर्णादिपरीक्षणशिला.) (3. पण्डितमूर्खयोर्भेदम्.) शारदा शारदाम्भोजवदना वदनाम्बुजे। सर्वदा(4) सर्वदास्माकं सन्निधिं सन्निधिं(5) क्रियात्।। 5 ।। F.N. (4. सर्वदात्री.) (5. उत्तमनिधिम्.) करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः। पश्यन्ति सूक्ष्मतयः(6) सा जयति सरस्वती देवी।। 6 ।। F.N. (6. कुशाग्रबुद्धयः.) शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम्। करुणामसृणैः(7) कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम्।। 7 ।। F.N. (7. स्निग्धैः.) आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धसिन्धुम्। मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वाम्।। 8 ।। वचांसि वाचस्पतिमत्सरेण साराणि लब्धुं ग्रहमण्डलीव। मुक्ताक्षसूत्रत्वमुपैति यस्याः सा सप्रसादास्तु सरस्वती वः।। 9 ।। ज्योतिस्तमोहरमलोचनगोचरं तज्जिह्वादुरासदरसं मधुनः प्रवाहम्। दूरे त्वचः पुलकबन्धि परं प्रपद्ये सारस्वतं किमपि कामदुघं रहस्यम्।। 10 ।। तव करकमलस्थां (8)स्फाटिकीम(9)क्षमालां नखकिरणविभिर्न्नां(10) दाडिमीबीजबुद्ध्या। (11)प्रतिकलमनुकर्षन्येन (12)कीरो निषिद्धः स भवतु मम भूत्यै(13) वाणि ते मन्दहासः।। 11 ।। F.N. (8. स्फटिकमयीम्.) (9. जपमालाम्.) (10. मिश्राम्.) (11. प्रतिक्षणम्.) (12. शुकः.) (13. समृद्ध्यै.) (14)तमोगणविनाशिनी सकलकालमुद्द्योतिनी धरातलविहारिणी (15)जडसमाजविद्वेषिणी। (16)कलानिधिसहायिनी लसदलोलसौदामिनी मदन्तरवलम्बिनी भवतु कापि (17)कादम्बिनी।। 12 ।। F.N. (14. अज्ञानम्; (पक्षे) अन्धकारः.) (15. मन्दबुद्धिः; (पक्षे डलयोः सावर्ण्यात्) जलम्.) (16. विद्वज्जनः, (पक्षे) चन्द्रः.) (17. सरस्वती; (पक्षे) मेघमाला.) या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा।। 13 ।। <शिवः।> नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे। त्रैलोक्यनगरारम्भमूलस्तम्भाय संभवे।। 1 ।। वामाङ्गीकृतवामाङ्गि(18) कुण्‍डलीकृतकुण्डलि(1)। आविरस्तु पुरो वस्तु भूतिभूत्यम्बराम्बरम्(2)।। 2 ।। F.N. (18. स्त्री.) (1. सर्पः.) (2. दिगम्बरम्.) (3)निरुपादानसम्भा(4)रमभित्तावेव तन्वते। जगच्चित्रं(5) नमस्तस्मै (6)कलाश्लाष्याय शूलिने।। 3 ।। F.N. (3. उपकरणम् ; (पक्षे) तूलिकादिकम्.) (4. सम्पत्तिः; (पक्षे) समूहः.) (5. नानाकारम्; (पक्षे) आलेख्यम्.) (6. चन्द्रकला; (पक्षे) आलेख्यक्रियाकौशलम्.) चन्द्राननार्धदेहाय चन्द्रांशुसितमूर्तये। चन्द्रार्कानलनेत्राय चन्द्रार्धशिरसे नमः।। 4 ।। भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः। जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः।। 5 ।। पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता। पवर्गरचिता मूर्तिर(7)पवर्गप्रदास्तु वः।। 6 ।। F.N. (7. मोक्षः.) दिगम्बरनितम्बिन्याः किमम्बरविभूषणम्। इत्थं वरहरः पायात्परीरम्भहरः परौ।। 7 ।। ॐ नमः परमार्थैकरूपाय परमात्मने। स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे।। 8 ।। नमः शिवाय निःशेषक्लेशप्रशमशालिने। त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने।। 9 ।। समस्तलक्षणायोग एव यस्योपलक्षणम्। तस्मै नमोऽस्तु देवाय कस्मैचिदपि शंभवे।। 10 ।। संसारैकनिमित्ताय संसारैकविरोधिने। नमः सम्साररूपाय निःसम्साराय सम्भवे।। 11 ।। सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः। तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे।। 12 ।। आसन्नाय सुदूराय गुप्ताय प्रकटात्मने। सुलभायातिदुर्गाय नमश्चित्राय शम्भवे।। 13 ।। सम्सेवितभृगुतुङ्गं विद्योतितवेदवेदाङ्गम्। परिनर्तितभवरङ्गं मनसिजभङ्गं समाश्रये लिङ्गम्।। 14 ।। स जयति हिमकरलेखा चकास्ति यस्योमयोत्सुकान्निहिता। नयनप्रदीपकज्जलजिघृक्षया रजतशुक्तिरिव।। 15 ।। पाणिग्रहे(8) पुलकितं(9) वपुरैशं भूतिभूषितं(10) जयति। अङ्कुरित इव (11)मनोभूर्यस्मिन्भस्मावशेषोऽपि।। 16 ।। F.N. (8. परिणये.) (9. सञ्जातपुलकम्.) (10. भस्मना शोभितम्.) (11. मदनः.) मा वम सम्वृणु विषमिदमिति सातङ्कं पितामहे नोक्तः। प्रातर्जयति सलज्जः कज्जलमलिनाधरः शम्भुः।। 17 ।। जयति प्रियापदान्ते गरलग्रैवेयकः(12) स्मरारातिः। विष(13)मविशिखे विशन्निव शरणं गलबद्धकरवालः।। 18 ।। F.N. (12. कण्ठभूषा.) (13. मदने.) सन्ध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन्। गौरीमुखार्पितमना विजयाहसितः शिवो जयति।। 19 ।। प्रणयकुपितप्रियापदलाक्षासन्ध्यानुबन्धमधुरेन्दुः(14)। तद्वलयकनकनिकषग्रावग्रीवः शिवो जयति।। 20 ।। F.N. (14. आरम्भः.) अहिभूषणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः। दिग्वसनोऽप्यखिलेशस्तं शशधरशेखरं वन्दे।। 21 ।। जयति जटाकिञ्जल्कं(1) गङ्गामधु मुण्डवलयबीजमयम्। गलगरलपङ्कसम्भवमम्भोरुहमाननं शम्भोः।। 22 ।। F.N. (1. केसरः.) प्रतिबिम्बितगौरीमुखविलोकनोत्कम्पशिथिलकरगलितः। स्वेदभरपूर्यमाणः शम्भोः सलिलाञ्जलिर्जयति।। 23 ।। (2)आदाय चापमचलं(3) कृत्वाहीनं(4) गुणं विषमदृष्टिः(5)। यश्चित्रमच्यु(6)तशरो (7)लक्ष्यमभा(8)ङ्क्षीन्नमस्तस्मै।। 24 ।। F.N. (2. त्रिलोचनो हिमाचलं धनुः, वासुकिं ज्याम्, विष्णुं शरं च विधाय त्रिपुरासुरं जघानेति प्रकृतोऽर्थः. चलनशून्यं धनुः, अहीनो धनुर्दण्डादन्यूनो गुणः, विषमा लक्ष्यादन्यत्र निहिता दृष्टिः, न च्युतः शरो यस्य तथाविधः, तथापि लक्ष्यभङ्ग इति विरोधाभासः.) (3. स्थिरम् ; (पक्षे) पर्वतम्.) (4. गुणरहितम् ; (पक्षे) अहीनमिति पदच्छेदः सर्पराजं गुणं कृत्वेत्यर्थः.) (5. असमदृक् ; (पक्षे) त्रिलोचनत्वाद्विषमदृष्टिः.) (6. न च्युतः शरो यस्य ; (पक्षे) अच्युतो विष्णुः स एव शरो यस्य.) (7. शरव्यम्. त्रिपुरमित्यर्थः.) (8. बभञ्ज.) (9)उपहरणं विभवानां सम्हरणं सकलदुरितजालस्य। उद्धरणं सम्साराच्चरणं वः श्रेयसेऽस्तु विश्वपतेः।। 25 ।। F.N. (9. दातारम्.) आदृतकुपितभवानीकृतकरमालादिबन्धनव्यसनः। कलिकलाकलहादौ देवो वः शम्करः पायात्।। 26 ।। भिक्षुकोऽपि सकलेप्सितदाता प्रेतभूमिनिलयोऽपि पवित्रः। भूतमित्रमपि योऽभयसत्त्री तं विचित्रचरितं शिवमीडे।। 27 ।। पाणिग्रहे पर्वतराजपुत्र्याः पादाम्बुजं पाणिसरोरुहाभ्याम्। अश्मानमारोपयतः स्मरारेर्मन्दस्मितं मङ्गलमातनोतु।। 28 ।। पार्श्वस्थपृथ्वीधरराजकन्याप्रकोपविस्फू(10)र्जथुकातरस्य। नमोऽस्तु ते मातरिति प्रणामाः शिवस्य संध्याविषया जयन्ति।। 29 ।। F.N. (10. वज्रनिर्घोषः.) क्व तिष्ठतस्ते पितरौ ममेवेत्यपर्णयोक्ते परिहासपूर्वम्। क्व वा ममेव श्वशुरौ तवेति तामीरयन्सस्मितमीश्वरोऽव्यात्।। 30 ।। स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः। नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः।। 31 ।। जगत्सिसृक्षाप्रलयक्रियाविधौ प्रयत्नमुन्मेषनिमेषविभ्रमम्। वदन्ति यस्येक्षणलोलपक्ष्मणां पराय तस्मै परमेष्ठिने नमः।। 32 ।। वक्त्राणि पञ्च कुचयोः प्रतिबिम्बितानि दृष्ट्वा दशाननसमागमनभ्रमेण। भूयोऽपि शैलपरिवृत्तिभयेन गाढमालिङ्गितो गिरिजया गिरिशः पुनातु।। 33 ।। संध्यानतौ नरपुरन्ध्रितनोः सरोषमुत्सारिते गिरिजया निजपाणिपद्मे। उत्सर्पिकङ्कणफणीन्द्रफणार्पणेन पूर्णोऽञ्जलिर्जयति बालमृगाङ्कमौलेः।। 34 ।। यस्याहुरागमविदः परिपूर्णशक्तेरंशे कियत्यपि निविष्टममुं प्रपञ्चम्। तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमः शिवाय।। 35 ।। व्योम्नीव नीरदभरः सरसीव वीचिव्यूहः सहस्रमहसीव सुधांशुधाम। यस्मिन्निदं जगदुदेति च लीयते च तच्छांभवं भवतु वैभवमृद्धये वः।। 36 ।। यः कन्दुकैरिव पुरन्दरपद्मसद्मपद्मापतिप्रभृतिभिः प्रभुरप्रमेयः। खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्याकान्तः कृतान्तदलनो लगयत्वघं वः।। 37 ।। मुक्तिर्हि नाम परमः पुरुषार्थ एकस्तामन्तरायमवयन्ति यदन्तरज्ञाः। किं भूयसा भवतु सैव सुधामयूखलेखाशिखाभरणभक्तिरभङ्गुरा वः।। 38 ।। दिश्यात्स शीतकिरणाभरणः शिवं वो यस्योत्तमाङ्गभुवि विस्फुरदूर्मिपक्षा। हंसीव निर्मलशशाङ्ककलामृणालकन्दार्थिनी सुरसरिन्नभसः पपात।। 39 ।। श्रेयांसि वो दिशतु यस्य सिताभ्रशुभ्रा विभ्राजते सुरसरिद्वरमौलिमाला। ऊर्ध्वेक्षणज्वलनतापविलीयमानचन्द्रामृतप्रविततामृतवाहिनीव।। 40 ।। कुसुमशरविलासे भङ्गुरस्याद्रिपुत्रीकरतलवलयस्य क्ष्मागतस्यार्धमेकम्। निजमिव शशिखण्डं याचमानस्य शम्भोर्भवतु सह विवादः कान्तया कौतुकाय।। 41 ।। कथयत कथमेषा मेनया विप्रदत्ता शिव शिव गिरिपुत्री वृद्धकापालिकाय। इति वदति पुरंध्रीमण्डले सिद्धिलेशव्ययकृतवरवेषः पातु वः श्रीमहेशः।। 42 ।। अरुणनयनं सभ्रूभङ्गं दरस्फुरिताधरं सुतनु शशिनः क्लिष्टां कान्तिं करोतु तवाननम्। कृतमनुनयैः कोपोऽयं ते मनस्विनि वर्धतामिति गदितयाश्लिष्टो देव्या शिवाय शिवोऽस्तु वः।। 43 ।। प्रणयकुपितां दृष्ट्वा देवीं ससम्भ्रमविस्मितस्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत्। नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्त्र्यक्षस्यैतद्विलक्षमवस्थितम्।। 44 ।। कस्त्वं शूली(1) मृगय भिषजं(2) नील(3)कण्ठः प्रियेऽहं केकामेकां(4) कुरु पशुपतिर्नैव दृश्ये विषाणे(5)। स्थाणुर्मुग्धे(6) न वदति तरुर्जीवितेशः शिवाया(7) गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः।। 45 ।। F.N. (1. त्रिशूली; (पक्षे) शूलरोगवान्.) (2. वैद्यम्.) (3 शिवः; (पक्षे) मयूरः.) (4. मयूरवाणी.) (5. शृङ्गे.) (6. शिवः; (पक्षे) छिन्नवृक्षप्रकाण्डम्.) (7. पार्वत्याः; (पक्षे) क्रोष्ट्र्याः.) वन्दे देवं (8)जलधिशरधिं देवतासार्वभौमं (9)व्यासप्रष्ठा भुवनविदिता यस्य (10)वाहाधिवाहाः। (11)भूषापेटी भुवनमधरं(12) पुष्करं(13) पुष्पवाटी(14) शाटीपालाः(15) (1)शतमखमुखाश्च(2)न्दनद्रुर्मनोभूः।। 46 ।। F.N. (8. त्रिपुरसम्हारे शरीकृतस्य विष्णोर्विश्रान्तिस्थानत्वात्.) (9. व्यासप्रमुखाः.) (10. वाहनानाम्, वेदानामित्यर्थः, अधिवाहा वाहनाधिकृताः.) (11. सर्पभूषणत्वादित्यर्थः.) (12. पातालम्.) (13. आकाशम्.) (14. पुष्पस्थानीयचन्द्रोद्गमाधारत्वात्.) (15. दिगम्बरत्वेन दिशामेव शटीरूपत्वात्.) (1. इन्द्रादयो दिक्पाला इत्यर्थः.) (2.चन्दनस्थानीयभस्मसम्बन्धित्वात्. मदनभस्मना शिवस्याङ्गानामनुलेपनस्य प्रसिद्धेः.) दीव्यन्मौलित्रिदशपरिषज्जीवनीयेन धाम्ना पश्यद्भालं वलभितकरं प्राणता कङ्कणेन। वामाङ्गेन स्फुटमभिदधन्मान्मथीं ब्रह्मविद्यां जीयादोजस्त्रिपुरयुवतीपत्रवल्लीलवित्रम्।। 47 ।। च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया। अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः।। 48 ।। नमस्तुभ्यं देवासुरमुकुटमाणिक्यकिरणप्रणा(3)लीसम्भेदस्नपितचरणाय स्मरजिते। महाकल्पस्वाहाकृतभुवनचक्रेऽपि नयने निरोद्धुं भूयस्तत्प्रसरमिव कामं हुतवते।। 49 ।। F.N. (3. ओघः.) असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वपि च रसिकः शैलदुहितुः। प्रमोदं वो दिश्यात्कपटवटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः।। 50 ।। सहस्रास्यो नागः प्रभुरपि मतः पञ्चवदनः षडास्यो हन्तैकस्तनय इतरो वारणमुखः। सदा भैक्ष्यं शश्वत्प्रभवतु कथं वर्तनमिति श्वसन्त्यां पार्वत्यामथ जयति शंभुः स्मितमुखः।। 51 ।। मौनादस्तमितैव चाटुभणितिः स्रस्तैकहस्ताद्गतं दूरेऽप्यञ्जलिबन्धनं प्रणमनं स्तब्धार्धमूर्ध्नः कुतः। इत्थं संघटितैकविग्रहतया(4) व्यग्रो(5) गिरिग्रामणीर्जायां जातरुषं जयत्यनुनयन्देवस्त्रिलोकीगुरुः।। 52 ।। F.N. (4. शरीरम्.) (5. आकुलः.) यस्मिन्बुद्बुदसङ्करा इव बहुब्राह्माण्डखण्डाः क्वचिद्भान्ति क्वापि च सीकराइव विरिञ्चाद्याः स्फुरन्ति भ्रमात्। चिद्रूपा लहरीव विश्वजननी शक्तिः क्वचिद्द्योतते स्वानन्दामृतनिर्भरं शिवमहापाथोनिधिं तं नुमः।। 53 ।। कल्पान्ते शमितत्रिविक्र(6)ममहाकङ्का(7)लबद्धस्फुरच्छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः(8)। विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन्धीवरतां गतः स्यतु सतां(9) मोहं महाभैरवः।। 54 ।। F.N. (6. वामनः.) (7. अस्थिपञ्जरः.) (8. वराहः.) भीतिर्नास्ति भुजङ्गपुङ्गवविषात्प्रीतिर्न चन्द्रामृतान्नाशौचं हि कपालदामलुलनाच्छौचं न गङ्गाजलात्। नोद्वेगश्चितिभस्मना न च सुखं गौरीस्तनालिङ्गनादात्मारामतया हिताहितसमः स्वस्थो हरः पातु वः।। 55 ।। वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी(10) यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः। F.N. (10. द्यावापृथिव्यौ.) अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः।। 56 ।। आनन्दश्लथिताः समाधिषु मुखे गौर्या विलासोल्लसाः सम्भ्रान्ताः क्षणमुद्गताः क्षणमथ स्मेरा निजे वैकृते(1)। क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्तत्कान्तारुदितेऽश्रुपूरतरलाः(2) शंभोर्दृशः पान्तु वः।। 57 ।। F.N. (1. विकारे.) (2. दयासङ्कुचिताः.) स्वर्भानुः(3) सुरवर्त्मनानुसरति ग्रासाभिलाषादसाविन्दोरिन्दुमुखि ग्रसेत किमुत भ्रान्त्या भवत्या मुखम्। इत्थं नाथगिरा नभोर्पितदृशो वक्त्रे भवान्या भृशं मानिन्याः कृतचुम्बनस्त्रिनयनस्तादिष्टसिद्ध्यै सताम्।। 58 ।। F.N. (3. राहुः.) विष्णोश्चागमनं निशम्य सहसा कृत्वा फणीन्द्रं गुणं(4) कौपीनं परिधाय चर्म करिणः शम्भौ पुरो धावति। दृष्ट्वा विष्णुरथं(5) सकम्पहृदयः सर्पोऽपतद्भूतले (6)कृत्तिर्विस्खलिता ह्रियानतमुखो नग्नो हरः पातु वः।। 59 ।। F.N. (4. सूत्रम्.) (5. गरुडम्.) (6. गजचर्म.) भस्मान्धोरगफूत्कृतिस्फुटभवद्भालस्थवैश्वानरज्वालास्विन्नसुधाम्शुमण्डलगलत्पीयूषधारारसैः। संजीवद्गजचर्मगर्जितभयभ्राम्यद्वृषाकर्षणव्यासक्तः सहसाद्रिजोपहसितो नग्नो हरः पातु वः।। 60 ।। एकोऽन्ते द्विसमस्त्रिलोचन इति ख्यातश्चतुर्भिः स्तुतो वेदैः पञ्चमुखः षडाननपिता सप्तर्षिभिर्वन्दितः। अष्टाङ्गो नवतुल्य आमरगणे वासो दशाशा दधत्स्वश्चैकादश सोऽवतान्न विजितो यो द्वादशात्मांशुभिः।। 61 ।। लीलाद्यूतजितां कलाधरकलां मौलौ दृढं कीलितां स्वीकर्तुं युगमुन्नमय्य भुजयोर्विश्लेषयत्न्यास्तदा। पार्वत्याः कुचकुम्भपार्श्वयुगले सप्रेमदत्तेक्षणः (7)कालक्षेपणमिन्दुमोचनविधौ देवः स नो रक्षतु।। 62 ।। F.N. (7. कुर्वन्निति शेषः.) भूत्यालेपनभूषितः प्रविलसन्नेत्राग्निदीपाङ्कुरः कण्ठे पन्नगपुष्पदामसुभगो गङ्गाजलैः पूरितः। ईषत्ताम्रजटाग्रपल्लवयुतो न्यस्तो जगन्मण्डपे शम्भुर्मङ्गलकुम्भतामुपगतो भूयात्सतां श्रेयसे।। 63 ।। मल्लीमाल्यधिया सुधाकरकलां कण्ठश्रियं कज्जलभ्रान्त्या भालविलोचनानलशिखां सिन्दूरपूराशया। कैलासे प्रतिबिम्बितात्स्ववपुषो गृह्णन्हसन्त्या मुहुः पार्वत्या प्रतिकर्मकर्मणि चिरं मुग्धो हरः पातु वः।। 64 ।। दास्येऽहं परिरम्भणानि कितवद्यूते(8) जितानि त्वया धेर्यं धैहि यतः कृतः शतमहोरात्राणि तत्रावधिः। इत्युक्तः शिवया निशादिवसकृज्ज्योतिर्मयाक्षिद्वयद्रागुन्मेषनिमेषकोटिघटनाव्यग्रो हरः पातु वः।। 65 ।। F.N. (8. अक्षधूर्त.) मौलौ किं नु महेश मानिनि जलं किं वक्त्रमम्भोरुहं किं नीलालकवेणिका मधुकरी किं भ्रूलता वीचिका। किं नेत्रे शफरौ किमु स्तनयुगं प्रेङ्खद्रथाङ्गद्वयं(9) साशङ्कामिति वञ्चयन्गिरिसुतां गङ्गाधरः पातु वः।। 66 ।। F.N. (9. चक्रवाकः.) देव्याः प्राक्परिरम्भणे(1) किल करौ द्वौ द्वौ पुनस्तत्करौ रोद्धुं तन्मुखमुन्मुखं रचयितुं द्वौ चाधरास्वादने। द्वौ नेत्रान्तपलालकोपनयने (?) मोक्तुं च नीवीं दृढां द्वावित्थं सफलीकृताखिलकरः पायात्स वः शङ्करः।। 67 ।। F.N. (1. आलिङ्गने.) न क्रोधः क्रियतां प्रिये स तु भवन्मौलिस्थगङ्गोदरे मुग्धे मानमपूजितं त्यज कृतं युष्मन्नियोगद्वयम्। वक्रे श्लेषममुं निराकुरु कदाश्लिष्टोऽसि वक्रे मया वामाङ्ग्येति हृतोत्तरः स्मरहरः स्मेराननः पातु वः।। 68 ।। अङ्गं येन रथीकृतं नयनयोर्युग्मं रथाङ्गीकृतं पत्रं स्वं रथकर्मसारथिकृतं श्वासास्तुरङ्गीकृताः। कोदण्डीकृतमात्मवीर्यमचिरान्मौर्वीकृतं भूषणं(2) वामाङ्गं विशिखीकृतं दिशतु नः क्षेमं स धन्वी पुमान्।। 69 ।। F.N. (2. सर्पः.) नृत्यारम्भरसत्रसद्गिरिसुतारिक्तार्धसम्पूर्तये नि(3)र्व्यूढभ्र(4)मिविभ्रमाय जगतामीशाय तुभ्यं नमः। यच्चूडाभुजगेश्वरप्रभृतिभिस्तादृग्भ्रमन्तीर्दिशः पश्यद्भिर्घनघूर्णमाननयनैः शान्तोऽपि न श्रद्दधे।। 70 ।। F.N. (3. समाप्तं.) (4. भ्रमणम्.) उद्दामभ्रमिवेगविस्तृतजटावल्ली(5)प्रणालीपतत्स्वर्गङ्गाजलद(6)ण्डिकावलयितं निर्माय तत्पञ्जरम्। सम्भ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हंसायितस्त्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत्त्रायताम्।। 71 ।। F.N. (5. जलस्य निर्गमनमार्गे मकरमुखादिरूपा.) (6. दण्डः.) यन्नाट्यभ्रमिघूर्णमानवसुधाचक्राधिरूढे भृशं मेरौ पार्श्वनिवासिवासरनिशाचित्रे(7) परिभ्राम्यति। तैजस्यस्तडितो भवन्तु शतशो दृष्टा हि तास्ताः कथं (8)तामस्योऽपि स वः पुनातु जगतामन्त्येष्टियज्वा विभुः।। 72 ।। F.N. (7. कर्बुरवर्णः.) (8. तमोमयाः.) तत्कालार(9)भटीविजृम्भणपरित्रासादिव भ्रश्यता वामार्धेन तदेकशेषकरणं बिभ्रद्वपुर्भैरवम्। तुल्यं चास्थिभुजङ्गभूषणमसौ भोगीन्द्रकङ्कालकैर्बिभ्राणः परमेश्वरो विजयते कल्पान्तकर्मान्तिकः।। 73 ।। F.N. (9. नाट्यभेदः.) चञ्चच्चन्द्रिकचन्द्रचारुकुसुमो माद्यज्जटापल्लवो दृप्यद्दारुणदन्द(10)शूकमणिमांस्तत्पञ्चशाखालयः (?)। स्थाणुर्मे फलदो भवत्वतितरां गौरीमुखेन्दुद्रवत्पीयूषद्रवदोहदादिव दधद्देवद्रुमत्वं सदा।। 74 ।। F.N. (10. सर्पः.) वक्राम्भोरुहि विस्मिताः स्तबकिता वक्षोरुहि स्फारिताः श्रोणीसीमनि गुम्फिताश्चरणयोरक्ष्णोः पुनर्विस्तृताः। पार्वत्याः प्रतिगात्रचित्रगतयस्तन्वन्तु भद्राणि वो विद्धस्यान्तिकपुष्पसायकशरैरीशस्य दृग्भङ्गयः।। 75 ।। शैलेन्द्र(11)प्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः। आः शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शैलान्तः पुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः।। 76 ।। F.N. (11. दीयमानम्.) दिक्कालात्मसमैव यस्य(1) विभुता (2)यस्तत्र विद्योतते (3)यत्रामुष्य(4) सुधीभवन्ति किरणा राशेः (5)स (6)यासामभूत्। (7)यस्त(8)त्पित्तमुषः(9)सु (10)योऽस्य(11) हविषे (12)यस्तस्य(13) जीवातवे वोढा (14)युद्गुणमेष(15) मन्मथरिपोस्ताः पान्तु नो मूर्तयः।। 77 ।। F.N. (1. आकाशस्य.) (2. सूर्यः.) (3. चन्द्रे.) (4. सूर्यस्य.) (5. चन्द्रः.) (6. अपाम्.) (7. अग्निः.) (8. अपाम्.) (9. शुचिरुदकम्.) (10. यजमानः.) (11. अग्नेः.) (12. वायुः.) (13. यजमानस्य.) (14. पृथिव्याः.) (15. वायुः.) जीर्णेऽप्युत्कटकालकूटगरले प्लुष्टे तथा मन्मथे नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले। यः शक्त्या समलंकृतोऽपि शशिनं शैलात्मजां स्वर्धुनीं धत्ते कौतुकराजनीतिनिपुणः पायात्स वः शङ्करः।। 78 ।। किं गोत्रं किमु जीवनं किमु धनं का जन्मभूः किं वयः किं चारित्र्यममुष्य के सहचराः के वंशजाः प्राक्तनाः। का माता जनकः शिवस्य क इति प्रह्वेण(16) पृथ्वीभृता पृष्टाः सस्मितनम्रमूकवदनाः सप्तर्षयः पान्तु वः।। 79 ।। F.N. (16. नम्रेण.) तादृक्सप्तसमुद्रमुद्रितमहीभूभृद्भिरभ्रंकषैः स्रोतोभिः परिवारिता दिशि दिशि द्वीपैः समन्तादयम्। यस्य स्फारफणावलीमणिचये मज्जत्कलङ्काकृतिः शेषः सोऽप्यगमद्यदङ्गदपदं नस्मै नमः शंभवे।। 80 ।। तारानायकशेखराय जगदाधाराय धाराधरच्छायाधारककन्धराय गिरिजासङ्गैकभृङ्गारिणे। नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे नागैः कङ्कणिने नगेन गृहिणे नाथाय नित्यं नतिः।। 81 ।। केयूरीकृतकङ्कणीकृतजटाजूटावतंसीकृतज्यावल्लीकृतकुण्डलीकृतकटीसूत्रीकृताहीश्वरः। पायाद्वस्तिलकीकृतप्रियतमादर्शीकृताक्षीकृतद्यूतारम्भपणीकृतेन्दुशकलः कात्यायनीकामुकः।। 82 ।। कान्तां कामपि कामयत्यनुदिनं ध्यानापदेशादयं येनामुं मुनयोऽप्यनादिनिधनं ध्यायन्ति दौतस्पृहाः। इत्यङ्कात्स्वकरे हृते गिरिजया पादे च पद्मासनाद्विश्वं पातु पुरन्ध्रिनद्धवपुषः शम्भोः समाधिव्ययः।। 83 ।। स्नातः स्वर्गतरङ्गिणीजलभरैर्नेत्रोत्पलेनाञ्चितः पार्वत्याः सितभूतिचन्दनचयैरालिप्तगात्रोज्ज्वलः। देवश्चन्द्रकलासितभ्रुतिलको गौरीविवाहोत्सवारम्भे शैलकृतार्हणस्त्रिजगतामर्च्यो हरः पातु वः।। 84 ।। उज्झित्वा दिशमम्बरं वरतरं वासो वसानश्चिरं हित्वा वासरसं पुनः पितृवने कैलासहर्म्याश्रयः। त्यक्त्वा भस्म कृताङ्गरागनिचयः श्रीखण्डसारद्रवैर्देवः पातु हिमाद्रिजापरिणयं कृत्वा गृहस्थः शिवः।। 85 ।। क्रीडन्मन्दरकन्दरोदरवलन्मन्दारवृन्दावने क्रोधान्धान्धकटातयाशु हरणे जृम्भत्त्रिशूलोद्गमः। त्रैलोक्याखिलसंकटोत्कटभयोद्वेलान्धकारांशुमान्पायाद्वस्त्रिपुरप्रमाथनपटुर्देवो हि पञ्चाननः।। 86 ।। गर्जद्भीमभुजंगभीषणफणाफूत्कारभीतिप्रदः क्रीडत्प्रेतपिशाचराक्षसगणः प्रत्यक्षतः प्रान्ततः। भालस्थप्रलयानलोद्भटशिखः संक्रान्तसर्वास्पदः शार्दूलाजिनभृद्भयानकभयो भूयाद्भवो भूतये।। 87 ।। गौरीचुम्बनचञ्चलं परिचलद्गण्डप्रभामण्डलं व्यावल्गत्फणिकुण्डलं रतिरसप्रस्विन्नगण्डस्थलम्। प्रौढप्रेमपरम्परापरिचयप्रोत्फुल्लनेत्राञ्जलं शम्भोरस्तु विभूतये हि भवतामुन्मत्तगङ्गं शिरः।। 88 ।। पाणौ कङ्कणमुत्फणं फणिपतिर्नेत्रं लसत्पावकं कण्ठः कुण्ठितकालकूटविषमो वस्त्रं गजेन्द्राजिनम्। गौरीलोचनलोभनाय सुभगो वेषो वरस्यास्ति मे गण्डोल्लासविभावितः पशुपतेर्हासोद्गमः पातु वः।। 89 ।। दिव्यं(1) वारि कथं यतः सुरधुनी मौलौ कथं पावको दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव। तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यतामित्थं शैलभुवा विहस्य लपितः शंभुः शिवायास्तु वः।। 90 ।। F.N. (1. शपथविशेषः) श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता। दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः।। 91 ।। त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शं सतां हन्ता भक्तिमतां सतां स्वसमतां कर्तापकर्तासताम्। देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयीनिर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः।। 92 ।। एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते। मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरंगायते एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः।। 93 ।। मार्जीव किमेतदङ्गुलिपुटे तातेन गोपाय्यते वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम्। मात्रैवं प्रहिते गुहे विघटयत्याकृष्य संध्याञ्जलिं शंभोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः।। 94 ।। सन्ध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया। श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेति गदितो गौर्या हरः पातु वः।। 95 ।। तावत्सप्तसमुद्रमुद्रितमही भूभृद्भिरभ्रंकषैस्तावद्भिः परिवारिता पृथुतरैर्द्वीपैः समन्तादियम्। यस्य स्फारफणामणौ निलयिनी तिर्यक्फणालङ्कृतिः शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय तस्मै नमः।। 96 ।। चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेऽब्जासने नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृशम्। भ्रश्यच्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो व्यग्रोऽभूत्कटुकालकूटकवलीकाराय पायात्स वः।। 97 ।। तातं तत्ताततातं कथयहरकुलेऽलङ्कृते संप्रदाने तच्छ्रुत्वा चन्द्रमौलिर्नतमुखमलो जातलज्जो बभूव। ब्रह्मावादीत्तदानीं शृणुत हरकुलं वेदकण्ठोग्रकण्ठौ श्रीकण्ठान्नीलकण्ठः प्रहसितवदनः पातु वश्चन्द्रचूडः।। 98 ।। या(1) सृष्टिः स्रष्टुराद्यावहति विधिहुतं (2)या हविर्या(3) च होत्री ये द्वे(4) कालं विधत्तः श्रुतिविषयगुणा (5)या स्थिता व्याप्य विश्वम्। यामाहुः(6) सर्वबीजप्रकृतिरिति (7)यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः।। 99 ।। F.N. (1. उदकरूपा.) (2. अग्निरूपा.) (3. यजमानरूपा.) (4. सूर्यचन्द्ररूपे.) (5. आकाशरूपा.) (6. पृथ्वीरूपा.) (7. वायुरूपा.) एकैश्वर्यस्थितोऽपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः कान्तासम्मिश्रदेहोऽप्यविषयमनसां यः पुरस्ताद्यतीनाम्। अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स नस्तामसीं वृत्तिमीशः।। 100 ।। कैलासाद्रावुदस्ते(8) परिचलति गणेषूल्लसत्कौतुकेषु क्रोडं(9) मातुः कुमारे विशति विषमुचि(10) प्रेक्षमाणे सरोषम्। पादावष्टम्भसीदद्वपुषि दशमुखे याति पातालमूलं क्रुद्धोऽप्याश्लिष्टमूर्तिर्भयघनमुमया पातु हृष्टः शिवो नः।। 101 ।। F.N. (8. उत्क्षिप्ते.) (9. भुजान्तरे.) (10. सर्पे.) क्रोधेद्धैर्दृष्टिपातैस्त्रिभिरुपशमिता वह्नयोऽमी त्रयोऽपि(11) त्रासार्ता ऋत्विजोऽधश्चपलगणहृतोष्णीषपट्टाः पतन्ति। दक्षः स्तौत्यस्य पत्नी विलपति कृपणं(12) विद्रुतं चापि देवैः शम्सन्नित्यात्तहासो मखमथनविधौ पातु देव्यै शिवो वः।। 102 ।। F.N. (11. दक्षिणगार्हपत्याहवनीयाख्याः.) (12. दीनस्वरेण.) आसीने (13)पूष्णि तूष्णीं व्यसनिनि शशिनि व्योम्नि कृष्णे सतृष्णे दैत्येन्द्रे जातनिद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते। अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये(14) शान्त्युपाये पायाद्वः कालकूटं झटिति कवलयंल्लीलया नीलकण्ठः।। 103 ।। F.N. (13. सूर्ये.) (14. ब्रह्मणि.) केयं मूर्घ्न्यन्धकारे(15) तिमिरमिह कुतः सुभ्रुकान्तेन्दुयुक्ते कान्ताप्यत्रास्ति काचिन्ननु भवतु मया पृष्टमेतावदेव। नाहं द्वन्द्वं करोमीत्यपनय शिरसस्तूर्णमेनामिदानीमित्थं प्रोक्तो भवान्या प्रतिवचनजितः पातु वश्चन्द्रचूडः।। 104 ।। F.N. (15. अन्धकरिपो; (पक्षे) तमसि.) धन्या केयं स्तिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः। नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः।। 105 ।। हर्षादम्भोजजन्म(1)प्रभृतिदिविषदां संसदि प्रीतिमत्या श्वश्र्वा मौलौ पुरारेर्दुहितृपरिणये साक्षतं चुम्ब्यमाने। तद्वक्त्रं मौलिवक्त्रे मिलितमिति भृशं वीक्ष्य चन्द्रः सहासो दृष्ट्वा तद्वृत्तमाशु स्मितसुभगमुखः पातु वः पञ्चवक्त्रः।। 106 ।। F.N. (1. ब्रह्मा.) कल्पान्तक्रूरकेलिः क्रतुकदनकरः कुन्दकर्पूरकान्तिः क्रीडन्कैलासकूटे कलितकुमुदिनीकामुकः कान्तकायः। कङ्कालक्रीडनोत्कः कलितकलकलः कालकालीकलत्रः कालिन्दीकालकण्ठः कलयतु कुशलं कोऽपि कापालिको नः।। 107 ।। दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमाच्चासुरीभिः शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन। आदायास्त्रं सगर्वैरुपशमितवधूसम्भ्रमैर्दैत्यवीरैः सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान्।। 108 ।। क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण। आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराध स दहतु दुरितं शांभवो वः शराग्निः।। 109 ।। कल्याणं वः क्रियासुर्मिल(2)दटनियुगस्थास्नु(3)गीर्वाणभोगिस्त्रैणव्यत्यस्तकल्पद्रुमनवसुमनोनागहारावलीनि। (4)नालीकाश्लिष्टलक्ष्मीकरतलकमलोद्वान्तमा(5)ध्वीकधारातिम्यत्फा(6)लेक्षणानि त्रिपुरहरधनुर्ज्यालताकर्षणानि।। 110 ।। F.N. (2. धनुष्कोटिः.) (3. स्थिरतरम्.) (4. विष्णुरूपः शरः.) (5. पुष्परसः.) (6. वह्न्यात्मकं तृतीयलोचनम्.) कल्पान्ते क्रोधनस्य त्रिपुरविजयिनः क्रीडया सञ्चरिष्णोः कृत्वापि प्राणिजातैर्निजमुखकुहरातिथ्यमप्राप्ततृप्तेः। दिग्भित्तीः प्रेक्ष्य शून्याः प्रलयजलनिधिप्रेक्षितात्मीयमूर्तिग्रासव्यासक्तमोघश्रमजनितरुषः पान्तु वो गर्जितानि।। 111 ।। (7)पर्यङ्कग्रन्थिबन्ध(8)त्रिगुणितभुजगाश्लेषसंवीत(9)जानोरन्तःप्राणावरोधव्यु(10)परतसकलज्ञानरुद्धेन्द्रियस्य। आत्मन्यात्मानमेव व्यपगतकरणं(11) पश्यतस्तत्त्वदृष्ट्या शम्भोर्वः पातु (12)शून्येक्षणघटितलय(13)ब्रह्मलग्नः समाधिः।। 112 ।। F.N. (7. योगशास्त्रप्रसिद्धासनविशेषः.) (8. संधिः.) (9. आवृत.) (10. निवृत्त.) (11. चक्षुरादीन्येकादशेन्द्रियाणि बुद्धिरहंकारश्चेति त्रयोदशविधम्,) (12. प्रपञ्चाभावः.) (13. चित्तैकाग्रता.) वृत्ताभिख्यां हृतार्यां श्रितविविधगणां छन्दसां वर्णनीयां यातां सर्वादिमत्त्वं सुरगणकलितां भासमत्वं दधानाम्। युक्तं स्थानं नयन्तीं लघुमपि सकलं बिभ्रतीं मालयायान्वन्दे वार्धीभवर्णां धृतमुनियतिकां स्रग्धरां शंभुर्मूर्तिम्।। 113 ।। देहार्धानद्धकान्ताकचकुसुमचयो भालनेत्रानलार्चिः पीनोष्मामौलिखेलन्मुखरसुरनदीनीररम्यो जगन्ति। स्फीतोत्तंसेन्दुकान्तिर्द्विरददृढाच्छादनव्यक्तशीतः शंभुर्भूषास्थिकुन्दप्रकरपरिवृतः पातु सर्वर्तुमूर्तिः।। 114 ।। हेयोपादेयशून्यं मुनिगणमनसामद्वयानन्दहेतुः सेतुः संसारवारांनिधिसुखतरणे श्रीमहेशानसंज्ञम्। प्रालेयं ज्योतिरन्तः परिणततिमिरव्यूहविच्छेददक्षं किञ्चिद्वाचामधीशं स्फुरतु मम हृदि त्र्यक्षरं विश्वसाक्षि।। 115 ।। शुद्धान्ते सीधुपानोन्मदमदनमदोन्मादमत्तालिकालीतालीसन्ताड्यमानोद्भटमुरजरवाडम्बरोल्लासिताङ्गः। नृत्यन्नग्नो विलज्जश्चलविकटतटैः स्रस्तयै (?) र्लोचनार्धैर्दृष्टः स्त्रीभिः सहासं प्रहसनमुदितः पातु वो वामदेवः।। 116 ।। बिभ्रत्पाथःकपर्दे सुरनगरनरीमिन्दुलेखां ललाटे नेत्रान्तः कालवह्निं गरलमपि गले व्याघ्रचर्माङ्गभागे। पञ्चास्यो वै त्रिनेत्रो वृषभगतिरतिर्वामभागार्धवामः संदिश्यात्सम्पदं वः सह सकलगुणैरद्भुताकार ईशः।। 117 ।। राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति। मा रामारागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः सप्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः।। 118 ।। एकं दन्तच्छन्दस्य स्फुरति जयवशादर्धमन्यत्प्रकोपादेकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव। एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं तुल्यानिच्छापि वामा तनुरवतु स वो यस्य सन्ध्यावसाने।। 119 ।। %जटाजूटः।।% स धूर्जटिजटाजूटो जायतां विजयाय वः। यत्रैकपलितभ्रान्तिं(1) करोत्यद्यापि जाह्नवी।। 120 ।। F.N. (1. केशादौ जरसा यच्छौक्ल्यं तत्.) चूडा(2)पीडकपालसङ्कुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः। पान्तु त्वामकठोरकेतकशिखासन्दिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः।। 121 ।। F.N. (2. तिर्यङ्नद्धमाला.) गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिश्वारत्नैः कोरकिताः सितांशुकलया स्मेरैकपुष्पश्रियः। आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दोहदा नाल्पं कल्पलयाः फलं ददतु वोऽभिष्टं जटा धूर्जटेः।। 122 ।। %गङ्गा।।% पूर्वतभेदि पवित्रं जैत्रं नरकस्य बहुमतङ्गहनम्। हरिमिव हरिमिव हरिमिव सुरसरिदम्भः पतन्नमत।। 123 ।। इयं चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति च शम्भोरपि पदम्। पुनाना धुन्वाना निखिलमपि नानाविधमघं जगत्कृत्स्नं पायादनुदिनमपायात्सुरधुनी।। 124 ।। चूडाशीतकरस्तनन्धयसुधानीरन्ध्रगन्धस्पृशः(3) क्रीडाकङ्कणपन्नगेश्वरफणापीतावशिष्टा मुहुः। अङ्कासीनगिरीन्द्रजास्तनतटीहारावलीलोलनाः सन्तापं शमयन्तु वो हरजटागङ्गातरङ्गानिलाः।। 125 ।। F.N. (3. निबिड.) वाते वाति यदङ्गसङ्गमवशाच्छ्रीशंभुरूपप्रदे गौरी रुष्यति तुष्यति त्वहिपतिर्विन्ध्याटवी शोचति। चन्द्रस्त्रस्यति कुप्यते हरिरपि ब्रह्मा परं शङ्कते सा गङ्गा निखिलं कलङ्कनिचयं भङ्गं तरङ्गैर्नयेत्।। 126 ।। शार्ङ्गी ब्रह्मकमण्डलोरधिगतैर्यैः प्रापि तीर्थाङ्घ्रितां यैर्मृत्युं जयतामनायि गरलग्रस्तो जटाजूटगैः। येभ्योऽशिक्षत माधुरीं मृदुजटाजूटे मठे चन्द्रमास्तानीमानि पयांसि गौतमि तव श्रेयांसि यच्छन्तु नः।। 127 ।। यन्नाम्नः प्रथमाक्षरं विजयते भानौ द्वितीयाक्षरं नित्यं नृत्यति सत्कवीन्द्रवदने भूत्वान्त्यवर्णद्वयम्। रामो रावणमाजघान समरे शम्भोः शिरःशालिनी सा सर्वाक्षरमालिनी भवतु मे भाग्याय भागीरथी।। 128 ।। मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा वह्नौ लाजनिभा दृशो मणिनिभा भोगोत्करे भोगिनाम्। नृत्यावर्तविवर्तनेरितपयः सम्मूर्छनोच्छालिताः खेलन्तो हरमूर्ध्नि पान्तु भवतो गङ्गापयोबिन्दवः।। 129 ।। एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफल्यहेवाकिनी। प्रेमारूढपिनाकिनी गिरिसुता सा केकरालो(1)किनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी।। 130 ।। F.N. (1. तिर्यग्दृष्ट्या.) स्वच्छन्दोच्छलदच्छक(2)च्छकुहरच्छा(3)तेतराम्बु(4)च्छटा(5)मूर्च्छन्मोहमहर्षिहर्षविहितस्नानाह्नि(6)काह्नाय वः। भिन्द्या(7)दुद्यदुदारदर्दुरदरीदीर्घा(8)दरिद्रद्रुमद्रोहोद्रेकमहोर्मिमेदुरमदा(9) मन्दाकिनी मन्दताम्(10)।। 131 ।। F.N. (2. अनूपसदृशः कश्चिन्नद्यादेरुपान्तदेशः.) (3. बलवान्.) (4. पङ्क्तिः) (5. नश्यत्.) (6. झटिति.) (7. व्यक्तीभवत्.) (8. अक्षीणानाम्. महतामित्यर्थः.) (9. सान्द्रस्निग्धः.) (10. मान्द्यम्.) शैवालश्रेणिशोभां दधति हरजटावल्लयो हन्त यस्यास्तद्धासोल्लासवेल्लद्वरशफरतुलां यत्र धत्ते कलावान्। उन्मीलद्भोगिभोगावनिसुभगसिताम्भोजसम्भाविताम्भा गङ्गानङ्गारिसङ्गा महति तव विधौ मङ्गलान्यातनोतु।। 132 ।। दृष्टाः संकष्टदाहाः श्रवणपथगताः पुण्यपुञ्जावगाहाः स्पृष्टाः संसारपाथोनिधिपतितधरोद्धारधुर्या वराहाः। पीतास्तापोपशान्तिप्रजननपटवस्ते सुधावारिवाहाः कल्याणं कल्पयन्तां किलकलुषहरा विष्णुपद्याः प्रवाहाः।। 133 ।। तावत्कर्णाध्वयाता जनघनकलुषाधूनने गन्धवाहा दृष्टाः किं हव्यवाहाः सकृदघदहने सर्वतौ पुण्यवाहाः। स्पष्टाः संसारहाहारवकटुकमहाम्भोधिमग्ने वराहाः पीताः पीयूषधाराधिकतरमधुराः पान्तु गोदोदवाहाः।। 134 ।। %शशिलेखा।।% पूर्णनखेन्दुद्विगुणितमञ्जीरा प्रेमशृङ्खला जयति। हरिशशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु।। 135 ।। जयति परिमुषितलक्ष्मा भयादनुपसर्पतेव हरिणेन। इह केसरिकरजाङ्कुरकुटिला हरमौलिविधुलेखा।। 136 ।। श्रीकण्ठस्य (1)कपर्दबन्धनपरिश्रान्तोरगग्रामणीसन्दष्टां मुकुटावतम्सकलिकां वन्दे कलामैन्दवीम्। या बिम्बप्रतिपूरणाय परितो निष्पीड्य (2)सन्दम्शिकायन्त्रेणेव ललाटलोचनशिखिज्वालाभिरावर्त्यते।। 137 ।। F.N. (1. जटाजूटः.) (2. कर्तरिका.) %लोचनम्।।% जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाप्रणतौ। धनुषि स्मरेण निहितः सकण्ठकः केतकेषुरिव।। 138 ।। अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्रं स्वान्ते शान्तिप्रणयिनि(3) समुन्मीलदानन्दसान्द्रम्(4)। (5)प्रत्यग्ज्योतिर्जयति यमिनः स्पष्टलालाटनेत्रव्याजव्यक्तीकृतमिव जगद्व्यापि चन्द्रार्धमौलेः।। 139 ।। F.N. (4. व्याप्तम्.) (5. अधोगामि.) सानन्दा गणनायके सपुलका गौरीमुखाम्भोरुहे सक्रोधा कुसुमायुधे सकरुणा पादानते वज्रिणि। सस्मेरा गिरिजासखीषु सनया शैलाधिनाथे वहन्भूमीन्द्र प्रदिशन्तु शर्म विपुलं शंभोः कटाक्षच्छटाः।। 140 ।। एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम्। अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः।। 141 ।। पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव। अर्चिर्निष्टप्तचूडाशशिगलितसुधाघोरझांकारिकोणं तार्तीयं यत्पुरारेस्तदवतु मदनप्लोषणं लोचनं वः।। 142 ।। %कण्ठः।।% पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः। गौरीभुजलता यत्र विद्युल्लेखेव राजते।। 143 ।। पातु वः शितिकण्ठस्य तमालश्यामलो गलः। सम्सक्तपार्वतीबाहुसुवर्णनिकषोपलः।। 144 ।। कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलिं प्रति। याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरुस्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः।। 145 ।। कस्तूरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्णप्रान्ते नीलोत्पलीयन्त्युरसि मरकतालङ्कृतीयन्ति देव्याः। रोमालीयन्ति नाभेरुपरि हरिमणीमेखलीयन्ति मध्ये कल्याणं त्रिजगति पुरजित्कण्ठभासां विलासाः।। 146 ।। %शिरोमालिका।।% पित्रोः पादाब्जसेवागतगिरितनया(1)पुत्र(2)पत्त्रातिभीतक्षुभ्यद्भूषाभुजंगश्वसनगुरुमरुद्दीप्तनेत्राग्नितापात्। स्विद्यन्मौलीन्दुखण्डस्रुतबहुलसुधासेकसञ्जातजीवा पूर्वाधीतं पठन्ती ह्यवतु विधिशिरोमालिका शूलिनो वः।। 147 ।। F.N. (1. षडाननः.) (2. वाहनम्. मयूर इत्यर्थः.) %गणाः।।% संध्याताण्डवडम्बरप्रणयिनो देवस्य चण्डीपतेर्भ्रष्टापीडविशीर्णमुण्डचयनव्यग्रा गणाः पान्तु वः। यैरौत्सुक्यवशीकृतैर्ग्रहगणाद्राहौ गृहीते हठात्सूर्याचन्द्रमसोर्मिथः स्मितवतोर्जातं करास्फालनम्।। 148 ।। %नन्दी।।% कण्ठालंकारघण्टाघणघणरणिता(3)ध्मातरोदः(4)कटाहः (5)कण्ठेकालाधिरोहोचितघन(6)सुभगं भावुकस्निग्धपृष्ठः। साक्षाद्धर्मो वपुष्मान्दवलककुदनिर्धू(7)तकैलासकूटः (8)कूटस्थो वः ककुद्मान्निबिडतरतमः(9)स्तोमतृण्यां(10) वितृण्यात्(11)।। 149 ।। F.N. (3. पूरित.) (4. द्यावापृथिव्यौ.) (5. शङ्करः.) (6. सुभगं भवतीति तत्.) (7. परिभूत.) (8. निश्चलः. निर्विकारतया चिरजीवीत्यर्थः.) (9. अज्ञाननिवहः.) (10. तृणसमूहः.) (11. खादतु.) %ताण्डवम्।।% देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनि प्रविशति क्षोणीतलं भूधराः। ब्रह्मन्नुन्नय दूरमात्मभुवनं नाथस्य नो नृत्यतः शम्भोः सङ्कटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः।। 150 ।। दोर्दण्डद्वयलीलया चलगिरिभ्राम्यत्तदुच्चैरवपध्वानोद्भीतजगद्भ्रमत्पदभरालोलत्फणाग्र्योरगम्। भृङ्गापिङ्गजटाटवीपरिसरोद्गङ्गोर्मिमालाचलच्चन्द्रं चारु महेश्वरस्य भवतां निःश्रेयसे ताण्डवम्।। 151 ।। सन्ध्याताम्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमिव्यानृत्यद्भुजदण्डमण्डलभुवो झञ्झानिलाः पान्तु वः। येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृतामुड्डीनेषु बिडौजसा(12) पुनरसौ (13)दम्भोलिरालोकितः।। 152 ।। F.N. (12. इन्द्रेण.) (13. वज्रम्.) यस्यां मौलिमिलत्सुधाम्शुकलया सम्पूर्णबिम्बायितं भालावस्थितलोचनेन सहसैवालातचक्रायितम्। आवर्तायितमाकपर्दममरस्रोतस्वतीधारया पातु त्रीणि जगन्ति खण्डपरशोः सा ताण्डवाङ्गभ्रमिः।। 153 ।। पादस्याविर्भवन्तीमवनतिमवने(14) रक्षतः स्वैरपातैः(15) संकोचेनैव दोष्णां मुहुरभिनयतः (16)सर्वलोकातिगानाम्। दृष्टिं लक्ष्येषु नोग्रां ज्वलनकणमुचं बध्नतो दाहभूतेरित्या(17)धारानुरोधात्त्रिपुरविजयिनः पातु वो दुःखनृत्यम्।। 154 ।। F.N. (14. पृथिव्याः.) (15. यथेष्टं क्षेपणैः.) (16. अतिक्रान्तचतुर्दशभुवनानाम्.) (17. आधारस्य पृथिव्यादेरनुरोधादनुसारात्.) मूर्धव्याधूयमानध्वनदमधुनीलोलकल्लोलजालोद्भूताम्भः(18)क्षोददम्भात्प्रसभमभिनभः क्षिप्तनक्षत्रलक्षम्। ऊर्ध्वन्यस्ताङ्घ्रिदण्डभ्रमिभवरभसोद्यन्नभस्वत्प्रवेशभ्रान्तब्रह्माण्डखण्डं प्रवितरतु शिवं शाम्भव ताण्डवं वः।। 155 ।। F.N. (18. कणाः.) (1)शर्वाणीपाणितालैश्चलवलयझणत्कारिभिः श्लाघ्यमानं स्थाने(2) सम्भाव्यमानं पुलकितवपुषा शम्भुना प्रेक्षकेण। खेलत्पिच्छालि(3) केकाकलकलकलितं क्रौञ्च(4)भिद्बर्हियूना हेर(5)म्बाकाण्ड(6)बृंहात(7)रलितमनसस्ताण्डवं त्वा धिनोतु।। 156 ।। F.N. (1. पार्वती.) (2. उचितम्.) (3. बर्हपङ्क्तयः.) (4. षडाननः.) (5. अकालेभवम्.) (6. गर्जितम्.) (7. क्षुब्धचेतसः. मेघनिर्घोषभ्रान्त्येति भावः.) पायादायासखेदक्षुभितफणिफणारत्न(8)निर्यत्ननिर्यच्छायामायापतङ्गद्युतिमुदितविय(9)द्वाहिनीचक्रवाकम्। अभ्रान्ताभ्रान्तचूडातुहिनकरकरानीकना(10)लीकनालच्छेदामोदानुधावद्रुधिरमिव खगे धूर्जटेस्ताण्डवं नः।। 157 ।। F.N. (8. अनायासम्.) (9. सुरसरित्.) (10. बाणः.) उच्चैरुत्तालखेलद्भुजवनपवनोद्धूतशैलौघपातस्फारोदञ्चत्पयोधिप्रकटितमुकुटस्वर्धुनीसंगमानि। जीयसुस्ताण्डवानि स्फुटविकटजटाकोटिसङ्घट्टभूरिभ्रश्यन्नक्षत्रचक्रव्यवसितसुमनोवृष्टिपातानि शम्भोः।। 158 ।। देवस्त्रैगुण्यभेदात्सृजति वितनुते संहरत्येष लोकानस्यैव व्यापिनीभिस्तनुभिरपि जगद्व्याप्तमष्टाभिरेव। वन्द्यो नास्येति पश्यन्निव चरणगतः पातु पुष्पाञ्जलिर्वः शम्भोर्नृत्यावतारे वलयमणिफणाफूत्कृतैर्विप्रकीर्णः।। 159 ।। चञ्चद्देवेन्द्रकुट्यश्चलितदशदिशाकीर्णकोटीरकोट्यः सङ्गायत्स्वर्वधूट्यः सरभसविनमत्सिद्धगन्धर्वधाट्यः। विश्लिष्यच्चर्मपट्यो विगलितशतपत्त्रासनोद्यत्करोट्यस्त्रुट्यत्कैलासतट्यस्त्रिपुरविजयिनः पान्तु मामारभट्यः(11)।। 160 ।। F.N. (11. ताण्डवप्राचण्ड्यम्.) %अर्धनारीश्वरः।।% मन्दारमालालुलितालकायै कपालमालाङ्गितशेखराय। दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवायः।। 161 ।। एकस्तनस्तुङ्गतरः परस्य वार्तामिव प्रष्टुमगान्मुखाग्रम्। यस्याः प्रियार्धस्थितिमुद्वहन्त्याः सा पातु वः पर्वतराजपुत्री।। 162 ।। यस्योपवीतगुण एव फणावृतैकवक्षोरुहः कुचपटीयति(12) वामभागे। तस्मै ममास्तु तमसामवसानसीम्ने चन्द्रार्धमौलिशिरसे महसे नमस्या।। 163 ।। F.N. (12. कञ्चुकीभवति.) स्वेदार्द्रवामकुचमण्डनपत्रभङ्गसंशोषिदक्षिणकराङ्गुलिभस्मरेणुः। स्त्रीपुंनपुंसकपदव्यतिलङ्घिनी वः शंभोस्तनुः सुखयतु प्रकृतिश्चतुर्थी।। 164 ।। संभोगानतिरिच्यमानविभवो यद्विप्रलम्भो रसस्तद्दिव्य मिथुनं परस्परपरिस्यूतं नमस्कुर्महे। एकस्याः प्रतिबिम्बसंभृतविपर्यासे मुहुर्दर्पणे सव्याङ्गस्थितिकौतुकं शमयति स्वामी स यत्रापरः।। 165 ।। आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम्। इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः केयं प्रेमविडम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः।। 166 ।। स्वच्छन्दैकस्तनश्रीरुभयदलमिलन्मौलिचन्द्रः फणीन्द्रप्राचीना(1)वीतवाही सुखयतु भगवानर्धनारीश्वरो वः। यस्यार्धे विश्वदाहव्यसनविसृमरज्योतिरर्धे(2) कृपोद्यद्बाष्पं चान्योन्यवेगप्रहतिसिमसिमाकारि चक्षुस्तृतीयम्।। 167 ।। F.N. (1. यज्ञोपवीतम्.) (2. प्रसारी.) <पार्वती।> हरकण्ठग्रहानन्दमीलिताक्षीं नमाम्युमाम्। कालकूटविषस्पर्शजातमूर्छागमामिव।। 1 ।। (3)पार्वतीमोषधीमेका(4)मपर्णां मृगयामहे। (5)शूली हालाहलं पीत्वा यया (6)मृत्युंजयोऽभवत्।। 2 ।। F.N. (3. पर्वतसंबन्धिनीम्; (पक्षे) पर्वतपुत्रीम्.) (4. पर्णरहिताम्; (पक्षे) एतन्नाम्नीं पार्वतीम्.) (5. शूलरोगवान्; (पक्षे) त्रिशूलधारी.) (6. मृत्युनाशकः ; (पक्षे) एतन्नाम्ना प्रसिद्धः शिवः.) अपर्णैव लता सेव्या विद्वद्भिरिति मे मतिः। यया वृतः पुराणोऽपि स्थाणुः सूतेऽमृतं फलम्।। 3 ।। मृणालव्यालवलया वेणीबन्धकपर्दिनी। हरानुकारिणी पातु लीलया पार्वती जगत्।। 4 ।। जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका। सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा।। 5 ।। तपस्वी कां गतोऽवस्थामिति स्मेराननाविव। गिरिजायाः स्तनौ वन्दे भवभूतिसिताननौ।। 6 ।। चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषाम्। वलयज्यारवोन्मिश्राश्चण्ड्याः कोदण्डकृष्टयः।। 7 ।। चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति। शंकरपर्यन्तजितो(7) वीरस्तम्भः स्मरस्येव।। 8 ।। F.N. (7. स्वतः सुखविशेषजनकतया तुच्छविषयपराङ्मुखस्याप्येतादृश्यवस्थासंपादनादिति भावः.) उन्नालनाभिपङ्केरुह इव येनावभाति शंभुरपि। जयति पुरुषायितायास्तदाननं शैलकन्यायाः।। 9 ।। अङ्कनिलीनगजानन(8)शङ्का(9)कुल(10)बाहुलेयहृ(11)तवसनौ। सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः।। 10 ।। F.N. (8. स्तनयोः कुम्भिकुम्भसाम्यादिति भावः.) (9. कथं मां विहायैनमेव संगोप्य बहुकालं स्तन्यं प्रयच्छतीति धियेति भावः.) (10. कार्तिकेयः.) (11. गजानननिर्णयार्थमिति भावः.) (12)कण्ठोचितोऽपि (13)हुकृतिमात्रनिरस्तः पदान्तिके(14) पतितः। यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी।। 11 ।। F.N. (12. आलिङ्गनार्होऽपि; (पक्षे) अर्धचन्द्राकारतया कण्ठलक्ष्ययोग्योऽपि.) (13. न तु करतर्जनादिना; (पक्षे) बाणादिना.) (14. प्रणामार्थमिति भावः; (पक्षे) वेगवशादिति भावः.) विरञ्चिनारायणवन्दनीयो मानं विनेतुं गिरिशोऽपि यस्याः। कृपाकटाक्षेण निरीक्षणानि व्यपेक्षते सावतु वो भवानी।। 12 ।। शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री। अथ चरणयुगानते स्वकान्ते स्मितसरसा भवतोऽस्तु भूतिहेतुः।। 13 ।। तद्वः प्रमार्ष्टु विपदः प्रणतार्तिहन्त्र्या न्यस्तं पदं महिषमूर्धनि चण्डिकायाः। वैरी यदीयनखरांशुपरीतशृङ्गः शक्रायुधाङ्कितनवाम्बुधरप्रभोऽभूत्।। 14 ।। श्रुत्वा षडाननजनुर्मुदितान्तरेण पञ्चाननेन सहसा चतुराननाय। शार्दूलचर्म भुजगाभरणं सभस्म दत्तं निशम्य गिरिजाहसितं पुनातु।। 15 ।। पञ्चास्यपञ्चदशनेत्रपिधानदक्षा दाक्षायणीमृदुकराः कृतिनः पुनन्तु। द्वौ वल्लकीं कथमकेति च वादयन्तावष्टादशोऽपि घटयन्त्सुतिमौनमुद्राम्।। 16 ।। आनन्दमन्थरपुरंदरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य। पादाम्बुजं भवतु वो विजयाय मञ्जु मञ्जीरशिञ्जितमनोहरमम्बिकायाः।। 17 ।। ब्रह्मादयोऽपि यदपाङ्गतरङ्गभङ्ग्या सृष्टिस्थितिप्रलयकारणतां व्रजन्ति। लावण्यवारिनिधिवीचिपरिप्लुतायै तस्यै नमोऽस्तु सततं हरवल्लभायै।। 18 ।। ज्याकृष्टिबद्ध(1)खटकामुखपाणिपृष्ठप्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः। त्वां पातु मञ्जरितपल्लवकर्णपूरलोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः।। 19 ।। F.N. (1. हस्तविन्यासविशेषः.) पौलस्त्यपीनभुजसंपदुदस्यमानकैलाससंभ्रमविलोलदृशः प्रियायाः। श्रेयांसि वो दिशतु निह्नुतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्दु(2)मौलेः।। 20 ।। F.N. (2. इन्दुमौलेः प्रियायाः पार्वत्याः.) दिश्यान्महासुरशिरःसरसीप्सितानि प्रेङ्खन्नखावलिमयूखमृणालनालम्। चण्‍ड्याश्चलच्चटुलनूपुरचञ्चरीकझांकारहारि चरणाम्बुरुहद्वयं वः।। 21 ।। रचयति सहसा यच्चित्रमेतत्प्रपञ्चं प्रशमयति च तद्वत्केनचित्कौतुकेन। अविदितमपरैस्तच्चण्डमुण्डादिनानादनुजलदलनदक्षं (3)शर्वसर्वस्वमव्यात्।। 22 ।। F.N. (3. शर्वस्य शिवस्य सर्वस्वं पार्वतीरूपम्.) प्रचण्डचण्डमुण्डयोर्महाबलैकखण्डिनी ह्यनेकरुण्डमुण्डयुग्रणे बलैकदायिनी। क्वचित्त्वशक्तिकारिणी रमाविलासदायिनी मुदेऽस्तु कालिका सदा समस्तपापहारिणी।। 23 ।। पुरारितनुहारिणी दुरितसङ्घसंहारिणी भजन्मतिविवर्धिनी प्रबलदानबोन्मर्दिनी। तुषारगिरिनन्दिनी मुनिहृदन्तरालम्बिनी कुमारमुखचुम्बिनी हरनितम्बिनी पातु वः।। 24 ।। सत्त्वादिस्थैरगणितगुणैर्हन्त विश्वं प्रसूय व्यक्तं धत्ते प्रहसनकरीं या कुमारीति संज्ञाम्। मोहध्वान्तप्रसरविरतिर्विश्वमूर्तिः समन्तादाद्या शक्तिः स्फुरतु मम सा दीपवद्देहगेहे।। 25 ।। औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः। दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः।। 26 ।। आदौ प्रेमकषायिता हरमुखव्यापारलोला शनैर्व्रीडाभारविघूर्णिता मुकुलिता धूमोद्गमव्याजतः। पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः।। 27 ।। (1)प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यग्रया दृष्ट्वाग्रे (2)परिणेतुरेव लिखितां गङ्घाधरस्याकृतिम्। उन्माद(3)स्मितरोषलज्जितधिया गौर्या कथंचिच्चिराद्वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वाः।। 28 ।। F.N. (1. समीपवर्ती.) (2. भर्तुः.) (3. चित्तविभ्रमः.) (4)रामाद्याचय मेदिनीं (5)धनपतेर्बीजं (6)बलाल्लाङ्गलं प्रेते(7)शान्महिषं तवास्ति वृषभः (8)फालं त्रिशूलं तव। शक्ताहं तव चान्नदानकरणे स्कन्दोऽस्ति गोरक्षणे खिन्नाहं हर भिक्षया कुरु कृषिं गौरीवचः पातुः वः।। 29 ।। F.N. (4. परशुरामात्.) (5. कुबेरात्.) (6. बलभद्रात्.) (7. यमात्.) (8. कृषकः.) हे हेरम्ब किम्ब रोदिषि कथं कर्णौ लुठत्यग्निभूः(9) किं ते स्कन्द विचेष्टितं मम पुरा संख्या कृता चक्षुषाम्। नैतत्तेऽप्युचितं गजास्य चरितं नासां मिमीतेऽम्ब मे तावेवं सहसा विलोक्य हसितव्यग्रा शिवा पातु वः।। 30 ।। F.N. (9. स्कन्दः.) मातस्तातजटासु किं सुरसरित्किं शेखरे चन्द्रमाः किं भाले हुतभुग्लुठत्युरसि किं नागाधिपः किं कटौ। कृत्तिः किं जघनद्वयान्तरगतं यद्दीर्घमालम्बते श्रुत्वा पुत्रवचोऽम्बिका स्मितमुखी लज्जावती पातु वः।। 31 ।। धूमव्याकुलदृष्टिरिन्दुकिरणैराह्लादिताक्षी पुनः पश्यन्तीव समुत्सुका नतमुखी भूयो ह्रिया ब्रह्मणः। सेर्ष्या पादनखेन्दुदर्पणगते गङ्गां दधाने हरे स्पर्शादुत्पुलका करग्रहविधौ गौरी शिवायास्तु वः।। 32 ।। (10)गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती। भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा(11) रक्षत्वद्रिसुता विवाहसमये प्रीता(12) च भीता(13) च वः।। 33 ।। F.N. (10. गोनासादिसर्पभयनिवृत्तय इत्यर्थः. गोनासः सर्पजातिविशेषः.) (11. वृद्धा.) (12. यावज्जीवं कृततपसः फलोन्मुखत्वं समीक्ष्येत्यर्थः.) (13. भूतगणादिसाहित्यमालोक्येत्यर्थः.) स्वेदस्यन्दितसान्द्रचन्दनचयं दोर्वल्लिबन्धश्रमादूर्ध्वश्वासपरिस्खलत्स्मरकथं (14)संदष्टदन्तच्छदम्। सीत्कारा(15)ञ्चितलोचनं सपुलकं भ्रान्तभ्रु नृत्यकरं पार्वत्यां सुरतं मुदे रसवतामास्तां मृडानीपतेः।। 34 ।। F.N. (14. चुम्बितावित्यर्थः.) (15. निमीलित.) स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो कस्माद्वेपितमेतदिन्दुवदने भोगीन्द्रभीतेस्तव। रोमाञ्चः(16) कथमेष देवि भगवन्गङ्गाम्भसां सीकरैरित्थं भर्तरि (17)भावगोपनपरा गौरी चिरं पातु वः।। 35 ।। F.N. (16. रोमहर्षणम्.) (17. स्वाभिप्राय.) शम्याकस्य रजः प्रमृज्य चरणे दत्तो मया यावको(1) निर्मृज्य स्तनकुङ्भले च (2)भसितं पत्राङ्कुरो निर्मितः। स्वच्छन्दं विहरेति जल्पितगिरं साकूतमालीजनं दृष्ट्या केवलमाघ्नती कुटिलया दाक्षायणी पातु वः।। 36 ।। F.N. (1. लाक्षारसः.) (2. भस्म.) वक्त्रं शीतकरोऽधरो घनरसः(3) कामप्रदो विग्रहः(4) श्वासो गन्धवहः (5)सरोरुहसुहृत्पाणिः स्मिताभा शुचिः।(6) वक्षः पीनपयो(7)धरा(8)धिकरणं पृथ्वी नितम्बस्थलीत्यष्टौ धूर्जटिमूर्तयः स्मरभयाद्दुर्गाश्रिताः पान्तु वः।। 37 ।। F.N. (3. उदकम् ; (पक्षे) अधिकरसः) (4. शरीरम्. यजमानरूपम्.) (5. कमलानां मित्रम्. सूर्य इत्यर्थः; (पाणिपक्षे) सरोरुहानां सदृशा कान्तिर्यस्य.) (6. अग्निः.) (7. स्तनौ; (पक्षे) मेघाः.) (8. स्थानम्. आकाशं मेघानां स्थानमिति प्रसिद्धम्.) पादाग्रस्थिता मुहुः स्तनभरेणानीतया नम्रतां शंभोः सस्पृहलोचनत्रयपथं यान्त्या तदाराधने। ह्रीमत्या शिरसी(9)हितः सपुलकस्वेदोद्गमोत्कम्पया विश्लिष्यन्कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः।। 38 ।। F.N. (9. इष्टः.) कैलासालयभाललोचनरुचा निर्वर्तितालक्तकव्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम्। स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः को(10)कनदानुकारसरसा सद्यः समुत्सार्यते।। 39 ।। F.N. (10. रक्तोत्पलम्.) लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तःकपोलस्थलम्। पार्वत्या नखलक्ष्मशङ्कितसखीनर्मस्मितव्रीडया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः।। 40 ।। सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि। सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः।। 41 ।। भिक्षुः क्वास्ति बलेर्मखे पशुपतिः किं नास्त्यसौ गोकुले मुग्धे पन्नगभूषणः सखि सदा शेते च तस्योपरि। आर्ये मुञ्च (11)विषादमाशु कमले नाहं प्रकृत्या (12)चला चेत्थं वै गिरिजासमुद्रसुतयोः संभाषणं पातु वः।। 42 ।। F.N. (11. खेदम्; (पक्षे) विषमत्तीति विषादस्तं शिवम्.) (12. चञ्चला; (पक्षे) लक्ष्मीः.) हे गङ्गाधरपत्नि चक्रिवधु किं कुत्रास्त्यसौ नर्तको वृन्दारण्यभुवि क्व सर्पकुतुकी स्यात्कालियस्य ह्रदे। भिक्षुः कुत्र गतोऽस्ति यज्ञसदने क्वासौ विषादी बकीक्रोडे स्यादिति पद्मजागिरिजयोर्वाग्भङ्गयः पान्तु वः।। 43 ।। वेणीबन्धकपर्दिनी सिततनुः श्रीखण्डपांसूत्करैः केतक्येकदलेन्दुभृद्बिसलता व्यालोपवीतिन्यपि। प्राक्पाणिग्रहणाद्विनोदरभसा सख्याः पुरो लीलया कुर्वाणानुकृतिं हरस्य दिशतु श्रेयांसि वः पार्वती।। 44 ।। यस्याङ्घ्रिद्वितयं नमन्ति विबुधाः स त्वेककः सर्ववित्तं मृत्युंजयमामनन्ति मुनयः सोऽद्यापि यातिव्रताः। इत्याकर्ण्य कथां रहस्यपि यया पत्युर्विवाहात्पुरा भङ्क्त्वाङ्गानि विजृम्भितं गिरिभुवोमोट्टायितं पातु वः।। 45 ।। संध्यारागवती स्वभावकृटिला गङ्गा द्विजिह्वः फणी वक्राङ्गैर्मलिनः शखी कपिमुखो नन्दी च मूर्खो वृषः। इत्थं दुर्जनसंकटे पतिगृहे वस्तव्यमेतत्कथं गौरीत्थं नृकपालपाणिकमला चिन्तान्विता पातु वः।। 46 ।। भिक्षार्थी स क्व यातः सुतनु बलिमखे ताण्डवं क्वाद्य भद्रे मन्ये वृन्दावनान्ते क्व नु स मृगशिशुर्नैव जाने वराहम्। बाले कच्चिन्न दृष्टो (1)जरठवृषपतिर्गोप एवास्य वेत्ता लीलासंलाप इत्थं जलनिधिहिमवत्कन्ययोस्त्रायतां वः।। 47 ।। F.N. (1. जीर्ण.) दीप्तक्षुद्वेगयोगाद्वदनलहलहल्लम्बजिह्वाग्रलीढब्रह्माण्डक्षौद्रबिन्दुप्रबलतरभवज्जाठराग्निस्फुलिङ्गाम्। कालीं कङ्कालशेषामतुलगलचलन्मुण्डमालाकरालीगुञ्जासंवादिनेत्रामजिननिवसनां नौमि पाशासिहस्ताम्।। 48 ।। उद्वाहारोपितार्द्राक्षतनिजपदयोः संगतामिन्दुमौलावानम्रे यां सुधांशोर्व्यधित किल कलां तूर्णमेवान्नपूर्णाम्। सक्तानामक्षतानाममृतदृगनलोपाधितः पक्वभावान्नानार्थैरन्नपूर्णा प्रणतजनततेः पूर्णतामातनोतु।। 49 ।। जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः। भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापीसंभूताम्भोजशोभां विदधदभिनमो दण्डपादो भवान्याः।। 50 ।। विद्राणे(2) रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे। वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं(3) निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा(4) भवानी।। 51 ।। F.N. (2. पलायिते.) (3. पौरुषोपघ्नानां पराक्रमिणां निघ्न आयत्तस्तम्.) (4. प्रभूतप्रभावा.) वक्षःपीठे निरीक्ष्य स्फटिकमणिशिलामण्डलस्वच्छभासि स्वां छायां(5) साभ्यसूया(6) त्वमियमिति मुहुः सत्यमाश्वासितापि। वामे मे दक्षिणेऽस्याः (7) श्रवसि कुवलयं नाहमित्यालपन्ती दत्ताश्लेषा सहासं मदनविजयिना पार्वती वः पुनातु।। 52 ।। F.N. (5. प्रतिबिम्बम्.) (6. सेर्ष्या.) (7. कर्णे.) रामार्चिताङ्घ्रिरभिरामाकृतिः कृतविरामा (8)सुपर्वविपदां कामार्तिहृत्सफलकामा निदेशरतकामादिनिर्जरवधूः। (9)भामा हरस्य नुतभामा(10) जपा(11)सदृशभामाननीयचरिता सा मामवत्वखिलसामादृतस्तुतिरसामान्यमुक्तिसुखदा।। 53 ।। F.N. (8. दैत्यकृतदेवविपत्तीनाम्.) (9. स्त्री.) (10. क्रोधः असुरवधकालोत्पन्न इत्यर्थः.) (11. अरुणेत्यर्थः.) (12)बालीयुतश्रवणपालीयुगा ललितचू(1)लीविराजिबकुला केलीगतानुगमरालीकुला मधुरमा(2)लीभिरादृतकथा। (3)नालीकदृक्कु(4)सुमनालीकपाणिरिह काली(5)यशासिसहजा तालीदलाभतनुमाली सदा भवतु काली शुभाय मम सा।। 54 ।। F.N. (12. कर्णभूषणविशेषः.) (1. केशपाशः.) (2. सखीभिः.) (3. कमलनयना.) (4. पुष्पशरहस्ता.) (5. कालीयः सर्पस्तं शास्तीति स कृष्णस्तत्सहजा भगिनी. यशोदोदरे दुर्गाप्रादुर्भावस्य भागवते प्रसिद्धत्वात्.) <षण्मुखः।> शैलराजतनयास्तनयुग्मव्यापृतास्ययुगलस्य गुहस्य। शेषवक्त्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु।। 1 ।। विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा यः संयमाधः कृतानि। न तु रुचिरकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः।। 2 ।। अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कितो वासुकेरङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान्। एकं त्रीणि च सप्त पञ्च षडिति प्रध्वस्तसंख्याक्रमा वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः।। 3 ।। <हरिहरौ।> जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ। कामारिं कामतातं वा कंचिद्देवं भजामहे।। 1 ।। गाङ्गयामुनयोगेन तुल्यं हारिहरं वपुः। पातु नाभिगतं पद्मं यस्य तन्मध्यगं यथा।। 2 ।। (6)अबलाढ्यविग्रहश्री(7)रमर्त्यनति(8)रक्षमालयोपेतः। पञ्च(9)क्रमोदितमुखः पायात्परमेश्वरो(10) मुहुरनादिः(11)।। 3 ।। F.N. (6. पार्वत्यर्धाङ्गीकरणात्; (पक्षे) बलाढ्यो बलिष्ठः.) (7. देवसंपूजितः; (पक्षे) मृत्युलोकसंपूजितः. तस्य रक्षणात्.) (8. अक्षमाला जपमाला; (पक्षे) क्षमालयं पृथ्वी.) (9. पञ्चाननः; (पक्षे) चक्रेण मोदितं मुखं यस्य सः.) (10. परमेश्वरः शिवः रमेश्वरो विष्णुः.) (11. न विद्यते आदिर्यस्य सः; (पक्षे) आद्यवर्णरहितः.) पन्नगधारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽग्रभुजः। शशिखण्डशेखर उमापरिग्रहो मुहुरनादिरवतु त्वाम्।। 4 ।। (12)गवीशपत्रो (13)नगजार्तिहारी (14)कुमारतातः (15)शशिखण्डमौलिः। (16) लङ्केशसंपूजितपादपद्मः पायादनादिः(17) परमेश्वरो(18) वः।। 5 ।। F.N. (12. गवीशो वृषो वाहनं यस्य; (पक्षे आद्याक्षरस्य लोपात्) वीशो गरुडो वाहनं यस्य.) (13. पार्वतीदुःखनाशकः (पक्षे) गजेन्द्रपीडाहारकः.) (14. कार्तिकेयपिता; (पक्षे) मदनपिता.) (15. चन्द्रः शिरसि यस्य; (पक्षे) मयूरपिच्छानि शिरसि यस्य.) (16. रावणपूजितचरणकमलः; (पक्षे) को ब्रह्मा, ईशः शिवः, एताभ्यां पूजितपादपद्मः.) (17. न विद्यत आदिर्यस्य सः; (पक्षे) आद्याक्षरशून्यः.) (18. शिवः; (पक्षे) विष्णुः.) स्फटिकमरकतश्रीहारिणोः प्रीतियोगात्तदवतु वपुरेकं कामकंसद्विषोर्वः। भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या सदृशमहसि कण्ठे यत्र सीमाविवादः।। 6 ।। संप्राप्तं (1)मकरध्वजेन (2)मथनं त्वत्तो मदर्थे पुरा तद्युक्तं (3)बहुमार्गगां मम पुरो निर्लज्ज वोढुस्तव। तामेवानुनयस्व-भावकुटिलां हे (4)कृष्ण कण्ठ-ग्रहं मुञ्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स वः।। 7 ।। F.N. (1. शिवपक्षे मदनेन; विष्णुपक्षे समुद्रेण.) (2. विनाशः; (पक्षे) विलोडनम्.) (3. नदीम्. गङ्गामित्यर्थः; (पक्षे) वेश्याम्. कंसस्य कुब्जां दासीमित्यर्थः.) (4. कृष्णकण्ठ नीलकण्ठ ग्रहं निर्बन्धं मुञ्च; (पक्षे) कृष्ण कण्ठग्रहं मत्कण्ठग्रहं मुञ्च.) यौ तौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ। द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं वो हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौः।। 8 ।। लोले ब्रूहि कपालिकामिति पिता कस्ते पतिः पाथसां कः प्रत्येति जलादपत्यजननं प्रत्येति यः (5)प्रस्तरात्। इत्थं पर्वतसिन्धुराजसुतयोराकर्ण्य वाक्चातुरीं संस्मेरस्य हरेर्हरस्य च मुदो निघ्नन्तु विघ्नं तु वः।। 9 ।। F.N. (5. पाषाणात्. पार्वत्याः पर्वतगर्भसंजननत्वात्.) यस्मादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गां वामा(6) यस्याङ्गसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि। लङ्केशाद्येकनाथो (7)हिमकररुचिभृद्भूविशेषाश्रमोऽसौ वर्णस्याद्यस्य लोपादपहरतु हरिः पातकं वः स्मरारिः।। 10 ।। F.N. (6. स्त्री; (पक्षे) मा लक्ष्मीः.) (7. चन्द्रः; (पक्षे) मीनः.) <त्रिमूर्तयः।> नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने। गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे।। 1 ।। नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते। अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने।। 2 ।। रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमःस्पृशे। अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः।। 3 ।। श्यामश्वेतारुणाङ्गा जलधरणिधरोत्फुल्लपङ्केरुहस्था मोमा(8)सावित्र्युपेता (9)रथचरणपिनाकोग्रहुंकारशस्त्राः। देवा द्वित्र्यष्टनेत्रा जगदवनसमुच्छेदनोत्पत्तिदक्षाः प्रीता वः पान्तु नित्यं हरिहरविधयस्ता(10)र्क्ष्यगोहंसपत्राः।। 4 ।। F.N. (8. मा लक्ष्मीः; उमा पार्वती.) (9. चक्रम्.) (10. गरुडः.) <विष्णुः।> नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे। विष्णवेऽपारसंसारपारोत्तरणसेतवे।। 1 ।। आदिमध्यान्तरहितं (11)दशाहीनं पुरातनम्। अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम्।। 2 ।। F.N. (11. वस्त्रस्य प्रान्तभागस्थाः सूत्रवर्तिकाः.) लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः। दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः।। 3 ।। जयति स भगवान्कृष्णः शेते यः शेषभोगशय्यायाम्। मध्ये पयः पयोधेरपर इवाम्भोनिधिः कृष्णः।। 4 ।। अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः। तदपहृतं निजहृदयं जयति हरिर्मृगयमाण इव।। 5 ।। जयति स नाभिर्जगतां स्वनाभिरन्ध्रोद्भवज्जगद्बीजः। दामोदरो निजोदरगह्वरनिर्विष्टजगदण्डः।। 6 ।। (1)श्रीकरपि(2)हितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य। जघनमिवेक्षितुमा(3)गतमब्जनिभं नाभिसु(4)षिरेण।। 7 ।। F.N. (1. लक्ष्मीः.) (2. रतरीतिवसनविहीनतया लज्जावशादिति भावः.) (3. पिहितेऽपि चक्षुर्गोलकेऽन्यमार्गेण पुण्डरीकनयनमुत्पादयित्वा जघनविलोकनं कृतमित्यर्थः.) (4. रन्ध्रम्.) श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो(5) मुरद्विषो जयति। दिनमुखनभ(6) इव कौस्तु(7)भविभाकरो यद्विभूषयति।। 8 ।। F.N. (5. रक्तीकृतम्. दृढालिङ्गनादिति भावः.) (6. प्रातःकालीननभसः स्वतो नीलिमत्वात्.) (7. कौस्तुभमणिरेव सूर्यो यस्मिन्.) प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः। पुरुषायितमभ्यस्यति(8) लक्ष्मीर्यद्वीक्ष्य मुकु(9)रमिव।। 9 ।। F.N. (8. विपरीतरतम्.) (9. दर्पणम्.) केलिचलाङ्गुलिल(10)म्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः। स जयति येन कृता श्रीरनुरूपा(11) पद्मनाभस्य।। 10 ।। F.N. (10. स्पृष्टः.) (11. चरणरूपपद्मनाभित्वेनेति भावः.) रोमावली मुरारेः श्रीवत्सनिवेशिताग्रभागा वः। उन्नालनाभिन(12)लिनच्छायेवोत्ता(13)पमपहरतु।। 11 ।। F.N. (12. रोमावल्यां नालच्छायोत्प्रेक्षा. श्रीवत्से च नलिनच्छायोत्प्रेक्षा.) (13. महासंतापम्.) कमलाकुचकनकाचलजलधरमाभीरसुन्दरीमदनम्। अधिततशेषफणावलि(सु)कमलवनभृङ्गमच्युतं वन्दे।। 12 ।। जीयादम्बुधितनयाधररसमास्वादयन्मुरारिरयम्। अम्बुधिमथनक्लेशं कलयन्विफलं च सफलं च।। 13 ।। श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्च(14)ञ्चरीकद्युतिमातनोति। नीलोत्पलश्यामलदेहकान्तिः सवोऽस्तु भूत्यै भगवान्मुकुन्दः।। 14 ।। F.N. (14. भृङ्गः.) वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य। श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेम्नः (15)कषपट्टिकेव।। 15 ।। F.N. (15. निकषग्रावा.) वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः। तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत्।। 16 ।। जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्धलक्ष्यया। दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम्।। 17 ।। पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितमुरो मधुसूदनस्य। व्यक्तानुरागमिव खे(1)लदनङ्गखेदस्वेदाम्बुपूरमनुपूरयतु प्रियं वः।। 18 ।। F.N. (1. सुरतायासः.) श्रेयः सदा दिशतु सालसपक्ष्मपाते निद्रायिते अपि दृशौ भृशमुन्नमय्य। संवाह्यमानचरणाम्बुजजातहर्षो लक्ष्मीमुखेक्षणपरः परमेश्वरो वः।। 19 ।। सकलभुवनबन्धोर्वैरमिन्दोः सरोजैरनुचितमिति मत्वा यः स्वपादारविन्दम्। घटयितुमिव मायी योजयत्याननेन्दौ वटदलपुटशायी मङ्गलं वः कृषीष्ट।। 20 ।। कचकुचचुबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि। ग्रथितनिबिडनीवीबन्धनिर्मोचनार्थं चतुरधिककराशः पातु वश्चक्रपाणिः।। 21 ।। विरमति महाकल्पे नाभीपथैकनिकेतनस्त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभूः। किमधिकरणा कीदृक्कस्य व्यवस्थिरित्यसावुदरमविशद्द्रष्टुं तस्मै जगन्निधये नमः।। 22 ।। लक्ष्मीपाणिद्वयविरचितं मूलमूर्धश्रुतीनां व्यक्तं वन्दे चरणकमलद्वन्द्वमाद्यस्य पुंसः। यत्रैकस्य व्यधित बलिना पाद्यतोयैर्वितीर्णैरार्द्रस्यैव प्रणतितरलः क्षालनं पद्मयोनिः।। 23 ।। अनादृतचमूपतिप्रहितहस्तमस्वीकृतप्रणीतमणिपादुकं किमिति विस्मितान्तःपुरम्। अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै नमः।। 24 ।। दृक्पातः (2)कमलासनेऽस्तु भवतो ज्ञानं मनाङ्भारुते(3) श्रीकण्ठोऽयमितः(4) सुरानिति नतांस्तार्क्ष्येण विज्ञापितः। प्रेयस्याः क्व तदासनं क्व च रुतं कण्ठः क्व चेत्युल्लसल्लक्ष्म्यावासितमानसो विजयते सुप्तप्रबुद्धो हरिः।। 25 ।। F.N. (1. सुरतायासः) (2. ब्रह्मणि; (पक्षे) लक्ष्म्या आसने.) (3. वायौ; (पक्षे) लक्ष्म्याः शब्दे.) (4. शिवः ; (पक्षे) लक्ष्म्याः कण्ठः.) निर्मग्नेन मयाम्भसि स्मरभरादालिः(5) समालिङ्गिता केनालीकमिदं(6) तवाद्य कथितं राधे मुधा (7)ताम्यसि। इत्युत्स्वप्नपरम्परासु शयने श्रुत्वा वचः शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः।। 26 ।। F.N. (5. सखी.) (6. असत्यम्.) (7. कुप्यसि.) यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः। अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः।। 27 ।। येनोत्थाप्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले राहुर्येन महाबलः सुररिपुः कार्यादशेषीकृतः। कृत्वा त्रीणि पदानि येन वसुधा बद्धो बलिर्लीलया सोऽयं पातु युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः।। 28 ।। मुग्धे मुञ्च विषादमत्र(8) बल(1)भित्कम्पो (2)गुरुस्त्यज्यतां सद्भावं(3) भज पुण्ड(4)रीकनयने मान्यानिमान्मानय। इत्थं शिक्षयतः स्वयं वरिविधौ धन्वन्तरेर्वाक्छलादन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः।। 29 ।। F.N. (8. खेदम्; (पक्षे) शिवम्.) (1. बलं भिनत्तीति तम्; (पक्षे) इन्द्रम्.) (2. बहु; (पक्षे) बृहस्पतिः.) (3. सुष्ठुभावम्; (पक्षे) सद्भावेन.) (4. कमललोचने; (पक्षे) विष्णौ.) नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णनप्रोन्मीलत्कमनीयलोचनकलाखेलन्मुखेन्दुद्युतिः। सक्रोधं मधुकैटभौ सकरुणस्नेहं सुतामम्बुधेः सोत्प्रासप्रणयं सरोजवसतिं पश्यन्हरिः पातु वः।। 30 ।। निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने। याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः (5)कम्बोः सपत्नीकृतः।। 31 ।। F.N. (5. शङ्खस्य.) (6)भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतै(7)र्नीतेहितप्राप्तये। लावण्यैकमहानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः।। 32 ।। F.N. (6. भक्तिप्रह्वादिविशेषणानि नेत्रपक्षे तनुपक्षे च क्रमेण द्विवचनैकवचनान्तानि.) (7. `नीता ईहितप्राप्तये' इति तनुपक्षे छेदः.) चत्वारः प्रथयन्तु विद्रुमलतारक्ताङ्गुलिश्रेणयः श्रेयः शोणसरोजकोरकरुचस्ते शार्ङ्गिणः पाणयः। भालेष्वब्जभुवो लिखन्ति युगपद्ये पुण्यवर्णावलीः कस्तूरीमकरीः पयोधरयुगे गण्डद्वये च श्रियः।। 33 ।। आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरीधीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः। लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथादायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति।। 34 ।। भ्राम्यन्मन्दरकंदरोदरदरीव्यावर्तिभिर्वारिधेः कल्लोलैरलमाकुलं (8)कलयतो लक्ष्म्या मुखाम्भोरुहम्। औत्सुक्यात्तरलाः स्मराद्विकसिता (9)भीत्या समाकुञ्चिताः क्रोधेन ज्वलिता मुदा मुकुलिताः शौरेर्दृशः पान्तु वः।। 35 ।। F.N. (8. पश्यतः.) (9. अदत्तपरपुत्रिकाप्रार्थकत्वेन.) पर्यङ्कीकृतनागनायकफणाश्रेणीमणीनां गणे (10)संक्रान्तप्रतिबिम्बसंवलनया बिभ्रद्वपुर्विक्रियाम्। पादाम्भोरुहधारिवारिधिसुतामक्ष्णां दिदृक्षुः शतैः (11)कायव्यूहमिवाचरन्नुपचिताकूतो(12) हरिः पातु वः।। 36 ।। F.N. (10. संबद्ध.) (11. बहुशरीरताम्.) (12. समृद्धकामभावः.) मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसल्लक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्संभ्रमाः। हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षणव्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः।। 37 ।। चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय भो भो नन्दक जीव पन्नगरिपो किं नाथ भिन्नो मया। को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः।। 38 ।। प्रत्यग्रो(1)न्मेषजिह्मा(2) क्षणमनभिमुखी (3)रत्नदीपप्रभाणामात्मव्यापारगुर्वी जनितजललवा जृम्भितैः साङ्गभङ्गैः। (4)नागाङ्कं भोक्तुमिच्छोः शयनमुरु(5) फणाच(6)क्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टि(7)राकेकरा वः।। 39 ।। F.N. (1. उन्मीलनम्.) (2. कुटिला.) (3. शेषशिरःस्थानामित्यर्थः.) (4. शेषनागक्रोड्रूपम्.) (5. बृहत्.) (6. मण्डलं.) (7. ईषत्संकुचिता.) श्रीराजीवाक्षश्रवक्षःस्थलनिलयरमाहस्तवास्तव्यलोलल्लीलाब्जान्निःसरन्ती मधुरमधुझरी नाभिपद्मे मुरारेः। (8)अस्तोकं लोकमात्रा द्वियु(9)गमुखशिशोराननेष्वर्प्यमाणं शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्क्यमाना पुनातु।। 40 ।। F.N. (8. बहु.) (9. ब्रह्मणः.) किंचिन्निर्मुच्यमाने गगन इव मुखे शाठ्यनिद्रापयोदैर्न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालम्। पायास्तां वो मुरारेः शशितपनमये लोचने यद्विभासा लक्ष्म्या हस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्राम्।। 41 ।। एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः। कस्यान्यत्रामृतेऽस्मिन्नतिरतिविपुला दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोऽवताद्वः।। 42 ।। यस्योद्यद्बाणबाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य। जातग्रासावसायो दिवसकृतिलसन्मांसलांशुप्रवाहे मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः।। 43 ।। %शङ्खः।।% भिन्दन्नरातिहृदयानि हरेः पुनातु निःश्वासवातमुखरीकृतकोटरो वः। संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धुसंघट्टघोरतघोष इवाशु शङ्खः।। 44 ।। पायात्स वः कुमुदकुन्दमृणालगौरः शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः। नादेन यस्य सुरशत्रुविलासिनीनां काञ्च्यो भवन्ति शिथिला जघनस्थलीषु।। 45 ।। %चक्रम्।।% दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिरुद्भूतदुःसहमहःप्रसरा समन्तात्। तल्लोचनस्थितरविप्रतिबिम्बगर्भेवाभाति चक्रमरिचक्रनुदेऽस्तु तद्वः।। 46 ।। उद्वृत्तदैत्यपृतनापतिकण्ठपीठच्छेदोच्छलद्बहलशोणितशोणधारम्। चक्रं क्रियादभिमतानि हरेरुदारदिग्दाहदारुणभःश्रियमुद्वहद्वः।। 47 ।। %गरुडः।।% सौवर्णाङ्कितपत्त्रमारुतहृताहिव्रातकान्ताकुचस्फूर्जन्मौक्तिकभूषणः खगपतिः पूर्णेन्दुबिम्बाननः। पद्माधीश्वरपादपद्मयुगलस्पर्शामलाङ्गानतः पायाद्वो विनतासुतो हरिकृपालोकैकपात्रीकृतः।। 48 ।। %शेषः।।% ब्रह्माण्डकुम्भकारं भुजगाकारं जनार्दनं नौमि। स्फारे यत्फणचक्रे धरा शरावश्रियं वहति।। 49 ।। <लक्ष्मीः।> जयन्ति जगतां मातुस्तनकुङ्कुमबिन्दवः। मुकुन्दाश्लेषसंक्रान्तकौस्तुभश्रीविडम्बिनः।। 1 ।। पायात्पयोधिदुहितुः कपोलामलचन्द्रमाः। यत्र संक्रान्तबिम्बेन हरिणा (1)हरिणायितम्।। 2 ।। F.N. (1. हरिण इवाचरितम्.) देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम्। जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः।। 3 ।। तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति। फणशतपीतश्वासो रागान्धायाः श्रियः केलिः।। 4 ।। स्मेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम्। जयति पुरुषायितायाः कमलायाः कैटभीध्यानम्।। 5 ।। कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः। नुतपदकमला कमला करधृतकमला करोतु मे कमलम्।। 6 ।। किञ्जल्कराजिरिव नीलसरोजलग्ना लेखेव काञ्चनमयी निकषोपलस्था। सौदामनी जलदमण्डलगामिनीव पायादुरःस्थलगता कमला मुरारेः।। 7 ।। दन्तैः कोरकिता स्मितैर्विकसिता भ्रूविभ्रमैः पत्त्रिता दोर्भ्यां पल्लविता नखैः कुसुमिति लीलाभिरुद्वेलिता। उत्तुङ्गस्तनमण्डलेन फलिता भक्ताभिलाषे हिता काचित्कल्पलता सुरासुरनुता पायात्सुधाब्धेः सुता।। 8 ।। उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेरन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति। लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे।। 9 ।। आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्ययं दहन इत्याविष्कृता भीरुता। पौलोमीपतिरित्यसूयितमथ व्रीडाविनम्रश्रिया पायाद्वः पुरुषोत्तमोऽयमिति यो न्यस्तः स पुष्पाञ्जलिः।। 10 ।। क्रीडाभिन्नहरिण्यशुक्तिकुहरे रक्तात्मनावस्थितान्हारं हारमुदारकुङ्कुमरसानव्याजभव्यान्नखैः। वीरश्रीकुचकुम्भसीम्नि लिखतो वीरस्य पत्त्रावलीस्तत्कालोचितभावबन्धमधुरं मन्दस्मितं पातु वः।। 11 ।। पद्मायाः स्तनहेमसद्मनि मणिश्रेणीसमाकर्षके किंचित्कञ्चुकसंधिसंनिधिगते शौरेः करे तस्करे। सद्यो जागृहि जागृहीति वलयध्वानैर्ध्रुवं गर्जता कामेन प्रतिबोधिताः प्रहरिका रोमाङ्कुराः पान्तु वः।। 12 ।। यादृहग्जानासि जाम्बूनदगिरिशिखरे कान्तिरिन्दोः कलानामित्यौत्सुक्येन पत्यौ स्मितमधुरमुखाम्भोरुहं भाषमाणे। लीलादोलायमानश्रुतिकमलमिलद्भृङ्गसंगीतसाक्षी पायादम्भोधिजायाः कुसुमशरकलानाट्यनान्दीनकारः।। 13 ।। उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः। भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु।। 14 ।। %समुद्रः।।% वत्से मा गा विषादं(1) श्व(2)सन(3)मुरुजवं संत्यजोर्ध्वप्रवृत्तं (4)कम्पः को वा (5)गुरुस्ते किमिह (6)बलभिदा जृम्भितेनात्र(7) याहि। प्रत्या(8)ख्यानं सुराणामिति (9)भयशमनच्छद्मना कारयित्वा यस्मै लक्ष्मीमदाद्वः स दहतु दुरितं मन्थमुग्धः पयोधिः।। 15 ।। F.N. (1. खेदम्; (पक्षे) हरम्.) (2. श्वासम्; (पक्षे) पवनम्.) (3. महावेगम्.) (4. कं जलं पातीति तथा वरुणः; (पक्षे) कम्पः.) (5. महान्; (पक्षे) बृहस्पतिः.) (6. बलं प्रसिद्धं तद्भिदा नाशकेन; (पक्षे) बलाख्यदैत्यनाशकेनेन्द्रेण.) (7. श्रीकृष्णसंनिधौ.) (8. वर्जनम्.) (9. भयनिवारणव्याजेन.) <ब्रह्मा।> तं वन्दे पद्मसद्मानमुपवीतच्छटाछलात्। गङ्गा स्रोतस्त्रयेणैव यं सदैव निषेवते।। 1 ।। कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम्। नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम्।। 2 ।। कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः। घोरितविततालिरुतो नाभिसरोजे विधिर्जयति।। 3 ।। अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः। ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोऽवतात्।। 4 ।। <दशावताराः।> वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्त्रक्षयं कुर्वते। पौलस्त्यं जयते (10)हलं (11)कलयते कारुण्यमातन्वते म्लेच्छान्मूर्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः।। 1 ।। F.N. (10. लाङ्गलम्.) (11. धारयते.) यस्यालीयत (12)शल्कसीम्नि जलधिः पृष्ठे जगन्मण्डलं दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी। क्रोधे क्षत्रगणः शरे दशमुखः पामौ प्रलम्बासुरो ध्याने विश्व(1)मसावधार्मिककुलं कस्मैचिदस्मै नमः।। 2 ।। F.N. (12. त्वक.) (1. खङ्गे.) (2)पाठीनः कमठः किटिर्नरहरिः(3) खर्वाकृतिर्भार्गवो रामः कंसनिषूदनो (4)दशबलः कल्की च नारायणः। युष्माकं स विभूतयेऽस्तु भगवान्सेतुर्भवाम्भोनिधावुत्ताराय युगे युगे युगपतिस्त्रैलोक्यनाथो हरिः।। 3 ।। F.N. (2. मत्स्यः.) (3. वराहः.) (4. बुद्धः.) वेदा येन समुद्धृता वसुमती पृष्ठे धृताप्युद्धृता दैत्येशो नखरैर्हतः फणिपतेर्लोकं बलिः प्रापितः। क्ष्माऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी हिंसा दोषवती धराप्ययवना पायात्स नारायणः।। 4 ।। %मत्स्यः।।% मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दावन्तर्लीने जलधिसलिले व्याकुले देवलोके। मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु।। 5 ।। वियत्पुच्छा(5)तुच्छोच्छलितजलगर्भं निधिरपामपांनाथः (6)पाथः(7)पृथुललवदुः(8)स्थो वियदभूत्। निधिर्भा(9)सामौर्वो(10) दिनपति(11)रभूदौर्वदहनश्चलत्काये यस्मिन्स जयति हरिर्मीनवपुषा।। 6 ।। F.N. (5. बहु.) (6. उदकम्.) (7. विपुलः.) (8. दरिद्रः.) (9. सूर्यः.) (10. वडवानलः. यदा पानीयं मीनाकृत्या भगवता स्वपुच्छेनोच्छलितम्, तदा सर्वमपि सामुद्रं जलं वियति गतम्, तत्र च रविर्वर्तत एव. स वडवानलाकृत्यादृश्यत इत्यर्थः.) (11. समुद्रे पानीयाभावात्समुद्रस्याकाशकल्पना. तत्र च वाडवाग्नेः सूर्योपमेति भावः.) जीयासुः (12)शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोट(13)नादुद्यन्तः(14) शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः। यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं(15) वपुः पाना(16)ध्मानवशा(17)रोचकरुजां चक्रे चिरायास्पदम्(18)।। 7 ।। F.N. (12. मत्स्याकृतेः.) (13. इतस्तत आलोडनम्.) (14. ऊर्ध्वं गच्छतः.) (15. तेजोव्याप्तम्.) (16. अग्निसंयोगाभावः.) (17. अरुचिरोगाणाम्.) (18. यो निदाघज्वरादिरुगाक्रान्तो बहुपानीयं पिबति, तस्य पश्चात्पानीयस्यारुचिर्जायते. तथैतस्य वाडवाग्नेरपीति भावः.) दिश्याद्वः सखुलाकृतिः स भगवान्नैःश्रेयसीं संपदं यस्य स्फूर्जदतुच्छपुच्छशिखरप्रेङ्खोलनक्रीडनैः(19)। विष्वग्वार्धिसमुच्छलज्जलभरैर्मन्दाकिनीसंगतैर्गङ्गासागरसंगमप्रणयिनी जाता विहायः(20)स्थली।। 8 ।। F.N. (19. दोला.) (20. आकाशस्थली. यतः सागरजलं मत्स्यपुच्छेनोच्छालितं सुरनद्याः सङ्गमवाप ततो गङ्गासागरसंगमतीर्थं नभस्यपि जज्ञे इति भावः.) मायामीनतनोस्तनोतु भवतां पुण्यानि पङ्कस्थितिः पुच्छाच्छोट(21)समुच्छलज्जलगुरुप्राग्भाररिक्तोदधेः। पाताला(22)वटमध्यसंकटतया(23) पर्याप्तकष्टस्थितेर्वेदोद्धारपरायणस्य सततं नारायणस्य प्रभोः।। 9 ।। F.N. (21. उल्लोलनम्.) (22. भूरन्ध्रम्.) (23. संकीर्णतया.) जृम्भाविस्तृतवक्त्रपङ्कजविधेर्हृत्वा श्रुतीः(1) सागरे लीनं त्रस्तसमस्तनक्रनिकरं शङ्खं जघानाजिरे(2)। पुच्छोत्क्षिप्तजलोत्करैः प्रतिदिशं (3)संतर्प्य यो वै धरां पायाद्वः स मृणालकोमलतनुर्मीनाभिधानो हरिः।। 10 ।। F.N. (1. वेदान्.) (2. रणाङ्गणे.) (3. भूत्वा.) हंहो मीनतनो हरे किमुदधे किं वेपसे शैत्यतः स्विन्नः किं वडवानलात्पुलकितः कस्मात्स्वभावादहम्। इत्थं सागरकन्यकामुखशशिव्यालोकनेनाधिकप्रोद्यत्कामजचिह्ननिह्नुतिपरः(4) शौरिः शिवायास्तु वः।। 11 ।। F.N. (4. अपलपनम्.) पुच्छं चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधिः क्रीडां चेत्कलये मनागपि जले पीडा परं यादसाम्। निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डभाण्डक्षयक्षोभाकुञ्चितवेष एष भगवान्प्रीणातु मीनाकृतिः।। 12 ।। चन्द्रादित्यो(5)रुनेत्रः (6)कमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजिह्वः पृथुलगलगुहादृष्टनिःशेषविश्वः। अद्भिः पुच्छोत्थिताभिश्चकितसुरवधूनेत्रसंसूचिताभिर्मत्स्य(7)श्छिन्नाब्धिवेलं गगनतलमलं क्षालयन्वः पुनातु।। 13 ।। F.N. (5. गरिष्ठ.) (6. ब्रह्मणो जातम्. ब्रह्माण्डमित्यर्थः.) (7. सविस्मयं दुष्टाभिः.) यं दृष्ट्वा मीनरूपं स्फुरदनलशिखायुक्तसंरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलजीमूतवर्णम्। स्वासोच्छ्वासानिलौघैः प्रचलितगगनं पीतवारिं मुरारिं दि(8)ङ्मूढोऽभूत्स शङ्खः स भवतु भवतां भूतये मीनरूपः।। 14 ।। F.N. (8. व्याकुलः.) दिङ्मूढं तं सुरारिं किल शितदशनैः(9) पीड्यमानं रटन्तं हृत्वा तीरे पयोधेः करतलकलितं पूरयामास(10) शङ्खम्। नादेनाक्षोभ्य विश्वं प्रमुदितविबुधं त्रस्तदैत्यं स देवैर्दत्तार्घः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः।। 15 ।। F.N. (9. तीक्ष्णदन्तैः.) (10. वादयामास.) %कूर्मः।।% निरवधि च निराश्रयं च यस्य स्थितमनिवर्तित(11)कौतुकप्रपञ्चम्। प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः।। 16 ।। F.N. (11. अवस्थानम्.) भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठकण्डूयनक्षणसुखायितगाढनिद्रः। सुष्वाप दीर्घतरघर्घरघोरघोषः श्वासाभिभूतजलधिः कमठः स वोऽव्यात्।। 17 ।। नमस्कुर्मः कूर्मं नमदमरको(12)टीरनिकरप्रसर्पन्माणिक्यच्छविमिलित(13)माञ्जिष्ठवपुषम्। (14)जरीजृम्भड्डिम्भ(15)द्युम(16)णिरमणीयांशुलहरिपरीरम्भस्फूर्जद्बलभि(17)दुपलाद्रिप्रतिभटम्।। 18 ।। F.N. (12. मुकुटः.) (13. लोहितम्.) (14. अतिशयेन विकसन्.) (15. तरुणः.) (16. सूर्यः.) (17. इन्द्रनीलपर्वतसदृशम्.) निष्प्रत्यूहमनल्ककल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेवरः स भगवान्दिश्यादमन्दां मुदम्। कल्पान्तोदधिमध्यमज्जनवशाद्व्यासर्पतः संलुठत्पृष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम्।। 19 ।। पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनैर्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः। (1)यत्संस्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसां यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति।। 20 ।। F.N. (1. आकुञ्चनप्रसारणादि.) दृग्भ्यां यस्य विलोकनाय जगतो द्रागीषदुत्तोलितग्रीवाग्रोपरि विस्फुरद्ग्रहगणे छत्रायितायां भुवि। हा धिग्भूः किमभूदभूत्तदितरत्किं चेति पर्याकुलो हन्यादेष हठादघानि कमठाधीशः कठोराणि वः।। 21 ।। यो धत्ते(2) शेषनागं (3)तदनु वसुमतीं स्वर्गपातालयुक्तां युक्तां सर्वैः समुद्रैर्हिमगिरिकनकप्रस्थमुख्यैर्नगेन्द्रैः। एतद्ब्रह्माण्डमस्यामृतघटसदृशं भाति (4)वंशे मुरारेः पायाद्वः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी।। 22 ।। F.N. (2. पृष्ठ इति शेषः.) (3. तदुपरि.) (4. पृष्ठवंशे.) %वराहः।।% नमस्तस्मै वराहाय हेलयोद्धरते महीम्। खुरमध्यगतो यस्य मेरुः खुरखुरायते।। 23 ।। पातु वो मेदिनीदोला बालेन्दुद्युतितस्करी। दंष्ट्रा महावराहस्य पातालगृहदीपिका।। 24 ।। हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः। हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ।। 25 ।। स जयति महावराहो जलनिधिजठरे चिरं निमग्नोऽपि। येनान्त्रैरिव सह फणिगणैर्बलादुद्धृता धरणी।। 26 ।। पातु वः कपटकोलकेशवो(5) यस्य निश्वसितमारुतोद्धता। उच्छ्रितिप्रपतनैरचीक्लृ(6)पत्केलिक(7)न्दुकतुलामिला मुहुः।। 27 ।। F.N. (5. वराहः.) (6. अकरोत्.) (7. यथा कन्दुकः क्रीडया शिशुभिरुत्क्षिप्यतेऽपक्षिप्यते च, तथेयं भूरपि श्वासवायुप्रेरितोर्ध्वाधःपतनैः कन्दुकतुलां तुलयतीति भावः.) मेरूरुकेसरमुदारदिगन्तपत्त्रमामूललम्बिचलशेषशरीरनालम्। येनोद्धृतं कुवलयं सलिलात्सलीलमुत्तंसकार्थमिव पातु स वो वराहः।। 28 ।। न पङ्कैरालेपं कलयति (8)धरित्रीव्ययभयान्न मुस्तामादत्तेऽप्युरगनगरभ्रंशभयतः। न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घररवं महाक्रोडः पायादिति सकलसंकोचितमुखः।। 29 ।। F.N. (8. यद्यहं धरित्र्यां सामुद्रे पङ्के लुठिष्यामि तदेयं भूर्मद्वपुष्येव विलयं यास्यतीति विचार्य.) न मृद्गीयान्मृद्वी कथमिव मही पोत्रनिकषैर्मुखाग्निज्वालाभिः कनकगिरिरीयान्न विलयम्। न शुष्येयुः श्वासैः सलिलनिधयः सप्त च कथं वराहो वः पायादिति विपुलचिन्तापरिकरः।। 30 ।। पातु त्रीणि जगन्ति संततमकूपा(9)रात्समभ्युद्धरन्धात्रीं कोलकलेवरः स भगवान्यस्यैकदंष्ट्राङ्कुरे। कूर्मः (10)कन्दति (11)नालति द्विरसनः (12)पत्रन्ति दिग्दन्तिनो मेरुः कोशति(1) मेदिनी (2)जलजति व्योमापि रोलम्बति(3)।। 31 ।। F.N. (9. समुद्रात्.) (10. कन्द इवाचरति.) (11. नालमिवाचरति.) (12. पत्राणीवाचरति.) (1. कोरक इवाचरति.) (2. कमल इवाचरति.) (3. भ्रमर इवाचरति.) पातु श्रीस्तनपत्रभङ्गिमकरीमुद्राङ्कितोरःस्थलो देवो वः स जगत्पति(4)र्मधुवधूवक्त्राब्जचन्द्रोदयः। क्रीडाक्रीडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः।। 32 ।। F.N. (4. यथा चन्द्रोदयेऽब्जानि संकोचमाप्नुवन्ति तथा हरेरुदयान्मधुवधूवक्त्राम्भोरुहाणि निःश्रीकाण्यभवन्निति भावः.) दृप्यद्दैत्यनितम्बिनीजनमनः-संतोषसंकोचनः कुर्याद्विश्वमनश्वरं स भगवान्क्रोडावतारो हरिः। यद्दंष्ट्राङ्कुरको(5)टिकोट(6)रकुटीकोणान्तरस्थेयसी पृथ्वी भात्य(7)वदातकेतकदलालीनेव भृङ्गाङ्गना।। 33 ।। F.N. (5. अग्रम्.) (6. निष्कुहभवनम्.) (7. उज्ज्वलम्.) अष्टौ यस्य दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं केसरजालमर्ककिरणा भृङ्गाः पयोदावली। नालं शेषमहोरगः प्रविततं वारांनिधेर्लीलया तद्वः पातु समुद्धरन्कु(8)वलयं क्रोडाकृतिः केशवः।। 34 ।। F.N. (8. पृथ्वीमण्डलम्; (पक्षे) नलिनम्.) बिभ्राणोऽभिनवेन्दुकोटिकुटिलं दंष्ट्राङ्कुरं लीलया क्रोडाकारधरो हरिः स भगवान्भूयाद्विभूतिप्रदः। यस्योत्क्षिप्तवतः क्षमाकमलिनीमालम्बमानः क्षणं लोलद्बालमृणालनालतुलनां भेजे भुजङ्गेश्वरः।। 35 ।। मुक्तैर्यास्यति कुत्रचिद्वसुमती दंष्ट्राङ्कुरस्थेयसी कुक्षौ क्षोभमवाप्स्यति त्रिभुवनं रुद्धैरमीभिः क्रमात्। इत्यस्वरूपविकल्पमीलितमतेः कण्ठे लुठन्तो मुहुः क्रोडाकारधरस्य कैटभजितः श्वासानिलाः पान्तु वः।। 36 ।। भूयादेष सतां हिताय भगवान्कोलावतारो हरिः सिन्धोः क्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः। तारा हारति वारिदस्तिलकति स्वर्वाहिनी माल्यति क्रीडादर्पणति क्षपापतिरहर्देवश्च ताटङ्कति।। 37 ।। लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि नष्टे श्वासग्रासोपभुक्ते मरुति जलनिधौ पादरन्ध्रार्धपीते। पोत्र(9)प्रान्तैकरोमान्तरविवरगतां मार्गतश्चक्रपाणेः क्रोडाकारस्य पृथ्वीमकलितविभवं वैभवं वः पुनातु।। 38 ।। F.N. (9. वराहमुखाग्रे.) सिन्धुष्वङ्गावगाहः खुरविवरविशत्तुच्छतोयेषु नाप्तः प्राप्ताः पातालपङ्के न लुठितरुचयः पोत्रमात्रोपयोगात्। दंष्ट्राविष्टेषु नाप्तः शिखरिषु च पुनः स्कन्दकण्डूविनोदो येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो वराहः।। 39 ।। क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दिग्द्विपेन्द्रा हे मेरो मन्दराद्रे मलय हिमगिरे सादु वः क्ष्माधरत्वम्। शेष श्लाघ्योऽसि दीर्घैः पृथुभुवनभरोच्छण्डशौण्डैः शिरोभिः शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु युष्मान्वराहः।। 40 ।। %नृसिंहः।।% सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये। नमस्त्रिभुवनेशाय हरये सिंहरूपिणे।। 41 ।। शत्रोः प्राणानिलाः पञ्च वयं दश जयोऽत्र कः। इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः।। 42 ।। प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाछटः। श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी।। 43 ।। व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम्। आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि।। 44 ।। दैत्यास्थिपञ्जरविदारणलब्धरन्ध्ररक्ताम्बुनिर्जरसरिद्धनजातपङ्काः। बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो रक्षन्तु सिंहवपुषो नखरा हरेर्वः।। 45 ।। दिश्यात्सुखं नरहरिर्भुवनैकवीरो यस्याहवे दितिसुतोद्दलनोद्यतस्य। क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं जानेऽभवन्निजनखेष्वपि यन्नतास्ते।। 46 ।। वपुर्दल(1)नसंभ्र(2)मात्स्वनखरं प्रविष्टे रिपौ क्व यात इति विस्मयात्प्रहितलोचनः सर्वतः। वृथेति करताडनान्निपतितं पुरो दानवं निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः।। 47 ।। F.N. (1. विदारणम्.) (2. भयात्.) चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते धगद्धगिति मेदसि स्फुटरवोऽस्थिनिष्ठागिति। पुनातु भवतो हरेरमरवैरिवक्षःस्थलक्वणत्क(3)रजपञ्जरक्रकचकाषजन्मानलः(4)।। 48 ।। F.N. (3. नखाः.) (4. करपत्रकम्.) ससत्वरमितस्ततस्तत(5)विहस्त(6)हस्ताटवीनिकृत्तसुरशत्रुहृत्क्ष(7)तजसिक्तवक्षःस्थलः। स्फुरद्वरगभस्तिभिः (8)स्थगितसप्त(9)सप्तिद्युतिः समस्तनिग(10)मस्तुतो नृहरिरस्तु नः स्वस्तये।। 49 ।। F.N. (5. विस्तीर्णौ.) (6. व्याकुलौ.) (7. रुधिरम्.) (8. आच्छादिता.) (9. सूर्यः.) (10. वेदः.) चञ्चच्चण्डनखाग्रभेदवि(11)गलद्दैत्येन्द्रवक्षःक्षरद्रक्ता(12)भ्यक्तसुपाटलोद्भटसटासंभ्रान्तभीमाननः। तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखर्वीभवद्दिङ्भातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः।। 50 ।। F.N. (11. विदारणम्.) (12. सिक्ताः.) दंष्ट्रासंक(13)टवक्त्रकन्दरललज्जिह्वस्य हव्याशनज्वालाभासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः। व्यावल्गद्बलवद्धिरण्यकशिपुक्रोड(14)स्थलास्फालनस्फारप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः।। 51 ।। F.N. (13. संकीर्णः.) (14. उत्सङ्गस्थलम्.) सोमार्धायितनिष्पिधानदशनः संध्यायितान्तर्मुखो बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः। अन्तर्नादनिरोधपीवरगलत्त्व(15)क्कूपनिर्यत्तडित्तारस्फारसटावरुद्धगगनः पायान्नृसिंहः स वः।। 52 ।। F.N. (15. रोमकूपाः.) विद्युच्चक्रकरालकेसरसटाभारस्य दैत्यद्रुहः (16)शोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः शार्ङ्गिणः। विस्फूर्जद्गलगर्जितर्जितककुम्मातङ्गदर्पोदयाः संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः।। 53 ।। F.N. (16. रक्तीभवन्.) दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि स्फारीभूतकरालकेसरसटासंघातगोराकृतेः। सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तःस्मितं क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम्।। 54 ।। किं(1) किं सिंहस्ततः किं(2) नरसदृशवपुर्देव चित्रं गृहीतो नैतादृक्क्वापि जीवोऽद्भुतमुपनय मे देव संप्राप्त एषः। चापं चापं न चापीत्यहहहहहहा कर्कशत्वं नखानामित्थं दैत्येन्द्रवक्षः खरनखमुखरैर्जघ्निवान्यः स वोऽव्यात्।। 55 ।। F.N. (1. हिरण्यकशिपोस्तदनुचरस्य चोक्तिप्रत्युक्तयः.) (2. किं भयमित्यर्थः.) भूयः कण्ठावधूतिव्यतिकरतरलोत्तं(3)सनक्षत्रमालाबालेन्दुक्षुद्रघण्टारणितदशदिशादन्तिचीत्कारकारी। अव्याद्वो दैत्यराजप्रथमयमपुरीयानघण्टानिनादो नादो दिग्भित्तिभेदप्रसरसरभसः कूटकण्ठीरवस्य।। 56 ।। F.N. (3. उच्चैःस्थायिनी.) अन्तःक्रोधोज्जि(4)हानज्वलनभवशिखाकारजिह्वावलीढप्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भगम्भीरनादः। दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु(5) वः सुप्रभामण्डलीभिः कुर्वन्निर्धू(6)मधूमध्वजनिचि(7)तमिव व्योम रोमच्छटानाम्।। 57 ।। F.N. (5. सिंहः.) (6. अग्निः.) (7. व्याप्तम्.) पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्षिरर्चिर्ज्वालाजालावलीढं बत भुवि सकलं व्याकुलं किं न भूयात्। न स्याच्चेदाशु तस्याधिकविकटसटाकोटिभिः पाट्यमानादिन्दोरानन्दकन्दात्तदुपरि तुहिनासारसंदोहवृष्टिः।। 58 ।। आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः। पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्दृष्टा दृप्तासुरोरस्थलदरणगलद्रक्तरक्ता नखा वः।। 59 ।। %वामनः।।% अव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता। कौतुकालोकिनी जाता जाठरीव जगत्त्रयी।। 60 ।। अङ्घ्रिदण्डो हरेरूध्वामुत्क्षिप्तो बलिनिग्रहे।(8) विधिविष्ट(9)रपद्मस्य नालदण्डो मुदेऽस्तु नः।। 61 ।। F.N. (8. बन्धने.) (9. आसनम्.) खर्वग्रन्थिविमुक्तसंधि विलसद्वक्षःस्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुङ्भलपुटीगम्भीर(10)सामध्वनि। पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः।। 62 ।। F.N. (10. ब्रह्मणः सामवेदध्वनिः.) हस्ते शस्त्रकिणाङ्कितोऽरुणविभाकि(11)र्मीरितोरःस्थलो नाभिप्रेङ्ख(1)दलिर्विलोचनयुगप्रोद्भूतशीतातपः। बाहूर्मि(2)श्रितवह्निरेष तदिति व्याक्षिप्य वाक्यं (3)कवेस्तारैरध्ययनैर्हरन्बलिमनः पायाज्जगद्वामनः।। 63 ।। F.N. (11. यतो हरेर्भगवतो हृदये कौस्तुभमणिर्लोहितच्छविरस्ति, अतस्तत्प्रभाभिः कर्बुरितत्वं वक्षःस्थलस्यापीति भावः.) (1. यतो हरेर्नाभौ कमलं वर्तते, अतस्तत्र तत्सुरभिगन्धलोलुपतया भ्रमरागमनं घटत एवेति भावः.) (2. लहरी.) (3. शुक्रस्य.) स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी का मात्रा मम विक्रमत्रयपदं दत्तं जलं दीयताम्। मा देहीत्युशनाब्रवीद्धरिरयं पात्रं किमस्मात्परं चेत्येवं बलिनार्चितो मुखमुखे पायात्स वो वामनः।। 64 ।। स्वामी सन्भुवनत्रयस्य विकृतिं नीतोऽसि किं याञ्चया यद्वा विश्वसृजा त्वयैव न कृतं तद्दीयतां ते कुतः। दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरिः पातु वः।। 65 ।। ब्रह्माण्डछत्रदण्डः (4)शतधृतिभवनाम्भोरुहो नालदण्डः क्षोणीनौकूपदण्डः(5) क्षरदमरसरित्पट्टिकाकेतुदण्डः। ज्योतिश्चक्रा(6)क्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः श्रेयस्त्रैविक्र(7)मस्ते वितरतु विबुधद्वेषिणां कालदण्डः।। 66 ।। F.N. (4. ब्रह्मा.) (5. गुणवृक्षः.) (6. नाभिक्षेप्यदारुदण्डः.) (7. त्रिषु लोकेषु पादन्यासो यस्य तस्य.) यस्मादाक्रामतो द्यां (8)गरुडमणिशिलाकेतुदण्डायमानादाश्च्यो(9)तन्त्याबभासे सुरसरिदमला वैजयन्तीव(10) कान्ता। भूमिष्ठो यस्तथान्यो भुवनगृहमहास्तम्भशोभां दधानः पातामेतौ (11)पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ।। 67 ।। F.N. (8. मरकतमणिनिर्मितध्वजदण्डायमानात्.) (9. क्षरन्ती.) (10. पताका.) (11. आरक्ततलाविति भावः.) कस्त्वं ब्रह्मन्नपूर्वः क्व च तव वसतिर्याखिला ब्रह्मसृष्टिः कस्ते नाथो ह्यनाथः क्व च तव जनको नैव तातं स्मरामि। किं तेऽभीष्टं ददामि त्रिपदपरिमिता भूमिरल्पं किमेतत्त्रैलोक्यं भावगर्भं बलिमिदमवदद्वामनो वः स पायात्।। 68 ।। %परशुरामः।।% कुलाचला यस्य महीं द्विजेभ्यः प्रयच्छतः सीमदृ(12)षत्त्वमापुः। बभूवुरु(13)त्सर्गजलं समुद्राः स रैणुकेयः श्रियमातनोतु।। 69 ।। F.N. (12. यदा ब्राह्मणेभ्यो भूर्दत्ता, तदा तेषां स्वस्वभूमिसीमार्थं कुलपर्वता एवासन्निति भावः.) (13. यदा याचकेभ्यो दानं दीयते, तदा दानात्प्राग्दातृभिरुत्सर्गजलं दीयते. अतस्तेनैतावद्दानं दत्तं येन समुद्रा उत्सर्गजलतयाभूवन्निति भावः.) किं दोर्भ्यां किमु कार्मुकोपनि(14)षदा (15)भर्गप्रसादेन किं किं वेदाधिगमेन भास्वति भृगोर्वंशे च किं जन्मना। किं वानेन ममाद्भुतेन तपसा(16) पीडां कृतान्तोऽपि चेद्विप्राणां कुरुतेऽन्तरित्यनुशयो रामस्य पुष्णातु वः।। 70 ।। F.N. (14. धनुर्वेदविद्याज्ञानरहस्येन.) (15. यतो महतामनुग्रहस्तदा सफलः स्यात्, यद्युपकारः कस्यचित्कर्तुं शक्येत. परं मया तत्पीडापि निवारिता न भवति, अतः शंभुप्रसादेन किमित्यर्थः.) (16. यतस्तपसा साऽध्यमपि साध्यते. परं यदि मया तत्कृत्यं नासाधि तदानेन तपसा किमिति भावः.) नाशिष्यः किमभूद्भवः किमभवन्नापुत्रिणी रेणुका नाभूद्विश्वमकार्मुकं किमिति वः प्रीणातु रामत्रपा। विप्राणां प्रतिमन्दिरं मणिगणोन्मिश्राणि दण्डाहतेनाब्धीनां स मया यमोऽपि महिषेणाम्भांसि नोद्वाहितः।। 71 ।। पायाद्वो जमदग्निवंशतिलको वीरव्रतालंकृतो रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः। येनाशेषहता(1)हिताङ्गरुधिरैः संतर्पिताः पूर्वजा भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारी(2)कृता।। 72 ।। F.N. (1. शत्रवः.) (2. ब्राह्मणेभ्यो देयत्वेन विहितेत्यर्थः. `ग्रासप्रमाणे भिक्षा स्यादग्रं ग्रासचतुष्टयम्। अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः।।' इत्युक्तत्वात्.) द्वारे कल्पतरुं गृहे सुरगवीं चिन्तामणीनङ्गदे पीयूषं सरसीषु विप्रवदने विद्याश्चतस्रो दश। एवं कर्तुमयं तपस्यति भृगोर्वंशावतंसो मुनिः पायाद्वोऽखिलराजकक्षयकरो भूदेवभूषामणिः।। 73 ।। नो सन्ध्या समुपासते यदि तदा लोकापवादाद्भयं सा चेत्स्वीक्रियते भविष्यति तदा (3)राजन्यबीजे नतिः। इत्थं चिन्तयतश्चिरं भृगुपतेर्निश्वासकोष्णीकृतो नेत्रान्तःप्रतिबिम्बशोणसलिलः संध्याञ्जलिः पातु वः।। 74 ।। F.N. (3. सूर्ये.) %रामचन्द्रः।।% वन्दामहे महेशानचण्डकोदण्डखण्डनम्। जानकीहृदयानन्दचन्दनं रघुनन्दनम्।। 75 ।। नमो रामपदाम्भोजं रेणवो यत्र संततम्। कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः।। 76 ।। स्वर्णैणाजिनशयनो योजितनयनो दशास्यदिग्भागे। मुहुरवलोकितचापः कोऽपि दुरापः स नीलिमा शरणम्।। 77 ।। अधिपञ्चवटीकुटीरवर्तिस्फुटितेन्दीवरसुन्दरोरुमूर्तिः। अपि लक्ष्मणलोचनैकसख्यं भजत ब्रह्म सरोरुहायताक्षम्।। 78 ।। कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः। अभिनव इव विद्युन्मण्डितो मेघखण्डः शमयतु मम तापं सर्वतो रामचन्द्रः।। 79 ।। परिणयविधौ भङ्क्त्वानह्गद्विषो धनुरग्रतो जनकसुतया दत्तां कण्ठे स्रजं हृदि धारयन्। कुसुमधनुषा पाशेनेव प्रसह्य वशीकृतोऽवनतवदनो रामः पायात्त्रपाविनयान्वितः।। 80 ।। उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामनःकामाय प्रथमाननिर्मलगुणग्रा(4)माय रामात्मने। योगारूढमुनीन्द्रमानससरोहंसाय संसारविध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः।। 81 ।। F.N. (4. समूहः.) यो रामो न जघान वक्षसि रणे तं रावणं सायकैर्हृद्यस्य प्रतिवासरं वसति सा(5) तस्या ह्यहं राघवः। मय्यास्ते भुवनावली परिवृता द्वीपैः समं सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापरः।। 82 ।। F.N. (5. सीता.) राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया पाथेयं परिगृह्य कार्मुकवरं घोरं वनं प्रस्थितः। स्वाधीनः शशिमौलिचापविषये प्राप्तो न वै विक्रियां पायाद्वः स विभीषणा(1)ग्रजनिहा रामाभिधानो हरिः।। 83 ।। F.N. (1. विभीषणस्याग्रजन्मा रावणस्तं हन्तीति सः.) कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शार्ङ्गाखण्डलचापमम्बुजभवाग्नीन्द्रादिबर्हीष्टदम्। चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम्।। 84 ।। कूर्मो मूलवदालवालवदपांराशिर्लतावद्दिशो मेघाः पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः। स्वामिन्व्योमतरुः क्रमे मम कियाञ्छ्रुत्वेति (2)गां मारुतेः सीतान्वेषणमादिशन्दिशतु वो रामः सलज्जः श्रियम्।। 85 ।। F.N. (2. वाचम्.) एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदौ वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रारुणाङ्काङ्कितौ। लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि वः।। 86 ।। बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि। आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्यपेक्षावधि।। 87 ।। कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य। विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम।। 88 ।। कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगहनगतिक्लान्तिहारिप्रणामा। सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा।। 89 ।। योऽद्धा(3) योद्धावधीत्तान्सपदि (4)पलभुजः संपराये(5) परा(6)ये येना(7)येनाश्रितानां स्तुतिरवनमितेशानचापेन (8)चापे। लङ्कालंकारहर्ता ककुभि ककुभि यः कान्तया सीतयासीदूनो(9) दूनोऽथ(10) हृष्टः स विभुरवतु वः (11)स्वःसभार्यः सभार्यः।। 90 ।। F.N. (3. निश्चितम्.) (4. राक्षसान्.) (5. युद्धे.) (6. शत्रवः.) (7. भाग्येन.) (8. प्राप्ताः.) (9. विरहितः.) (10. दुःस्थितमनाः.) (11. देवसभास्वामी.) (12)ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं(13) स्फारं नेत्रानलेन(14) प्रसभनियमितोच्चा(1)पमीनध्वजेन। (2)रामायत्तं पुरारेः (3)कुमुदशुचि (4)लसन्नीलसुग्रीवमङ्गं प्लावङ्गं वापि सैन्यं (5)दशवदनशिरश्छेदहेतु श्रियेऽस्तु।। 91 ।। F.N. (12. ऋक्षाणां भल्लूकानामधिपतिना जाम्बवता; (पक्षे) नक्षत्राणामधिपतिना चन्द्रेण.) (13. भीमस्तारो वानरविशेषः; (पक्षे) भीमा तारा नेत्रकनीनिका.) (14. नेत्रा नायकेन नलेन नलनाम्ना वानरेण; (पक्षे) नेत्रानलेन तृतीयनेत्राग्निना.) (1. उच्चा आपो यस्मिन्स उच्चापो मीनध्वजः समुद्रः; (पक्षे) उद्गतचापो मीनध्वजः कामः.) (2. रामायत्तं रामचन्द्राधीनम्; (पक्षे) रामायाः पार्वत्या अधीनम्.) (3. कुमुदनाम्ना वानरेण शुचि; (पक्षे) कुमुदपुष्पवच्छुचि शुभ्रम्.) (4. नीलः सुग्रीवश्च वानरौ; (पक्षे) नीला नीलवर्णा शोभा ग्रीवा.) (5. दशवदनशिरश्छेदहेत्विति सैन्यपक्षे स्फुटम्; अन्यत्र शिवप्रसादनार्थं रावणेनात्मनः शिरांसि च्छिन्नानीति प्रसिद्धिः.) यस्तीर्थानामुपास्त्या(6) गलितमलभरं मन्यते स्म स्वमेवं नाज्ञासीज्जज्ञिरे यन्मम चरणरजःपादपूतान्यमूनि। पादस्पर्शेन कुर्वञ्झटिति विघटितग्रावभावामहल्यां कौसल्यासूनुरूपं व्यपनयतु स वः। श्रेयसा च श्रिया च।। 92 ।। F.N. (6. सेवनया.) %(सीता)।।% उन्मृष्टं कुचसीम्नि पत्त्रमकरं दृष्ट्वा हठालिङ्गनात्कोपो मास्तु पुनर्लिखाम्यमुमिति(7) स्मेरे रघूणां वरे। कोपेनारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु नः क्षेमं कटाक्षाङ्कुरः।। 93 ।। F.N. (7. पत्त्रमकरम्.) %(हनूमान्)।।% अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता। अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमांस्तव सौख्यकर्ता।। 94 ।। कृतक्रोधे यस्मिन्नमरनगरी मङ्गलरवा (8)नवातङ्का लङ्का समजनि वनं वृश्चति सति। सदा सीता कान्तप्रणतिमति विख्यातमहिमा हनूमानव्याद्वः कपिकुलशिरोमण्डनमणिः।। 95 ।। F.N. (8. नवभया.) %(रामकृष्णौ)।।% त्रातः (9)काकोदरो येन द्रोग्धापि करुणात्मना। (10)पूतनामारणख्यातः स मेऽस्तु शरणं प्रभुः।। 96 ।। F.N. (9. अदरो भयशून्यः काकः; (पक्षे) कालियसर्पः.) (10. पूतनामा पवित्रनामा. रणे ख्यातश्च; (पक्षे) पूतनाया राक्षस्या मारणेन ख्यातः.) मर्दितरावणकंसौ सरयूयमुनाविहारिणौ देवौ। अर्पितविप्रकुमारौ हरिपतिहरि(11)केतनप्रियौ वन्दे।। 97 ।। F.N. (11. अर्जुनः.) यः पूत(12)नामारणलब्धकीर्तिः का(13)कोदरो येन विनीतदर्पः। (14)यशोदयालंङ्कृतमूर्तिरव्यात्पतिर्यदूनामथवा रघूणाम्।। 98 ।। F.N. (12. पूतनाया मारणेन लब्धा कीर्तिर्येन; (पक्षे) पवित्रनामा रणे लब्धा कीर्तिश्च येन.) (13. कालियः सर्पः; (पक्षे) धृष्टः काकः.) (14. यशोदया मात्रालंकृतो देहो यस्य; (पक्षे) यशसा दयया चालंकृतो देहो यस्य.) %(कृष्णः)।।% इन्दीवरदलश्याममिन्दिरानन्दकन्दलम्। वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम्।। 99 ।। देवः पायादपायान्नः स्मेरेन्दीवरलोचनः। संसारध्वान्तविध्वंसहंसकंसनिषूदनः।। 100 ।। पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः। त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः।। 101 ।। दर्पणार्पितमालोक्य मायास्त्रीरूपमात्मनः। आत्मन्येवानुरक्तो वः शिवं दिशतु केशवः।। 102 ।। हृदयं कौस्तुभोद्भासि हरेः पुष्णातु वः श्रियम्। राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया।। 103 ।। देहि मत्कन्दुकं राधे परिधाननिगूहितम्। इति विस्रंसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः।। 104 ।। चण्डचाण्डूरदोर्दण्डमण्डलीखण्डमण्डितम्। अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः।। 105 ।। मीमांसार्पवसोमं लसदर्कं तर्कपद्मस्य। वेदान्तविपिनसिंहं वन्दे गोविन्दसाभिधं ब्रह्म।। 106 ।। अवलोकितमनुमोदितमालिङ्गितमङ्गनाभिरनुरागैः। अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्यामः।। 107 ।। मकरीविरचनभङ्ग्या राधाकुचकलशपीडनव्यसनी। ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति।। 108 ।। कठिनतरदामवेष्टनलेखासंदेहदायिनो यस्य। राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः।। 109 ।। खिन्नोऽसि मुञ्च शैलं बिभृमो(1) वयमिति वदत्सु शिथिलभुजः। भरभुग्नविनतबाहुषु गोपेषु हसन्हरिर्जयति।। 110 ।। F.N. (1. धारयामः.) नीतं नवनवनीतं कियदिति पृष्टो यशोदया कृष्णः। इयदिति गुरुजनसंसदि करधृतराधापयोधरः पातु।। 111 ।। राधामधुसूदनयोरनुदिनमुपचीयमानस्य। प्रणयतरोरिव कुसुमं मिथोऽवलोकस्मितं पायात्।। 112 ।। श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीताः। अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म।। 113 ।। तप्तं कैर्न तपोभिः फलितं तद्गोपबालानाम्। लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म।। 114 ।। मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः। मम रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः।। 115 ।। स्तनंधयन्तं जननीमुखाब्जं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम्। स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम्।। 116 ।। भुजप्रभादण्ड इवोर्ध्वगामी स पातु वः कंसरिपोः कृपाणः। यः पाञ्चजन्यप्रतिबिम्बिभङ्ग्या धाराम्भसः फेनमिव व्यनक्ति।। 117 ।। विहाय पीयूषरसं मुनीश्वरा ममाङ्घ्रिराजीवरसं पिबन्ति किम्। इति स्वपादाम्बुजपानकौतुकी स गोपबालः श्रियमातनोतु वः।। 118 ।। विलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम्। लीलारविन्देन तया सरोषं पायाद्विटः कोऽप्यभिहन्यमानः।। 119 ।। स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु। लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु।। 120 ।। कुञ्चिताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रमः। मोहयन्निखिलवामलोचनाः पातु कोऽपि नवनीरदच्छविः।। 121 ।। अतसीकुसुमोपमेयकान्तिर्यमुनातीरकदम्बमध्यवर्ती। नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलं वः।। 122 ।। गायन्तीनां गोपसीमन्तिनीनां स्फीताकाङ्क्षामक्षिरोलम्बमालाम्। निश्चाञ्चल्यामात्मवक्त्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः।। 123 ।। पुञ्जीभूतं प्रेम गोपाङ्गनानां मूर्तीभूतं भागधेयं यदूनाम्। एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे संनिधत्ताम्।। 124 ।। आनन्दमादधतमायतलोचनानामानीलमावलितकंधरमात्तवंशम्। आपादमामुकुटमाकलितामृतौघमाकारमाकलयताममुमान्तरं नः।। 125 ।। त्वां पातु नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोशबन्धः। राधाकपोलमकरीलिखनेषु योऽयं कर्णावतंसकमलं विपुलीचकार।। 126 ।। उत्फुल्लमानसरसीरुहचारुमध्यनिर्यन्मधुव्रतभरद्युतिहारिणीभिः। राधाविलोचनकटाक्षपरम्पराभिर्दृष्टो हरिस्तव सुखानि तनोतु कामम्।। 127 ।। गोवर्धनोद्धरणहृष्टसमस्तगोपनानास्तुतिश्रवणलज्जितमानसस्य। स्मृत्वा वराहवपुरिन्दुकलाप्रकाशदंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः।। 128 ।। अभिनवनवनीतप्रीतमाताम्रवेत्रं विकचनलिनलक्ष्मीस्पर्धि सानन्दवक्त्रम्। हृदयभवनमध्ये योगिभिर्ध्यानगम्यं नवगगनतमालश्यामलं कंचिदीडे।। 129 ।। अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं मुरारेः। दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छच्छवि नवशिखिपिच्छालाञ्छितं वाञ्छितं वः।। 130 ।। कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम्। असितसिच(1)यप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति जनितव्रीडाहासप्रियाहसितो हरिः।। 131 ।। F.N. (1. दुकूलम्.) (2)ललितगमना (3)नार्यो (4)राजन्मनोजनितान्तभाः (5)सुरतिसदृशस्ताः (6)सन्मुख्यो भवानपि तद्ब्रुवे। वनभुवमितो गेहादेको न गच्छतु मां विनेत्यसकृदुदितः पुत्रः पित्रा जयत्यनघो हरिः।। 132 ।। F.N. (2. गोपीपक्षे ललितं गमनं यासां ताः कृष्णपक्षे ललिते गे गाने मनो यस्य सः.) (3. स्त्रियः; (पक्षे) नास्त्यार्यः श्रेष्ठो यस्मात्सः.) (4. राजता मनोजेन मदनेन नितान्तात्यन्ता भाः कान्तिर्यासां ताः; (पक्षे) राजन्मनोजनिः शोभमानमदनस्तान्तो म्लानो यस्यास्तादृशी भा यस्य सः.) (5. शोभायमानया रत्या कामपत्न्या सदृशः; (पक्षे) सुष्ठु रतौ रमणे योग्यः.) (6. सन्ति शोभनानि मुखान्याननानि यासां ताः; (पक्षे) सत्सु प्रशस्तेषु केलिचतुरेषु मुख्यः.) देवः पायात्पयसि विमले(1) यामुने (2)मज्जतीनां याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि। लज्जालोलैरलसवलितैरुन्मिषत्पञ्चबाणैर्गोपस्त्रीणां नयनकुसुमैरञ्चितः केशवो नः।। 133 ।। F.N. (1. स्वच्छे.) (2. स्नानं कुर्वतीनाम्.) वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि। आभीराणां मधुरमुरलीनादसंमोहितानां मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः।। 134 ।। शिरश्छायां कृष्णः क्षणमकृत राधाचरणयोर्भुजावल्लिच्छायामियमपि तदीयप्रतिकृतौ। इति क्रीडाकोपे निभृतमुभयोरप्यनुनयप्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः।। 135 ।। (3)अवेमव्यापाराकलनम(4)तुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघटनायासमसकृत्। विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटानां निर्माणं (5)पतगपतिकेतोरवतु नः।। 136 ।। F.N. (3. वेमा वस्त्रव्यूतिदण्डस्तद्व्यापाररहितम्.) (4. तुरी च तन्तुवायानां यन्त्रविशेषः, तत्स्पर्शं विना.) (5. पतगाः पक्षिणस्तेषां पतिर्गरुडः स केतुर्यस्य तस्य. कृष्णस्येत्यर्थः.) कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः। अभूद्वक्त्रेन्दौ यन्निहतनयनः कम्पितभुजस्तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति।। 137 ।। जयश्रीविन्यस्तै(6)र्महित(7) इव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा (8)मुद्रित इव। भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णासृ(9)ग्बिन्दुर्जयति भुजदण्डो मुरजितः।। 138 ।। F.N. (6. विक्षिप्तैः.) (7. पूजितः.) (8. चित्रितः.) (9. रक्तबिन्दुः.) सुपर्णः स्वर्णाद्रौ रचितमणिशृङ्गे जलधिजामुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः। त्रिलोकीकस्तूरीतिलककमनीयो व्रजवधूविहारी श्रीकृष्णो दिशतु भवतां शर्म सततम्।। 139 ।। क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते द्वितीयमिह मामकं वहसि कन्दुकं कञ्चुके। त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बलाल्लसत्पुलकपञ्जरो जयति गोकुले केशवः।। 140 ।। मेघैर्मेदु(10)रमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं(11) भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले (12)रहःकेलयः।। 141 ।। F.N. (10. व्याप्तमित्यर्थः.) (11. रात्रौ.) (12. एकान्तक्रीडाः.) कौन्तेयस्य(13) सहायतां करुणया गत्वा विनीतात्मनो येनोल्लङ्घितसत्पथः कुरुपतिश्चक्रे कृतान्ता(14)तिथिः। त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा संपदे साधूनामसुराधिनाथमथनः स्ताद्देवकीनन्दनः।। 142 ।। F.N. (13. युधिष्ठिरस्य.) (14. मारितः.) आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यति स्वेदाम्भःकणदन्तुरं तव मुखं हेतुस्तु नो लक्ष्यते। धिक्को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयंस्तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः।। 143 ।। संसक्तानिव पातुमौपनिषदव्याहारमाध्वीरसानुन्मार्ष्टुं व्रजसुन्दरीकुचतटीपाटीररेणूनिव। उन्मीलन्मुरलीनिनादबहुलामोदोपसीदद्गवीजिह्वालीढमलीकबल्लवशिशोः पादाम्बुजं पातु वः।। 144 ।। कृष्णो गोरसचौर्यमम्ब कुरुते किं कृष्ण मातः सुरापानं न प्रकरोमि राम किमिदं नाहं परस्त्रीरतः। किं गोविन्द वदत्यसौ हलधरो मिथ्येति तां व्याहरन्गोपीगोपकदम्बकं विहसयन्मुग्धो मुकुन्दोऽवतु।। 145 ।। मातस्त(1)र्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः। भ्रूसंज्ञाविनिवारितोऽपि बहुशो जल्पन्यशोदाग्रतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः।। 146 ।। F.N. (1. वृषबालः.) कासि त्वं वद चौर्यकारिणि कुतः कस्त्वं (2)पुरो यामिकः किं ब्रूषे मुषितौ सुवर्णकलशौ भूपस्य केन त्वया। कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यतामित्युक्ते धृतबल्लवीकुचयुगस्त्वां पातु पीताम्बरः।। 147 ।। F.N. (2. नगररक्षकः.) कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते तत्त्वं कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम्। ज्ञानं भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते दध्यादीनि भजामि मातुरुदितं वाक्यं हरेः पातु वः।। 148 ।। कृष्ण त्वं नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुहः। तद्याचेऽञ्जलिना भवन्तमधुना वृन्दावनं मद्विना मा यासीरिति नन्दगोपवचसा नम्रो हरिः पातु वः।। 149 ।। कस्त्वं कृष्णमवेहि मां किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्तः किमर्थं करः। कर्तुं तत्र पिपीलिकापनयनं सुप्ताः किमुद्बोधिता बाला वत्सगतिं विवेक्तुमिति संजल्पन्हरिः पातु वः।। 150 ।। स्वामी मुग्धतरो वनं घनमिदं बालाहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तमःसंहतिः। तन्मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति गोप्या गिरः श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः।। 151 ।। मातः किं यदुनाथ देहि (3)चषकं किं तेन पातुं पयस्तन्नास्त्यद्य कदास्ति तन्निशि निशा का वान्धकारोदये। आमील्याक्षियुगं निशाप्युपगता देहीति मातुः पुनर्वक्षोजाम्बरकर्षणोद्यतकरः कृष्णः स पुष्णातु नः।। 152 ।। F.N. (3. पानपात्रम्.) अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकंस्तनं सद्यः प्रस्नुतदुग्धदिग्धमपरं हस्तेन संमार्जतः। मात्रा चाङ्गुलिलालितस्य चिबुके स्मेरायमाणे मुखे विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः।। 153 ।। गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विज(1)नस्थयोर्हतजनः संभावयत्यन्यथा। इत्यामन्त्रणभङ्गिसू(2)चितवृथाप्रस्थानखेदालसामाश्लिष्यन्पुलकाङ्कुराञ्चितवपुर्गोपीं हरिः पातु वः।। 154 ।। F.N. (1. एकान्तगतयोः.) (2. रचना.) रामो(3) नाम बभूव हुं तदबला सीतेति हुं तौ पितुर्वाचा पञ्चवटीवने निवसतस्तामाहरद्रावणः। कृष्णेनेति पुरातनीं निजकथामाकर्ण्य मात्रेरितां सौमित्रे क्व धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः।। 155 ।। F.N. (3. यथा माता स्वपुत्रप्रस्वापनाय प्राचीनाः कथाः कथयति, तथा यशोदापि राम इति कश्चिद्राजासीदिति वदति स्म. तच्छ्रुत्वा कृष्णोऽपि हुंकारं दत्तवान्.) कोऽयं द्वारि हरिः(4) प्रयाह्युपवनं शाखामृगस्यात्र किं (5)कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात्। राधेऽहं (6)मधुसूदनो व्रज लतां तामेव पुष्पान्वितामित्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः।। 156 ।। F.N. (4. वानरः; (पक्षे) कृष्णः.) (5. कृष्णवर्णः; (पक्षे) कृष्णनामा.) (6. भ्रमरः; (पक्षे) मधुसूदननामा.) पीठे पीठनिषण्णबालकगले तिष्ठन्सगोपालको (7)यन्त्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य घण्टारवम्। वक्त्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत्।। 157 ।। F.N. (7. आलम्बमानो रज्जुपञ्जरः. शिक्य इति प्रसिद्धः.) (8)पद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितैः(9) क्रीतोऽस्मि ते विभ्रमैः। इत्युत्स्वप्नवचो निशम्य सरुषा निर्भर्त्सितो राधया कृष्णस्तत्परमेव तद्व्यपदिशन्क्रीडाविटः पातु वः।। 158 ।। F.N. (8. हे रमे; (पक्षे) पद्मरूपे.) (9. पूज्यैः.) दृष्ट्या केशव गोपराग(10)हृतया किंचिन्न(11) दृष्टं मया तेनात्र स्खलितास्मि नाथ (12)पतितां किं नाम नालम्बसे। एकस्त्वं (13)विषमेषु खिन्नमनसां सर्वाबलानां(14) गतिर्गोप्यैवं गदितः (15)सलेशमवताद्गोष्ठे(16) हरिर्वश्चिरम्।। 159 ।। F.N. (10. गोपे त्वयि यो राग आसक्तिस्तद्धृतयापहृतया; (पक्षे) गवां परागैर्धूलिभिर्व्याप्तया.) (11. युक्तायुक्तम्; (पक्षे) समविषमम्.) (12. पतित्वम्; (पक्षे) पतनं प्राप्ताम्.) (13. विषमेषुः पञ्चशरस्तेन खिन्नमनसाम्; (पक्षे) विषमेषु संकटेषु खिन्नमनसाम्.) (14. स्त्रीणाम्; (पक्षे) बलरहितानाम्.) (15. ससूचनम्.) (16. गोस्थानम्.) केयं भाग्यवती तवोरसि मणी ब्रूषेऽग्रवर्णं(17) विना कृत्वास्याः प्रथमं विना क्व सहजो वर्णो मणेस्तादृशः। स्त्रीरूपं कथमस्य लिङ्गनियमात्पृच्छामि वध्वाकृतिं मुग्धे त्वत्प्रतिबिम्बमित्यपलपन्राधां हरिः पातु वः।। 160 ।। F.N. (17. रमणीत्यर्थः.) यां दृष्ट्वा यमुनापिपासुरनिशं व्यूहो गवां गाहते विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते। उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः कान्तिः कालियशासनस्य वपुषः सा पावनी पातु वः।। 161 ।। श्रीमद्गोपवधूस्वयंग्रहपरिष्वङ्गेषु तुङ्गस्तनव्यामर्दाद्गलितेऽपि चन्दनरजस्यङ्गे वहन्सौरभम्। कश्चिज्जागरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनादरसिको जाराग्रणीः पातु वः।। 162 ।। कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसङ्गमसौभगं च सततं मत्प्रेयसीनां पुरः। प्राप्तुं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः।। 163 ।। कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया सत्यं कृष्ण क एवमाह (1)मुसली मिथ्याम्ब पश्याननम्। (2)व्यादेहीति विकासिते च वदने दृष्ट्वा समस्तं जगन्माता यस्य जगाम विस्मयपदं पायात्स वः श्रीपतिः।। 164 ।। F.N. (1. बलभद्रः.) (2. विकासय.) अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य स्थितमीश्वरं सरभसं दीनाननो वासुकिः(3)। सासूयं (4)कमलालया (5)सुरगणः सानन्दमुद्यद्भदं (6)राहुः प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरिः।। 165 ।। F.N. (3. समुद्रमथने रज्जूकृतस्य मम पुनरपि स एव भयंकरः प्रसङ्ग आगत इति त्रासेन.) (4. मम सपत्नी काचिदुद्भविष्यतीत्यसूयया.) (5. अमृतप्राप्तिर्भविष्यतीति धिया.) (6. शिरश्छेदो भविष्यतीति बुद्ध्या.) कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे (7)रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम्। तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेर(8)क्षुण्णोऽनुनयः प्रसन्नदयिता दृष्टस्य पुष्णातु वः।। 166 ।। F.N. (7. रागम्.) (8. सफलः.) कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते। भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः।। 167 ।। रासोल्लासभरेण विभ्रमभृतामाभी(9)रवामभ्रुवामभ्यर्णे(10) परिरभ्य निर्भरमुरः प्रेमान्धया राधया। साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुतिव्याजादुद्भ(11)टचुम्बितः स्मितमनोहारी हरिः पातु वः।। 168 ।। F.N. (9. गोपिकानाम्.) (10. समीपम्.) (11. प्रकटम्.) साकूतस्मितमाकुलाकुलगलद्धम्मिल्लमुल्ला(12)सितभ्रूवल्लीकमलीकदर्शि(13)तभुजामूलार्धदृष्टस्तनम्। गोपीनां निभृतं(14) निरीक्ष्य ललितं काञ्चिच्चिरं चिन्तयन्नन्तर्मुग्धमनोहरो हरतु वः क्लेशं नवः(1) केशवः।। 169 ।। F.N. (12. उच्चैःकृता.) (13. जृम्भणादिच्छलेनेत्यर्थः.) (14. गोप्यभावम्.) (1. तरुणः.) तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चरद्गीतस्थानकृतावधानललनालक्षैर्न संलक्षिताः। (2)सम्मुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृ(3)दुस्पन्दं पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः।। 170 ।। F.N. (2. अव्यक्तम्.) (3. किंचिच्चलनं यथा स्यात्तथा.) वृष्टिव्याकुलगोकुला(4)वनरसा(5)दुद्धृत्य गोवर्धनं बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः। कन्दर्पेण न दर्पिताधरतटीसिन्दूरमुद्राङ्कितो बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसिद्विषः।। 171 ।। F.N. (4. रक्षणम्.) (5. अनुरागः.) राधामुग्धमुखारविन्दम(6)धुपस्त्रैलोक्यमौलिस्थलीने(7)पथ्योचितनीलरत्नमवनीभारावतारक्षमः। स्वच्छन्दव्रजसुन्दरीजनमनस्तोष(8)प्रदोषश्चिरं कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दनः।। 172 ।। F.N. (6. नीलत्वादधरपानकर्तृत्वाच्च.) (7. अलंकारः.) (8. रात्रिमुखे हि नार्यस्तुष्यन्तीति भावः.) किं विभ्राम्यसि (9)कृष्ण भोगिभवने (10)भाण्डीरभूमीरुहि भ्रातर्यासि न दृष्टिगोचरमितः सानन्दनन्दास्पदम्। राधाया वचनं तदध्वगमुखान्नन्दान्तिके (11)गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा गिरः।। 173 ।। F.N. (9. कृष्णश्चासौ भोगी सर्पश्च तस्य भवने; (पक्षे) कृष्णस्य भोगिनः शृङ्गारिणो विलासगृहे.) (10. भाण्डीरनाम्नि वटवृक्षे.) (11. संगोपनं कुर्वतः.) सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरादानम्रैर्मुकुटेन्द्रनीलमणिभिः (12)संदर्शितेन्दीवरम्। स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभस्क(13)न्दाय वन्दामहे।। 174 ।। F.N. (12. संदर्शित इन्दीवरभ्रमो यत्र.) (13. नाशाय.) प्रातर्नीलनिचो(14)लमच्युतमुरः(15)सम्वीतपीताम्शुकं राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले। व्रीडाचञ्चलम(16)ञ्चलं नयनयोराधाय राधानने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः।। 175 ।। F.N. (14. वस्त्रम्.) (15. परिधानीकृतं.) (16. काटाक्षः.) प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे राधापीनपयोधरस्मरणकृत्कुम्भेन संभेदवान्। (17)पत्रे बिभ्यति (18)मीलति क्षणमपि क्षिप्रं तदालोकनाद्व्यामोहेन जितं जितं जितमभूद्व्या(19)लोलकोलाहलः।। 176 ।। F.N. (17. वाहने.) (18. मृते सति.) (19. चञ्चलः.) त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः। इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोञ्चलं राधायाः स्तनकोरकोपरिलसन्नेत्रो हरिः पातु वः।। 177 ।। वामांसस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छविं वंशीगीतिभवत्त्रिभङ्गवपुषं भ्रूलास्यलीलापरम्। किंचित्स्रस्तशिखण्डशेखरमतिस्निग्धालिनीलालकं राधादिप्रमदाशतावृतमहं वन्दे किशोराकृतिम्।। 178 ।। अन्तर्मोहनमौलिघू(1)र्णन(2)वलन्मन्दारविस्रंसनः (3)स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम्। दृप्यद्दानवदूयमानदिविषद्दुर्बारदुःखापदां भ्रम्शः कंसरिपोर्व्यपोहयतु वोऽश्रेयांसि वंशीरवः।। 179 ।। F.N. (1. साधु साध्विति शिरःकम्पनम्.) (2. गुम्फितम्.) (3. अनिच्छोरित्यर्थः.) मौलौ केकिशिखण्डिनी मधुरिमाधाराधरे वंशिनी पीनांसे वनमालिनी हृदि लसत्कारुण्यकल्लोलिनी। श्रोण्यां पीतदुकूलिनी चरणयोर्व्यत्यस्तविन्यासिनी लीला काचन मोहनी विजयते वृन्दावनावासिनी।। 180 ।। मालाबर्हमनोज्ञकुन्तलभरं वन्यप्रसूनोक्षितां शैलेयागुरुसक्तचित्रतिलकां शश्वन्मनोहारिणीम्। लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दे परां देवताम्।। 181 ।। अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं किंञ्चित्कुञ्चितकोमलाधरपुटं साचिप्रसारीक्षणम्। आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम्।। 182 ।। कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम्। सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः।। 183 ।। कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा। इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः पायाद्वः स्वशिखां स्पृशन्प्रमुदितः श्रीरेऽर्धपीते हरिः।। 184 ।। आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्खं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम्। सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः।। 185 ।। राधामोहनमन्दिरं जिगमिषोश्चन्द्रावलीमन्दिराद्राधे क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली। क्षेमं कंस ततः प्रियः प्रमुदितः कंसः क्व दृष्टस्त्वया राधा क्वेति तयोः प्रसन्नममसोर्हासोद्गमः पातु वः।। 186 ।। दृष्टः क्वापि स केशवो व्रजवधूमादाय कांचिद्गतः सर्वा एव हि वञ्चिताः खलु वयं सोऽन्वेषणीयो यदि। द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः।। 187 ।। किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव। इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनु निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम्।। 188 ।। स्वप्नासादितदर्शनामनुनयन्प्राणेश्वरीमादरादंसेऽस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोऽप्यश्रुभिः। प्रत्याय्यस्त्वमतो मया ननु हरे कोऽयं क्रमव्यत्ययः पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकरं शार्ङ्गिणः।। 189 ।। अस्मिन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम्। तस्मिन्राधासखो वः सुखयतु विलसल्लीलया कैटभारिर्व्यातन्वानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान्।। 190 ।। अङ्गुल्या कः (1)कपाटं प्रहरति कुटिले माधवः(2) किं वसन्तो नो चक्री(3) किं कुलालो नहि (4)धरणिधरः किं द्विजिह्वः फणीन्द्रः। नाहं घोराहिमर्दी(5) किमुत (6)खगपतिर्नो हरिः(7) किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजितः पातु वश्चक्रपाणिः।। 191 ।। F.N. (1. द्वारम्.) (2. लक्ष्मीपतिः; (पक्षे) वसन्तः.) (3. चक्रधारी; (पक्षे) कुलालः.) (4. विष्णुः; (पक्षे) शेषः.) (5. कृष्णपक्षेऽहिः कालियः; गरुडपक्षेऽहिः सर्पः.) (6. गरुडः.) (7. विष्णुः; (पक्षे) वानरः.) वृन्दारण्ये चरन्ती विभुरपि सततं भूर्भुवः स्वः सृजन्ती नन्दोद्भूताप्यनादिः शिशुरपि निगमैर्लक्षिता वीक्षितापि। विद्युल्लेखावनद्धोन्नमदमलमहाम्भोदसच्छायकाया माया पायादपायादविहितमहिमा कापि पैताम्बरी वः।। 192 ।। नामोदस्ताखिलामो दमनियमयुजां यः प्रकामोदवाहश्यामो दर्पाढ्यधामोदयमिलितयशोधारया मोदते यः। वामोदन्यासदामोदरतरलदृशां दत्तकामोदयो यः सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो वः।। 193 ।। मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोऽङ्गनाभिर्गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेयः। क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर्दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान्।। 194 ।। %(बलभद्रः)।।% निष्पात्याशु हिमाम्शुमण्डलमधः पीत्वा तदन्तःसुधां कृत्वैनं चषकं हसन्निति हलापानाय कौतूहलात्। भो देव द्विजरादि मादृशि सुरास्पर्शोऽपि न श्रेयसे मां मुञ्चेति (8)तदर्थितो हलधरः पायादपायाज्जगत्।। 195 ।। F.N. (8. चन्द्रेण प्रार्थितः.) प्रेमोन्नामितरेवतीमुखगतामास्वाद्य कादम्बरीमुन्मुत्तं क्वचिदुत्पतत्क्वचिदपि भ्राम्यत्क्वचित्प्रस्खलत्। रक्तापाङ्गमधीरलाङ्गलमलिश्यामाम्बराडम्बरं क्लेशं नः कवलीकरोतु सकलं पाकाभिरामं महः।। 196 ।। उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखम्। नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये।। 197 ।। (%रुक्मिणी%।।) श्लाघ्याशेषतनुं सुदर्गनकरः सर्वाङ्गलीलाजितत्रैलोक्यां चरयणारविन्दललितेनाक्रान्तलोको हरिः। बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्मचक्षुर्दधत्स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिणी वोऽवतात्।। 198 ।। %(राधा)।।% राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती दधिरिक्तपात्रे। यस्याः स्तनस्तबकचूचुकलोलदृष्टिर्देवोऽपि दोहनधिया वृषभं दुदोह।। 199 ।। सुधाधाम्नः कान्तिस्तव वदनपङ्केरुहगुणैर्जितेव म्लानत्वं व्रजति सहसा प्राणदयिते। वदत्येवं कान्ते दिवसविरहातङ्कचकिता तदङ्गे संलग्ना तव दिशतु राधा प्रियशतम्।। 200 ।। %(नन्दकः)।।% सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बगर्भः। कुर्वन्नजस्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेः।। 201 ।। %(वेणुः)%।। क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः। तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कणक्वाणः(1) प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः।। 202 ।। F.N. (1. शब्दः.) %(बुद्धः)।।% (2)षट्चक्रे (3)क्रमभा(4)वनाप(5)रिगतं हृत्पद्मध्यस्थितं संपश्यञ्छिवरूपिणं ल(6)यवशादात्मानम(7)ध्याश्रितः। युष्माकं मधुसूदनो बुधवपुर्धारी स भूयान्मुदे यस्तिष्ठेत्क(8)मलासने (9)कृतरुचिर्बुद्धैकलिङ्गा(10)कृतिः।। 203 ।। F.N. (2. मूलाधार-स्वाधिष्ठान-मणिपूर-अनाहत-विशुद्धिआज्ञाख्यानि षट् चक्राणि.) (3. परिपाटी.) (4. वासना.) (5. व्याप्तम्.) (6. चित्तैकाग्र्यवशात्.) (7. स्थितः.) (8. `जङ्घाया मध्यभागे तु संश्लेषो यत्र जङ्घया। पद्मासनमिति प्रोक्तं तदासनविचक्षणैः।।'.) (9. ज्ञानी.) (10. ज्ञानम्.) रेतोरक्तमयान्यमूनि (11)भविनां विण्मूत्रपूर्णोदराण्यालोक्येव कलेवराणि विगलत्तोयार्द्ररन्ध्राणि यः। मायाजालनि(12)यन्त्रितानि घृणया नोन्मीलयत्यक्षिणी निर्व्याज(13)प्रणिधाननिश्चलमतिर्बुद्ध्यै स बुद्धोऽस्तु वः।। 204 ।। F.N. (11. संसारिणाम्.) (12. बद्धानि.) (13. चेतःसमाधिना.) ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि। मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमाञ्छश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः।। 205 ।। आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः। उत्सृष्टम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुःक्षोभं स वोऽव्याज्जिनः।। 206 ।। बद्ध्वा पद्मासनं यो नयनयुगमिदं न्यस्य नासाग्रदेशे धृत्वा मूर्तौ(1) च शान्तौ समरसमिलितौ चन्द्रसूर्याख्यवातौ। पश्यन्नन्तर्विशुद्धं किमपि च परमं ज्योतिराकारहीनं सौख्याम्भोदौ निमग्नः स दिशतु भवतां ज्ञानबोधं बुधोऽयम्।। 207 ।। F.N. (1. शरीरे.) कामेनाकृष्य चापं हतपटुपटहं वल्गुभिर्मारवीरैर्भ्रूभङ्गोत्क्षेपजृम्भास्मितललितदृशा दिव्यनारीजनेन। सिद्धैः प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्यो योगपीठादचलित इति वः पातु दृष्टो मुनीन्द्रः।। 208 ।। किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दिनः सन्ति पादाः किं वा राकाशशाङ्गो नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः। साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं संदेहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः।। 209 ।। %कल्किः।।% उद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः। कल्किहरिर्वः पायादपायतः कलिनिशान्तोत्थः।। 210 ।। यवनीनयनाम्बुधोरणीभिर्धरिणीनामपनीय तापवह्निम्। सुकृतद्रुमसेकमाचरन्तं धृतकल्कं प्रणमामि निर्विकल्पम्।। 211 ।। प्रेङ्खद्वाजितरङ्गमुन्मदगजग्राहप्रगल्भं भटव्यावल्गत्स्फुटपुण्डरीकनिलयं (2)डिण्डीरपिण्डावलिम्। म्लेच्छानीकमहार्णवं सुविपुलं सङ्घ्रामकल्पावधौ यश्चौर्वाग्निरिवाभवद्द्यतु(3) स वः (4)कल्कानि कल्की हरिः।। 212 ।। F.N. (2. फेनपिण्डः.) (3. खण्डयतु.) (4. पापानि.) <सूर्यः।> (5)खण्डितानेत्र(6)कञ्जालिमञ्जुरञ्जनपण्डिताः। मण्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः।। 1 ।। F.N. (5. नायिकाविशेषा.) (6. कमलम्.) शुकतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः। मण्डलमुदितं वन्दे कुण्डलमा(7)खण्डलाशायाः।। 2 ।। F.N. (7. पूर्वदिशः.) अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः। मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति।। 3 ।। प्राचीकुङ्कुमतिलकं पूर्वाचलरोहणैकमाणिक्यम्। त्रिभुवनगृहैकदीपं वन्दे लोकैकलोचनं देवम्।। 4 ।। कटुभिरपि कठोरचक्रवाकोत्करविरहज्वरशान्तिशीतवीर्यैः। तिमिरहतमयं महोभिरञ्जञ्जयति जगन्नयनौघमुष्णभानुः।। 5 ।। यद्बिम्बमम्बरमणिर्यदपां प्रसूतिर्नक्तं निषिञ्चति यदग्निशिखासु भासः। ज्योत्स्ना निशासु हिमधाम्नि च यन्मयूखाः पूषा पुराणपुरुषः स नमोऽस्तु तस्मै।। 6 ।। यो रक्ततामतितरामतुलं दधानो दिक्प्रौढदारनृह (?) मोहनवाप्तवासः। योषिद्द्वयीपतिविडम्बनभृत्स शश्वत्पायादपायसमुदायहरो रविर्नः।। 7 ।। ब्रह्माण्डसम्पुटकलेवरमध्यवर्ति चैतन्यपिण्डमिव मण्डलमस्ति यस्य। आलोकितोऽपि दुरितानि निहन्ति यस्तं मार्तण्डमादिपुरुषं प्रणमामि नित्यम्।। 8 ।। सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणा भिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमद्रोणिषु। कान्ताः कुङ्कुमशङ्कया करतले मृद्गन्ति लग्नं च यत्तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः।। 9 ।। एकस्मिन्नयने भृशं तपति यः काले स दाहक्रमो येनातन्यत यत्प्रकाशसमयेनैषां पदं दुर्लभम्। सा व्योमावयवस्य यन्न विदिता लोके गतिः शाश्वती श्रीसूर्यः सुरसेवितोऽपि हि महादेवः स नस्त्रायताम्।। 10 ।। (1)जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्तैः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य। आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः।। 11 ।। F.N. (1. इन्द्रः.) भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये। कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य।। 12 ।। साटोपव्योमहट्टोषित(2)रजनिवणिङ्नायकोन्मुक्ततारा मुक्ताहारापहारात्तलखगरवप्रोत्थितकीर्तिशान्त्यै। कर्षन्नम्भोजकुम्भोदरकुहरबहिर्निःसरत्षट्पदालीकालव्यालीं करेणाकलयतु दिनकृत्कल्मषोन्मूलनं वः।। 13 ।। F.N. (2. क्रयविक्रयस्थानम्.) (3)चक्री (14)चक्रारपङ्क्ति (5)हरिरपि च (6)हरीन्धूर्जटिर्धू(7)र्ध्वजान्तानक्षं(8) नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं(9) कुबेरः। रहः(10) सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः।। 14 ।। F.N. (3. विष्णुः.) (4. कीलकः.) (5. इन्द्रः.) (6. अश्वान्.) (7. यानमुखम्.) (8. चक्र.) (9. युगंधर.) (10. वेगः.) किं छत्रं किं नु रत्नं(11) तिलकमुत तथा कुण्डलं कौस्तुभो वा चक्रं वा (12)वारिजं वेत्यमरयुवतिभिर्य(13)द्बलिद्वेषिदेहे। ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण।। 15 ।। F.N. (11. चूडारत्नम्.) (12. यतोविष्णोर्नाभिदेशे कमलं वर्तते.) (13. वामनाकृत्या.) शीर्ण(14)घ्राणाङ्घ्रिपाणीन्व्र(15)णिभिरप(16)घनैर्घर्घराव्यक्तघोषान्दीर्घाघ्रा(17)तानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः। (18)घर्मांशोस्तस्य वोऽन्तर्द्ध्विर्गुणघन(1)घृणानिघ्ननिर्विघ्नवृत्तेर्दत्तार्घाः सिद्धिसंघैर्विदधतु घृणयः(2) शीघ्रमंहोविघातम्(3)।। 16 ।। F.N. (14. कुष्ठरोगविशीर्णनासिकापादपाणीन्.) (15. क्षतविशिष्टैः.) (16. शरीरैः.) (17. चिरकालं ग्रस्तान्.) (18. सूर्यस्य) (1. सततकृपा.) (2. रश्मयः.) (3. पापम्.) %(किरणाः।।)% करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासः। क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन।। 17 ।। युष्माकमम्बरमणेः प्रथमे मयूखास्ते मङ्गलं विदधतूदयरागभाजः। कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः।। 18 ।। सिन्दूराणीव सीदत्कृपणकुलवधूमूर्ध्नि ये संचरन्तः प्रेक्ष्यन्ते दिक्षु शैलाः शिखरभुवि लसत्पद्मरागाङ्कुरा यैः। धुन्वन्ते ध्वान्तधाराः सह दुरितचयैर्दूरदृश्याः सुदृश्याः पान्तु त्वां पद्मबन्धोरकरणकिरणाः पूरणाः पद्मबन्धोः।। 19 ।। %(तुरगाः)।।% अवतु नः सवितुस्तुरगावली समतिलङ्घिततुङ्गपयोधरा।(4) स्फुरितमध्यगतारु(5)णनायका (6)मरकतैकलतेव नभश्रियः।। 20 ।। F.N. (4. मेघाः; (पक्षे) स्तनौ.) (5. अरुणरूपो नायकः सारथिर्यस्याः; (पक्षे) अरुण आरक्तो नायको हारमध्यमणिः.) (6. सूर्यतुरङ्गमाणां हरितवर्णत्वादित्यर्थः.) <चन्द्रः।> लालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि। पालयन्तमथ कोककुलानि ज्योतिषां पतिमहं महयामि।। 1 ।। रविमावसते सतां क्रियायै सुधया तर्पयते सुरान्पितॄंश्च। तमसां निशि मूर्छतां विहन्त्रे हरचूडानिहितात्मने नमस्ते।। 2 ।। स्वर्भानुप्रतिवारपा(1)रणमिलद्दन्तौघयन्त्रो(2)द्भवश्व(3)भ्रालीप(4)तयालुदीधितिसुधासारस्तुषारद्युतिः। (5)पुष्पेष्वासनतत्प्रियाप(6)रिणयानन्दाभिषेकोत्सवे देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये।। 3 ।। F.N. (1. गिलनम्.) (2. छिद्रकरणसाधनम्.) (3. दन्तदशशनकृतविवरपरम्परा.) (4. पतनशीला.) (5. मदनः.) (6. विवाहः.) <पृथिवी।> (7)स्वर्गौकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वरस्वाहाकारवषट्क्रियोत्थममृतं स्वादीय आदीयते। आम्नायप्रवणैरलङ्कृतिजुषेऽमुष्यै मनुष्यैः शुभैर्दिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै पृथिव्यै नमः।। 1 ।। F.N. (7. देवै.) इति श्रीसुभाषितरत्नभाण्डागारे प्रथमं प्रकरणं समाप्तम्। -- ** -- द्वितीयं प्रकरणम्। (proof complated) -- ** -- सामान्यप्रकरणम्। -- ** -- <सुभाषितप्रशंसा।> भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। तस्माद्धि काव्यं मधुरं तस्मादपि सुभाषितम्।। 1 ।। सुभाषितेन गीतेन युवतीनां च लीलया। मनो न भिद्यते यस्य स योगी ह्यथवा पशुः।। 2 ।। सुभाषितमयैर्द्रव्यैः सङ्ग्रहं न करोति यः। सोऽपि (1)प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम्।। 3 ।। F.N. (1. प्रसङ्गः.) संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे। सुभाषितरसास्वादः सङ्गतिः सुजने जने।। 4 ।। सुभाषितरसास्वादबद्धरोमाञ्चकञ्चुकाः। विनापि कामिनीसङ्गं कवयः सुखमासते।। 5 ।। पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम्। मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।। 6 ।। धर्मो यशो नयो दाक्ष्यं मनोहारि सुभाषितम्। इत्यादिगुणरत्नानां सङ्ग्रही (2)नावसीदति।। 7 ।। F.N. (2. न नश्यति.) सङ्गीतमपि साहित्यं सरस्वत्याः स्तनद्वयम्। एकमापातमधुरमन्यदालोचनामृतम्।। 8 ।। शिशुर्वेत्ति पशुर्वेत्ति वेत्ति नागरसं फणी। साहित्यरसमाधुर्यं शङ्करो वेत्ति वा न वा।। 9 ।। द्राक्षाम्लानमुखी जाता शर्करा (3)चाश्मतां गता। सुभाषितरसस्याग्रे सुधा भीता दिवं गता।। 10 ।। F.N. (3. पाषाणताम्.) संसदि तदेव भूषणमुपकारकमवसरे धनं मुख्यम्। सूक्तं दधति सुवर्णं(4) कल्याणमनर्घमिह धन्याः।। 11 ।। F.N. (4. काञ्चनम् (पक्षे) सुष्ठुपदैर्युक्तम्.) कथमिह मनुष्यजन्मा सम्प्रविशति सदसि विबु(5)धगमितायाम्। येन न सुभाषितामृतमाह्लादि निपीतमातृप्तेः।। 12 ।। F.N. (5. पण्डितपूर्णायां देवयुक्तायां च.) (6)अकलितशब्दालङ्कृतिरनुकूला(7) स्ख(8)लितपदनिवेशापि। अभिसारिकेव रमयति सूक्तिः(9) सोत्क(10)र्षशृङ्गारा।। 13 ।। F.N. (6. न कलिता शब्दस्यालङ्कृतिर्यया.) (7. द्रुतं रसप्रत्यायिका; (पक्षे) नायकचित्तानुकूल्यवती.) (8. कोमलं सुप्तिङ्पदानां ग्रथनं यत्र; (पक्षे) स्थानादन्यत्र पतनं यथा स्यात्तथा चरणविन्यासो यस्याः.) (9. सुभाषितम्; (पक्षे) शोभनोक्तिमती.) (10. उत्कृष्टशालिशृङ्गाररसवती; (पक्षे) अहमस्यायं ममेति रतिपरिपोषवती.) आस्वादितदयिताधरसुधारसस्यैव सूक्तयो मधुराः। अकलितरसालमुकुलो न कोकिलः (1)कलमुद(2)ञ्चयति।। 14 ।। F.N. (1. मधुरम्.) (2. वदति.) अवसरपठितं सर्वं सुभाषितत्वं प्रयात्यसूक्तमपि। क्षुधि कदशनमपि नितरां भोक्तुः सम्पद्यते स्वादु।। 15 ।। यस्य वक्त्रकुहरे(3) सुभाषितं नास्ति नाप्यवसरे प्रजल्पति। आगतः सदसि धीमतामसौ लेप्य(4)निर्मित इवावभासते।। 16 ।। F.N. (3. बिले.) (4. पङ्करचितः.) सुभाषितं हारि विशत्यधोगलान्न दुर्जनस्यार्क(5)रिपोरिवामृतम्। तदेव धत्ते हृदयेन सज्जनो हरिर्महा(6)रत्नमिवातिनिर्मलम्।। 17 ।। F.N. (5. राहोः.) (6. कौस्तुभमणिः.) नायं प्रयाति विकृतिं(7) विरसो न यः स्यान्न क्षीयते बहुजनैर्नितरां निपीतः। जाड्यं(8) निहन्ति रुचिमेति करोति तृप्तिं नूनं सुभाषितरसोऽन्य(9)रसातिशायी।। 18 ।। F.N. (7. विकारम्.) (8. मान्द्यम्.) (9. अन्यरसानतिक्रम्य वर्तत इत्यर्थः.) धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः। उच्चित्य सूक्तिकुसुमानि सतां विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति।। 19 ।। किं हारैः किमु कङ्कणैः किमसमैः कर्णा(10)वतम्सैरलं कैयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बरैः(11)। पुंसामेकमखण्डितं पुनरिदं मन्यामहे मण्डनं यन्निष्पीडितपार्वणा(12)मृतकर(13)स्यन्दोपमाः सूक्तयः।। 20 ।। F.N. (10. कर्णभूषणैः.) (11. वस्त्रादिभिः.) (12. पूर्णः.) (13. किरणाः.) खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति। अज्ञाञ्ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः।। 21 ।। <विद्याप्रशंसा।> अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति। व्ययतो वृद्धिमायाति क्षयमायाति संचयात्।। 1 ।। अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्। सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः।। 2 ।। सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनु(14)त्तमम्। अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा।। 3 ।। F.N. (14. नास्त्युत्तमं यस्मात्.) हर्तुर्न गोचरं याति दत्ता भवति विस्तृता। कल्पान्तेऽपि न या नश्येत्किमन्यद्विद्यया समम्।। 4 ।। ज्ञातिभिर्वर्ण्यते(1) नैव चोरेणापि न नीयते। दाने नैव क्षयं याति विद्यारत्नं महाधनम्।। 5 ।। F.N. (1. विभज्यते.) संयोजयति विद्यैव नीचगापि नरं सरित्। समुद्रमिव दुर्धर्षं नृपं भाग्यमतः परम्।। 6 ।। विद्या शस्त्रं च शास्त्रं च द्वे विद्ये (2)प्रतिपत्तये। आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा।। 7 ।। F.N. (2. ज्ञानाय.) शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना। न गुह्यगोपने शक्तं न च दंशनिवारणे(3)।। 8 ।। F.N. (3. मक्षिका.) सद्विद्या यदि का चिन्ता (4)वराकोदरपूरणे। शुकोऽप्यशनमाप्नोति राम रामेति च ब्रुवन्।। 9 ।। F.N. (4. क्षुल्लकम्.) अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक्। प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति।। 10 ।। वसुमतीपतिना नु सरस्वती बलवता रिपुणापि न नीयते। समविभागहरैर्न विभज्यते विबुधबोधबुधैरपि सेव्यते।। 11 ।। श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि। संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः।। 12 ।। न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम्।। 13 ।। मातेव रक्षति पितेव हिते नियुङ्क्ते(5) कान्तेव चापि रमयत्यपनीय खेदम्। लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या।। 14 ।। F.N. (5. नियोजयति.) विद्या नाम नरस्य रूपमधिकं (6)प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः। विद्या बन्धुजनो विदेशगमने विद्या परा दैवता विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः।। 15 ।। F.N. (6. अन्तर्हितम्.) विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो धेनुः कामदुघा रतिश्च विरहे नेत्रं तृतीयं च सा। सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणं तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु।। 16 ।। <काव्यप्रशंसा।> कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि। किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा।। 1 ।। निरव(7)द्यानि पद्यानि यद्यनाढ्यस्य का क्षतिः। भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत्।। 2 ।। F.N. (7. उत्कृष्टानि.) याता यान्ति च यातारो लोकाः शोकाधिका भुवि। काव्यसंबन्धिनी कीर्तिः स्थायिनी निरपायिनी।। 3 ।। नवोक्तिर्जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः। विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम्।। 4 ।। सद्भिर्भाव्ये हिते काव्ये वृथा दुर्जनगर्जनम्। चण्डीशाङ्गीकृते चन्द्रेऽरुन्तुदः(1) किं विधुन्तुदः।। 5 ।। F.N. (1. मर्मस्पृक्.) त एव पदविन्यासास्ता एवार्थविभूतयः। तथापि नव्यं भवति काव्यं ग्रथनकौशलात्।। 6 ।। सरसापि कवेर्वाणी हरिनामाङ्गिता यदि। सादरं गृह्यते तज्ज्ञैः शुक्तिर्मुक्तन्विता यथा।। 7 ।। काव्यस्याम्रफलस्यापि कोमलस्येतरस्य(2) च। बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत्।। 8 ।। F.N. (2. कठिनस्येत्यर्थः.) शब्दशक्त्यैव कुर्वाणा (3)सर्वदानवनिर्वृतिम्। (4)काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीवनी।। 9 ।। F.N. (3. सर्वकालं नवसौख्यम्; (पक्षे) सर्वेषां रक्षसामानन्दम्.) (4. कविता; (पक्षे) काव्यस्य शुक्रस्य विद्या. संजीविनीत्यर्थः.) श्लिष्टा(5) सभङ्गा(6) सद्वर्ण्या निर्दोषा सद्गुणा मृदुः। नानाभङ्गीविलासा (7)चेत्कृतिर्वि(8)कृतिरन्यथा।। 10 ।। F.N. (5. नानार्थशब्दयुक्ता.) (6. पदच्छेदवैचित्र्यादनेकार्थपदवती.) (7. कविता.) (8. रोगः. दुःखदत्वात्.) धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च। करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्।। 11 ।। उमामिमां समुद्वीक्ष्य शीतदीधितिशेखर। एषापि भारती भानुयुतं सीत्कृत्य नर्तति।। 12 ।। (9)अध्वनि (10)पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम्। काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम्।। 13 ।। F.N. (9. व्यङ्ग्यार्थशून्यम्. यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थः; (पक्षे) शिञ्चितशून्यम्.) (10. अनुप्रासमात्रार्थं पदग्रहः परमुत्कृष्टो यत्र; (पक्षे) अत्यन्तचरणसम्लग्नम्.) अविदितगुणापि सुकवेर्भणितिः(11) कर्णेषु वमति(12) मधुधाराम्। अनधिगतपरिमलापि हि हरति दृशं मालतीमाला।। 14 ।। F.N. (11. उक्तिः.) (12. वर्षति.) ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम्। पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति।। 15 ।। कृतमन्दपदन्यासा(13) विक(14)चश्रीश्चारु(15)शब्दभङ्गवती। कस्य न कम्पयते क(16)ञ्जरेव जीर्णस्य सत्कवेर्वाणी।। 16 ।। F.N. (13. सुप्तिङन्तादि; (पक्षे) चरणः.) (14. प्रफुल्लशोभा; (पक्षे) विगता कचश्रीः केशशोभा यस्याः.) (15. चारवो ये शब्दभङ्गा रचनाविशेषास्तद्वती; (पक्षे) स्खलितशब्दवती.) (16. शिरः.) सरसा सालङ्कारा सुपदन्यासा सुवर्णमयमूर्तिः। आर्या तथैव भार्या न लभ्यते पुण्यहीनेन।। 17 ।। सा कविता सा वनिता यस्याः श्रवणेन दर्शनेनापि। कविहृदयं विटहृदयं सरलं तरलं च सत्वरं भवति।। 18 ।। (17)भ्रमरहिता सा कचवत्स्त्रीणां कुचवच्च (18)सरसहिता। (19) लसदक्षरपीयूषाधरवत्कविता महात्मनां जीयात्।। 19 ।। F.N. (17. भ्रमरेभ्यो भृङ्गेभ्यो हिता; (पक्षे) भ्रमेण भ्रान्त्या रहिता.) (18. सरैर्मालाभिः सहिता; (पक्षे) सरसेभ्यो हिता.) (19. लसच्छोभायमानमक्षरमविनाशि पीयूषं तद्वन्माधुर्यं यस्मिन्; (पक्षे) लसन्त्यक्षराणि वर्णा एव पीयूषं यस्याम्.) सत्पात्रो(1)पनयोचित(2)सत्पतिबिम्बाभिनववस्तु। कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च।। 20 ।। F.N. (1. स्थापनम्.) (2. सम्यग्बोधः.) सत्सूत्रसम्विधानं सदलङ्कारं सुवृत्तमच्छिद्रम्। को धारयति न कण्ठे सत्काव्यं माल्यमर्घ्यं च।। 21 ।। यदसेवनीयम(3)सताममृत(4)प्रायं (5)सुवर्णविन्यासम्। (6)सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः।। 22 ।। F.N. (3. सहृदयभिन्नानाम्; (पक्षे) पापवताम्.) (4. अमृततुल्यम्; (पक्षे) अमृतबहुलम्.) (5. शोभनाक्षराणां विन्यासो ग्रथनं यत्र; (पक्षे) सुवर्णमयम्.) (6. शोभनरसार्थप्रचुरम्; (पक्षे) देवसमूहबहुलम्.) सत्कविरसनाशूर्पी(7)निस्तु(8)षतरशब्दशालिपाकेन(9)। तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी।। 23 ।। F.N. (7. प्रस्फोटनम्.) (8. निर्दोषः.) (9. निर्दोषकाव्यास्वादेनेत्यर्थः.) काव्यस्याक्षरमैत्रीभाजो(10) न च कर्कशा(11) न च ग्राम्याः(12)। शब्दा अपि पुरुषा अपि साधव(13) एवार्थबोधाय।। 24 ।। (10. एकवर्णपठितत्वादिरूपाम्.) (11. श्रुतिकटवः; (पक्षे) क्रूरमतयः.) (12. अविदग्धप्रयुक्ताः; (पक्षे) ग्राममात्रवासिनः.) (13. व्याकरणसिद्धाः; (पक्षे) निर्मलमतयः.) (14)अन्तर्गूढा(15)नर्थान(16)व्यञ्जयतः (17)प्रसादरहितस्य। (18)संदर्भस्य नदस्य च न रसः(19) प्रीत्यै रसज्ञानाम्।। 25 ।। F.N. (14. अभ्यन्तरे गूढस्थितान्; (पक्षे) अभ्यन्तरे निलीनान्.) (15. प्रतिपाद्यविषयान्; (पक्षे) पदार्थान्.) (16. व्यञ्जनाविषयानकुर्वतः; (पक्षे) अप्रकटयतः.) (17. प्रसादेन काव्यगुणेन रहितस्य; (पक्षे) निर्मलतया रहितस्य.) (18. काव्यस्य.) (19. शृङ्गारादिः; (पक्षे) जलम्.) आन्तरमिव बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम्। असती सत्कविसूक्तिः काचघटीति त्रयं वेद।। 26 ।। न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेयं कविता कवीनाम्। लोकोत्तरे पुंसि निवेश्यमाना पुत्रीव हर्षं हृदये करोति।। 27 ।। अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रमजन्मभूमिः। वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानाम्।। 28 ।। सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः। न (20)शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः।। 29 ।। F.N. (20. काश्मीरदेशम्.) नमो नमः काव्यरसाय तस्मै निषिक्तमन्तः पृषतापि यस्य। सुवर्णतां वक्त्रमुपैति साधोर्दुर्वर्णतां याति च दुर्जनस्य।। 30 ।। अर्थो गिरामपिहितः पिहितश्च कश्चित्सौभाग्यमेति मरहट्टवधूकुचाभः। नान्ध्रीपयोधर इवातितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः।। 31 ।। रे रे खलाः शृणुत मद्वचनं समस्ताः स्वर्गे सुधास्ति सुलभा न तु सा भवद्भिः। कुर्मस्तदत्र भवतामुपकारकारि काव्यामृतं पिबत तत्परमादरेण।। 32 ।। वाणी ममैव सरसा यदि रञ्जयित्री न प्रार्थये रसविदामवधानदानम्। सायंतनीषु मकरन्दवतीषु भृङ्गाः किं मल्लिकासु परमन्त्रणमारभन्ते।। 33 ।। आख्यातनामरचनाचतुरस्रसन्धिसद्धात्वलङ्कृतिगुणं सरसं सुवृत्तम्। आसेदुषामपि दिवं कविपुङ्गवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरम्।। 34 ।। सरसपरिषत्कर्णश्राव्यं कवित्वरसायनं विरसमनसां नेतुं नेहामहे श्रवणान्तिकम्। मृगमदरसं बिम्बौष्ठीनां कठोरकुचोचितं जघननिकटे क्लिन्ने लिम्पेज्जरन्महिषस्य कः।। 35 ।। अमृतजलधेः पायं पायं पयांसि पयोधरः किरति करकास्ताराकारा यदि स्फटिकावनौ। तदिह तुलनामानीयन्ते क्षणं कठिनाः पुनः सततममृतस्यन्दोद्गारा गिरः (1)प्रतिभावताम्।। 36 ।। F.N. (1. विदुषाम्.) प्रयच्छति चमत्कृतिं विरचनाविधौ चेतसः सभासु पठितो भवत्यसमसाधुवादाप्तये। प्रथामुपगतस्तनोत्यतितरामुदारं यशो न पुष्यति मनोरथं कमिव काव्यचिन्तामणिः।। 37 ।। समुल्लासो वाचां सरसमधुनिष्यन्दलहरी समुन्मेषद्वेषी सकलरसपोषोपजनकः। न केषामाधत्ते मनसि परितोषं नवनवैर्विलासैरुन्मीलद्विकचितमधू(2)लीपरिमलः।। 38 ।। F.N. (2. मूरवल्ली.) यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते। मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियां किमस्या नाम स्यादरसपुरुषानादरभरैः।। 39 ।। परिच्छिन्नस्वादोऽमृतगुडमधुक्षौद्रपयसां कदाचिच्चाभ्यासाद्भजति ननु वैरस्यमधिकम्। प्रियाबिम्बौष्ठे वा रुचिरकविवाक्येऽप्यनवधिर्नवानन्दः कोऽपि स्फुरति तु रसोऽसौ निरुपमः।। 40 ।। (3)प्रसत्तेर्यः पात्रं तिलकयति यं सूक्तिरचना य आद्यः स्वादूनां श्रुतिचुलुकलेह्येन मधुना। यदात्मानो विद्याः परिणमति यश्चार्थवपुषा स गुम्फो वाणीनां कविवृषनिषेव्यो विजयते।। 41 ।। F.N. (3. आनन्दस्य.) सदा मध्ये यासामियममृतनिष्यन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गा परिमलम्। प्रसादं ता एता धनपरिचिताः केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः।। 42 ।। नैव व्याकरणज्ञमेति पितरं न भ्रातरं तार्किकं दूरात्सङ्कुचितेव गच्छति पुनश्चाण्डालवच्छान्दसात्। मीमाम्सानिपुणं नपुम्सकमिति ज्ञात्वा निरस्तादरा काव्यालङ्करणज्ञमेत्य कविताकान्ता वृणीते स्वयम्।। 43 ।। रम्यार्थोक्तितनूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरञ्जकरीतिवृत्तिकवितापाकं वयो बिभ्रती। भावालंकरणोचितागमवती सर्वत्र निर्दोषताशय्या(4)मञ्चति कामिनीव कविता कस्यापि पुण्यात्मनः।। 44 ।। F.N. (4. गच्छति.) निर्ह्रादं क्रकचक्षतैः किरति किं कर्णामृतं वल्लकी किं वा मुञ्चति मालती परिमलं पाषाणनिष्पेषणैः। इत्थं तारसकर्कशां धियमसौ जल्पैर्विकाल्याकुलैराकूटं कमनीयकान्तिदमितं कार्यं कथं स्यन्दते।। 45 ।। यन्त्राकृष्टसुवर्णसूत्रमिव यत्पद्यं सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव स्वच्छः पदार्थस्तु यः। यत्राप्युल्लसदंशुकान्तरलसत्कान्ताकुचान्तोपमं व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः।। 46 ।। गुम्फः पङ्कजकुङ्भलद्युतिरुरस्तत्केसरोल्लासवानर्थोऽप्यन्तरसौरभप्रतिनिभं व्यङ्ग्यं चमत्कारि यत्। द्वित्रैर्यद्रसिकैश्चिरं सहृदयैर्भृङ्गैरिवास्वाद्यते तत्काव्यं न पुनः प्रमत्तकुकवेर्यत्किंचिदुज्जल्पितम्।। 47 ।। निन्द्यन्ते यदि नाम मन्दमतिभिर्वक्राः कवीनां गिरः स्तूयन्ते न च नीरसैर्मृगदृशां वक्राः कटाक्षच्छटाः। तद्वैदग्ध्यविदां सतामपि मनः किं नेहते वक्रतां धत्ते किं न हरः किरीटशिखरे वक्रां कलामैन्दवीम्।। 48 ।। सानन्दप्रमदाकटाक्षविशिखैर्येषां न भिन्नं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम्। यैर्दुर्वारसरस्वतीविलसितं द्वित्रैः पदैर्गुम्फितं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः।। 49 ।। वाणि त्वत्पदपद्मरेणुकणिका या स्वान्तभूमिं सतां सम्प्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते। त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरःकम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम्।। 50 ।। <नाट्यप्रशंसा।> प्रत्यङ्कमङ्कुरितसर्वरसावतारनव्योल्लसत्कुसुमराजिविराजिबन्धम्। घर्मेतराम्शुरिव वक्रतयातिरम्यं नाट्यप्रबन्धमतिमञ्जुलसम्विधानम्।। 1 ।। देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा। त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्।। 2 ।। <कुकाव्यनिन्दा।> किं तेन किल काव्येन मृद्यमानस्य यस्य ताः। उदधेरिव नायान्ति रसामृतपरम्पराः।। 1 ।। किं तेन काव्यमधुना प्लाविता रसनिर्झरैः। जडात्मानोऽपि नो यस्य भवन्त्यङ्कुरितान्तराः।। 2 ।। यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो हृदि मन्मथानलः। तदात्र भूयः किमनर्थपण्डितैः कुकाव्यहहुतयो निवेशिताः।। 3 ।। तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं मात्सर्यावृतचेतसां रसवशादप्युद्गतिं लोमसु। कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम्।। 4 ।। या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी। या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कन्धरास्तिर्यञ्चोऽपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः।। 5 ।। <कुकाव्यनिन्दा।> <सामान्यकविप्रशंसा।> जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः। नास्ति येषां यशः(1)काये जरामरणजं भयम्।। 1 ।। F.N. (1. कीर्तिशरीरे.) प्रस्तावे हेतुयुक्तानि यः पठत्यविशङ्गितः। स कविस्तानि काव्यानि काव्ये तस्य परिश्रमः।। 2 ।। सुकवेः शब्दसौभाग्यं सुकविर्वेत्ति नापरः। (2)कलादवन्न जानाति परः कङ्कणचित्रताम्।। 3 ।। F.N. (2. स्वर्णकारः.) सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे। उत्पादका न बहवः कवयः शरभा इव।। 4 ।। कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः। न ह्य(3)कूपारवत्कूपा वर्धन्ते विधुकान्तिभिः।। 5 ।। F.N. (3. समुद्रः.) कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि। यत्र हंसवयाम्सीव भुवनानि चतुर्दश।। 6 ।। अपूर्वो भाति भारत्याः काव्यामृतफले रसः। चर्वणे सर्वसामान्ये स्वादुवित्केवलं कविः।। 7 ।। उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम्। जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम्।। 8 ।। ते धन्यास्ते महात्मानस्तेषां लोके स्थितं यशः। यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः।। 9 ।। अमृतोत्प्रेक्षणे रागं कुर्वन्त्युरगवज्जनाः। कविर्गरुडवन्मान्यमिन्द्रवज्रादिवृत्तकृत्।। 10 ।। काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि। तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति।। 11 ।। अनन्त(4)पदविन्यासरचना (5)सरसा कवेः(6)। (7)बुधो यदि समीपस्थो न (8)कुजन्मा पुरो यदि।। 12 ।। F.N. (4. अनेकपदानि; (पक्षे) विष्णुपदम्. आकाशमित्यर्थः.) (5. शृङ्गारादिरससहिता; (पक्षे) वृष्टिप्रदा.) (6. कवयितुः; (पक्षे) शुक्रस्य.) (7. पण्डितः; (पक्षे) बुधग्रहः.) (8. नीचः; (पक्षे) कुः पृथ्वी तस्या जन्म यस्य. मङ्गल इत्यर्थः.) कविः करोति पद्यानि लालयत्युत्तमो जनः। तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम्(9)।। 13 ।। F.N. (9. सौगन्ध्यम्.) कविः करोति काव्यानि स्वादं जानन्ति पण्डिताः। सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता।। 14 ।। कविः पिता पोषयति पालको रसिकः पतिः। कवितायुवतेर्नूनं सोदरास्तु विवेकिनः।। 15 ।। तत्त्वं किमपि काव्यानां जानाति विरलो भुवि। मार्मिकः को मरन्दानामन्तरेण मधुव्रतम्।। 16 ।। साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी। ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः।। 17 ।। कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति। कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशः(1)प्रसरः।। 18 ।। F.N. (1. कीर्तिप्रकाशः.) कविवाक्यामृततीर्थस्नानैः पूता भृशं यशोदेहाः। येषां त एव भूपा जीवन्ति मृता वृथैवान्ये।। 19 ।। काव्यप्रपञ्चचञ्चू(2) रचयति काव्यं न सारविद्भवति। तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः।। 20 ।। F.N. (2. वित्तः.) विगुणोऽपि काव्यबन्दः साधूनामाननं गतः स्वदते। फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति।। 21 ।। विद्वत्कवयः कवयः केवलकवयस्तु केवलं कपयः। कुलजा या सा जाया केवलजाया तु केवलं माया।। 22 ।। अवयः केवलकवयः कीराः स्युः केवलं धीराः। वीराः पण्डितकवयस्तानवमन्ता तु केवलं गवयः।। 23 ।। अहमपि परेऽपि कवयस्तथापि परमन्तरं परिज्ञेयम्। ऐक्यं रलयोरपि यदि तत्किं करभायते कलभः।। 24 ।। दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम्। रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः।। 25 ।। यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा। उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव।। 26 ।। शीलाविज्जामारुलामोरिकाद्याः काव्यं कर्तुं सन्तु विज्ञाः स्त्रियोऽपि। विद्यां वेत्तुं वादिनो निर्विजेतुं दातुं वक्तुं यः प्रवीणः स वन्द्यः।। 27 ।। सहृदयाः कविगुम्फनिकासु ये कतिपयास्त इमे न विशृङ्खलाः। रसमयीषु लतास्विव षट्पदा हृदयसारजुषो न मुखस्पृशः।। 28 ।। लङ्कापतेः संकुचितं यशो यद्यत्कीर्तिपात्रं रघुराजपुत्रः। स सर्व एवा(3)दिकवेः प्रभावो न कोपनीयाः कवयः क्षितीन्द्रैः।। 29 ।। F.N. (3. वाल्मीकेः.) जयन्ति ते पञ्चमनादमित्रचित्रोक्तिसंदर्भविभूषणेषु। सरस्वती यद्वदनेषु नित्यमाभाति वीणामिव वादयन्ती।। 30 ।। कुण्ठत्वमायाति गुणः कवीनां साहित्यविद्याश्रमवर्जितेषु। कुर्यादनार्द्रेषु किमङ्गनानां केशेषु कृष्णागुरुधूपवासः।। 31 ।। महीपतेः सन्ति न यस्य पार्स्वे कवीश्वरास्तस्य कुतो यशांसि। भूपाः कियन्तो न बभूवुरुर्व्यां नामापि जानाति न कोऽपि तेषाम्।। 32 ।। किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण। किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम्।। 33 ।। प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम्। यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनायाः।। 34 ।। कवेरभिप्रायमशब्दगोचरं स्फुरन्तमार्द्रेषु पदेषु केवलम्। वदद्भिरङ्गैः कृतरोमविक्रियैर्जनस्य तूष्णीं भवतोऽयमञ्जलिः।। 35 ।। स्वप्रज्ञया कुञ्चिकयेव कञ्चित्सारस्वतं वक्रिमभङ्गिभाजम्। कवीश्वरः कोऽपि पदार्थकोशमुद्धाट्य विश्वाभरणं करोति।। 36 ।। तर्केषु कर्कशतराः स्युरथापि पुंसां काले भवन्ति मृदवः कवितासु वाचः। दैत्येन्द्रशैलकुलिशं दयिताकपोले नाथस्य कोमलमुदाहरणं नखं नः।। 37 ।। ख्याता नराधिपतयः कविसम्श्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम्। राज्ञा समोऽस्ति न कवेः परमोपकारी राज्ञो न चास्ति कविना सदृशः सहायः।। 38 ।। तेऽनन्तवाङ्मयमहार्पणवदृष्टपाराः साम्यात्रिका इव महाकवयो जयन्ति। यत्सूक्तिपेलवलवङ्गलवैरवैमि सन्तः सदःसुवदनान्यधिवासयन्ति।। 39 ।। त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धुरेकश्चकास्ति कविता सविता द्वितीयः। शंसन्ति यस्य महिमातिशयं शिरोभिः पादग्रहं विदधतः पृथिवीभृतोऽपि।। 40 ।। शब्दार्थमात्रमपि ये न विदन्ति तेऽपि यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः। सम्रुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम्।। 41 ।। स्फारेण सौरभभरेण किमेणनाभेस्तद्धानसारमपि सारमसारमेव। स्रक्सौमनस्यपि न पुष्यति सौमनस्यं प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी।। 42 ।। अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः। निजघनमकरन्दस्यन्दपूर्णालवालः कलशसलिलसेकं नेहते किं रसालः।। 43 ।। पदव्यक्तिव्यक्तीकृतसहृदयानन्दसरणौ कवीनां काव्ये न स्फुरति बुधमात्रस्य धिषणा। नवक्रीडावेशव्यसनपिशुनो यः कुलवधूकटाक्षाणां पन्थाः स खलु गणिकानामविषयः।। 44 ।। अयं मे वाग्गुम्फो विददपदवैदग्ध्यमधुरः स्फुरद्बन्धो वन्घ्यो जडहृदि कृतार्थः कविहृदि। कटाक्षो वामाक्ष्या दरदलितनेत्रान्तगलितः किशोरे निःसारः स तु किमपि यूनः स्थगयति।। 45 ।। मदुक्ति(1)श्चेदन्त(2)र्मदयति सुधीभूय सुधियः किमस्या नाम स्याद(3)रसपुरुषानादरभरैः। यथा यूनस्तद्वत्परमरमणीयापि रमणी कुमाराणामन्तःकरणहरणं नैव कुरुते।। 46 ।। F.N. (1. कविता.) (2. तोषयति.) (3. नीरस.) भुजतरुवनच्छायां येषां निषेव्य महौजसां जलधिरशना मेदिन्यासीदसावकुतोभया। स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे।। 47 ।। यदि प्रभुरुदारधीः सुरसकाव्यकौतूहलस्तथैव च सभासदाः सदसि तद्गुणग्राहिणः। (4)सुवर्णसदलंकृतिर्भवति तत्र नृत्योद्यता मदीयरसनानटी (5)रसघटीयमानन्दभूः।। 48 ।। F.N. (4. शोभनान्यक्षराणि; (पक्षे) हेम.) (5. काव्यरसः; (पक्षे) उदकम्.) वदन्तु (6)कतिचिद्धटात्खफछठेति वर्णाञ्छठा घटः पट इतीत(7)रे पटु रटन्तु वाक्पाटवात्। वयं बकुलमञ्जरीगलदमन्दमाध्वीझरीधुरीणपदरीतिभिर्भणितिभिः प्रमोदामहे।। 49 ।। F.N. (6. वैयाकरणाः.) (7. नैयायिकाः.) हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधं शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्प्रसादात्। तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं क्रुद्धैर्नीतस्त्रिभुवनजयी हास्यमार्गं दशास्यः।। 50 ।। अर्थान्केचिदुपासते कृपणवत्केचित्त्वलं कुर्वते वेश्यावत्खलु धातुवादिन इवोद्बध्नन्ति केचिद्रसान्। (1)अर्था(2)लङ्कृतिसद्र(3)सद्रवमुचां वाचां प्रशस्तिस्पृशां कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह।। 51 ।। F.N. (1. द्रव्यम्; (पक्षे) काव्यार्थान्.) (2. भूषणानि; (पक्षे) काव्यालंकरणानि.) (3. पारदः; (पक्षे) काव्यरसः.) मन्दं निक्षिपते (4)पदानि परितः (5)शब्दं समुद्वीक्षते (6)नानार्थाहरणं च काङ्क्षति(7) मुदा(8)लंकारमाकर्षति। आदत्ते सकलं सुवर्णनिचयं(9) धत्ते (10)रसान्तर्गतं दोषा(11)न्वेषणतत्परो विजयते चोरोपमः सत्कविः।। 52 ।। F.N. (4. सुप्तिङ्तादीनि (पक्षे) पादविक्षेपे चरणान्.) (5. शब्दः शुद्धो वापशब्दो वेति सम्यग्विचारयति; (पक्षे) ध्वनिमाकर्णयति.) (6. श्लेषेण ध्वनिना वानेकार्थानां संपादनम्; (पक्षे) सुवर्णरूप्यादीनां हरणम्.) (7. इच्छति.) (8. उपमाद्यलङ्कारम्; (पक्षे) कङ्कणादिभूषणम्.) (9. सुष्ठुवर्णानां सञ्चयम्; (पक्षे) हेमसञ्चयम्.) (10. शृङ्गारादिरसमिश्रम्; (पक्षे) रसा पृथ्वी तदन्तर्गतम्.) (11. काव्यदोषाणां गवेषणे तत्परः; (पक्षे) दोषा रात्रिस्तस्यामन्वेषण आसक्तः.) स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः प्राणानां सततं प्रयाणपटहश्रद्धा न विश्राम्यति। त्राणं येऽत्र यशोभये वपुषि वः कुर्वन्ति काव्यामृतैस्तानाराध्य गुरून्विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः।। 53 ।। कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गारवीरादिकम्। को दोषो भविता यदत्र कविताशीलैः समाश्रीयते पन्था व्यासवसुं(12)धराश्रुतिभवग्रन्थादिषु प्रेक्षितः।। 54 ।। F.N. (12. वसुन्धरा पृथ्वी तस्याः श्रुतिर्लक्षणया वल्मीकं तत्र भवो वाल्मीकिः.) ते भूमीपतयो जयन्ति नतयो येषां द्विषद्भूभृतां ते वन्द्या यतयो विशन्ति मतयो येषां परे ब्रह्मणि। ते श्लाघ्याः कवयो वयोमदभरव्याजृम्भमाणाङ्गनादृक्पाता इव तोषयन्ति हृदयं येषां गिरां संचयाः।। 55 ।। भूतावेशनिवेशिताशय इव श्लोकं करोत्याशु यः श्लाघन्ते कविरद्भुतोऽयमिति तं मिथ्या जना विस्मिताः। द्वित्राण्येव पुरः पदानि रचयन्पश्चात्समालोचयन्दूरं यः कवितां निनीषति कविः कामीव स स्तूयाताम्।। 56 ।। सत्यं सन्ति गृहे गृहेऽपि कवयो येषां वचश्चातुरी स्वे हर्म्ये कुलकन्यकेव लभते स्वल्पैर्गुणैर्गौरवम्। दुष्प्रापः स तु कोऽपि कोविदमतिर्यद्वाग्रसग्राहिणां पण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा।। 57 ।। धन्यास्ते कवयो यदीयरसनारूक्षाध्वसंचारिणी धावन्तीव सरस्वती द्रुतपदन्यासेन निष्क्रामति। अस्माकं रसपिच्छिले पथि गिरां देवी नवीनोदयत्पीनोत्तुङ्गपयोधरेव युवतिर्मान्थर्यमालम्बते।। 58 ।। साहित्ये सुकुमारवस्तुनि दृढन्यासग्रहग्रन्थिले तर्के वा मयि संविधातरि समं लीलायते भारती। शय्या वास्तु मृदूत्तरच्छदपटा दर्भाङ्कुरैरास्तृता भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम्।। 59 ।। येषां कोमलकाव्यकौशलकलालीलावती भारती तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते। यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपितास्तैः किं मत्तकरीन्द्रकुम्भशिखरे नारोपणीयाः शराः।। 60 ।। तर्के कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलोक्तिसारसुरभौ स्यादेव मे कोमला। या प्रायः प्रियविप्रयुक्तवनिताहृत्कर्तने कर्तरी प्रेयोलालितयौवते(1) न मृदुला सा किं प्रसूनावली।। 61 ।। F.N. (1. युवतिसमूहे.) माचङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमां व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी। कस्तूरीघ(2)नसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययोर्योगः कर्णरसायनं सुकृतिनः कस्यापि संजायते।। 62 ।। F.N. (2. कर्पूर.) यत्सारस्वतवैभवं गुरुकृपापीयूषपाकोद्भवं तल्लभ्यं कविनैव नैव हठतः पाठप्रतिष्ठाजुषाम्। कासारे दिवसं वसन्नपि पयःपूरं परं पङ्किलं कुर्वाणः कमलाकरस्य लभते किं सौरभं सैरिभः(3)।। 63 ।। F.N. (3. महिषः.) अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा। स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये।। 64 ।। वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः। भोजश्चित्तपबिह्लणप्रभृतिभिः कर्णोऽपि विद्यापतेः ख्यातिं यान्ति नरेश्वराः कविवरैः स्फारैर्न भेरीरवैः।। 65 ।। येऽप्यासन्निभकुम्भशायितपदा येऽपि श्रियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः। तांल्लोकोऽयमवैति लोकतिलकान्स्वप्नेऽप्यजातानिव भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना।। 66 ।। मौलौ मन्दारदामभ्रमदलिपलीलकाकलीं श्रोणिबिम्बे कूजत्काञ्चीकलापं चरणकमलयोर्मञ्जुमञ्जीरशिञ्जाम्। उत्सङ्गे कीरगीतिं स्तनभुवि मसृणं वल्लकीपञ्चमं वा यत्काव्ये दत्तकर्णा शिव शिव मनुते भारतीं भारमेव।। 67 ।। कस्यांचिद्वाचि कैश्चिन्ननु यदि विहितं दूषणं दुर्दुरूढैश्छिन्नं किं नस्तदा स्यात्प्रथितगुणवतां काव्यकोटीश्वराणाम्। वाहाश्चेद्गन्धवाहाधिकविहितजवाः पञ्चषाश्चान्दखञ्जाः का हानिः शेरशाहक्षितिपकुलमणेरश्वकोटीश्वरस्य।। 68 ।। <विशिष्टकविप्रशंसा।> %अमरसिंहः।।% प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने। अगम्यायामन्यैर्दिशि परिणतावर्थवचसोर्मतं चेदस्माकं कविरमरसिंहो विजयते।। 1 ।। %कालिदासः।।% कवयः कालिदासाद्याः कवयो वयवप्यमी। पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम्।। 2 ।। निर्गतामलवाक्यस्य कालिदासस्य सूक्तिषु। प्रीतिर्मधुरसार्द्रासु मञ्जरीष्विव जायते।। 3 ।। कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च। अन्ये कवयः कपयश्चापलमात्रं परं दधति।। 4 ।। वयमपि कवयः कवयः कवयोऽपि च कालिदासाद्याः। दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः।। 5 ।। (1)साकूत(2)मधुरकोम(3)लविलासिनीकण्ठकूजितप्राये। शिक्षासमयेऽपि मुदे हतलीलाकालिदासोक्ती।। 6 ।। F.N. (1. साभिप्रायम्.) (2. रसोत्कर्षाधायकरसनिष्ठगुणवत्.) (3. शब्दगुणशालि.) पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासा। अद्यापि तत्तुल्यकवेरभावादनामिका (4)सार्थवती बभूव।। 7 ।। F.N. (4. अन्वर्था.) %गणेश्वरः।।% गणेश्वरकवेर्वचोविरचनैकवाचस्पतेः प्रसन्नगिरिनन्दिनीचरणपल्लवं ध्यायतः। तथा जयति भारती भगवती यथा सा सुधा मुधीभवति सुभ्रुवामधरमाधुरी म्लायति।। 8 ।। %गुणाढ्यः।।% शश्वद्बाणद्वितीयेन नमदाकारधारिणा। धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः।। 9 ।। (5)समुद्दीपितकन्दर्पा (6)कृतगौरीप्रसाधना। हरलीलेव लोकस्य विस्मयाय (7)बृहत्कथा।। 10 ।। F.N. (5. कामोद्दीपिका; (पक्षे) भस्मीकृतमदना.) (6. वर्णितगौरीमाहात्म्या; (पक्षे) अलङ्कृता पार्वती यया.) (7. गुणाढ्यकृतो ग्रन्थः.) अतिदीर्घ(8)जीविदोषाद्व्यासेन यशोऽपहारितं हन्त। कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः।। 11 ।। F.N. (8. जीवित्वम्.) %गोविन्दराजः।।% इन्दुप्रभारसविदं विहगं विहाय कीरानने स्फुरसि भारति का रतिस्ते। आद्यं यदि श्रयसि जल्पतु कौमुदीनां गोविन्दराजवचसां च विशेषमेषः।। 12 ।। %जगन्नाथपण्डितः।।% कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः। नृत्यपि पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः।। 13 ।। माधुर्यैरपि धुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकादीनाम्। वन्घ्यैव माधुरीयं पण्डितराजस्य कवितायाः।। 14 ।। गिरां देवी वीणागुणरणनहीनादरकरा यदीयानां वाचाममृतमयमाचामति रसम्। वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेरधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः।। 15 ।। मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित्केषाञ्चित्खलु हि विदधीरन्नपि मुदम्। ध्रुवं ते जीवन्तोऽप्यहह (1)मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथभणितिः।। 16 ।। F.N. (1. शवाः.) %जयदेवः।।% साध्वी (2)माध्वीक चिन्ता न भवति भवतः शर्करे कर्कशासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीरनीरं रसस्ते। माकन्द (3)क्रन्द कान्ताधर धरणितलं गच्छ यच्छन्ति भावं यावच्छृङ्गारसारस्वतमिह जयदेवस्य विष्वग्व(4)चांसि।। 17 ।। F.N. (2. हे मधो.) (3. आक्रोशं कुरु.) %ज्योतिरीशः।।% यश्चत्वारि शतानि बन्धघटनालंकारभाञ्जि द्रुतं श्लोकानां विदधाति कौतुकवशादेकाहमात्रे कविः। ख्यातः क्ष्मातलमण्डलेष्वपि चतुःषष्टेः कलानां निधिः सङ्गीतागमनागरो विजयते श्रीज्योतिरीशः कृती।। 18 ।। %दण्डी।।% जाते जगति वाल्मीकौ कविरित्यभिधाभवत्। कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि।। 19 ।। त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः। त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः।। 20 ।। %द्रोणः।।% सरस्वतीपवित्राणां जातिस्तत्र न देहिनाम्। व्यासस्पर्धी कुलालोऽभूद्यद्द्रोणो भारते कविः।। 21 ।। %धनदः।।% यथेयं वाग्देवी सुकविमुखवासव्यसनिनी कुहूकण्ठीकण्ठे विलसति तथा चेदनवधिः। तदा भूमीभागे निरुपमतमः किञ्चिदिव वा समाधत्ते साम्यं धनदभणितीनां मधुरिमा।। 22 ।। %नरहरिः।।% यशोधननिधेर्यदा नरहरिर्वचो वर्ण्यते तदा गतमदा मदालसमरालबालारवाः। न विभ्रमचरीकरीभवति चाधरी माधुरी सुधाकरसुधाझरीमधुकथा वृथा जायते।। 23 ।। %प्रवरसेनः।।% कीर्तिः प्रवरसेनस्य प्रयाता (5)कुमुदोज्ज्वला। सागरस्य परं पारं(6) कपिसेनेव (7)सेतुना।। 24 ।। F.N. (5. कुमुद. वच्छुभ्रा; (पक्षे) कुमुदो नाम कपिः शोभते यत्र.) (6. दिगन्तरे; (पक्षे) समुद्रमुल्लङ्घ्य लङ्कादेशे.) (7. काव्यविशेषः; (पक्षे) सेतुबन्धः.) %बाणः।।% हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः। भवेत्कविकुरङ्गाणां चापलं तत्र कारणम्।। 25 ।। शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते। शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि।। 26 ।। जाता शिखण्डिनी(1) प्राग्यथा शिखण्डी तथावगच्छामि। प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति।। 27 ।। F.N. (1. द्रुपदपुत्री.) श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरेऽलङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णके। आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरीसञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः।। 28 ।। %बिह्लणः।।% (2)बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति प्रतिबोधितान्वयविदो ये येऽपि तेभ्यो नमः। ये तु ग्रन्थसहस्रशाणकषणत्रुट्यत्कलङ्कैर्गिरामुल्लेखैः कवयन्ति बिह्लणकविस्तेष्वेव सन्नह्यति।। 29 ।। F.N. (2. यथा `रावणः सीतां जहार' इति वाक्ये `रावणः' इति पदं बिन्दुद्वन्द्व(विसर्ग)युक्तं कर्तृ, `सीतां' इति शिरोबिन्दु(अनुस्वार)युक्तं कर्म. एवमेव कर्तृकर्मपदे सर्वत्र भवत इति निश्चयवन्तो जनाः.) %भट्टारहरिचन्द्रः।।% (3)पदबन्धोज्ज्वलो (4)हारी कृतवर्ण(5)क्रमस्थितिः। भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते।। 30 ।। F.N. (3. सुप्तिङन्ताद्यक्षरसमूहः; (पक्षे) चरणः.) (4. मनोहरः; (पक्षे) मुक्ताहारैर्युक्तः.) (5. अक्षराणि; (पक्षे) ब्राह्मणक्षत्रियादिः.) %भवभूतिः।% सुकविद्वितयं मन्ये निखिलेऽपि महीतले। भवभूतिः शुकश्चायं वाल्मीकिस्तु तृतीयकः।। 31 ।। (6)भवभूतेः संबन्धाद्भू(7)धरभूरेव (8)भारती भाति। (9)एतत्कृतकारुण्ये किमन्यथा रोदिति (10)ग्रावा।। 32 ।। F.N. (6. शिवैश्वर्यस्य.) (7. नगेन्द्रकन्या.) (8. सरस्वती.) (9. भवभूतिकृतकरुणारसप्रधाने नाटके. उत्तररामचरित इत्यर्थः.) (10. `अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्' इति पद्ये.) रत्नावलीपूर्वकमन्यदास्तामसीमभोगस्य वचोमयस्य। पयोधरस्येव हिमाद्रिजायाः परं विभूषा भवभूतिरेव।। 33 ।। %भासः।।% (11)सूत्रधारकृतारम्भैर्नाटकैर्बहुभूमिकैः।(12) सपता(13)कैर्यशो लेभे भासो देवकुलैरिव।। 34 ।। F.N. (11. नाटकाचार्यः; (पक्षे) वास्तुविद्याज्ञाता.) (12. प्रस्तावना; (पक्षे) अट्टालादिगृहावयवविशेषः.) (13. नाटकावयवविशेषः; (पक्षे) ध्वजः.) %मयूरः।।% तावत्कविविहंगानां ध्वनिर्लोकेषु शस्यते। यावन्नो विशति श्रोत्रे मयूरमधुरध्वनिः।। 35 ।। दर्पं कविभुजङ्गानां गता श्रवणगोचरम्। विषविद्येव मायूरी मायूरी वाङ्निकृन्तति।। 36 ।। %मातङ्गदिवाकरः।।% अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः। श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः।। 37 ।। %मुरारिः।।% (1)भवभूतिमनादृत्य निर्वाणमतिना मया। (2)मुरारिपदचिन्तायामिदमाधीयते मनः।। 38 ।। F.N. (1. शिवैश्वर्यम्; (पक्षे) एतन्नामानं कविम्.) (2. विष्णुः; (पक्षे) कविविशेषः.) मुरारिपदभक्तिश्चेत्तदा (3)माघे रतिं कुरु। मुरारिपदभक्तिश्चेत्तदा (4)माघे रतिं कुरु।। 39 ।। F.N. (3. माघकाव्ये.) (4. अघे पातके मा प्रीतिं कुर्वित्यर्थः.) देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः। अब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्नपीवरतनुर्जानाति (5)मन्थाचलः।। 40 ।। F.N. (5. मन्दराद्रिः.) %रत्नखेटदीक्षितः।।% विपश्चिताम(6)पश्चिमे विवादकेलिनिश्चले सपत्नजित्ययत्नतस्तु रत्नखेटदीक्षिते। बृहस्पतिः क्व जल्पति प्रसर्पति क्व (7)सर्पराडसम्मुखस्तु षण्मुखः सुदुर्मुखश्चतुर्मुखः।। 41 ।। F.N. (6. पूर्व इत्यर्थः.) (7. वासुकिः.) %राजशेखरः।।% बभूव वल्मीकभवः कविः पुरा ततः प्रपेदे भुवि भर्तृमेण्ठताम्। स्थितः पुनर्यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः।। 42 ।। पातुं श्रोत्ररसायनं रचयितुं वाचः सतां सम्मता व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः। भोक्तुं स्वादु फलं च जीविततरोर्यद्यस्ति ते कौतुकं तद्भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः।। 43 ।। %वाल्मीकिः।।% कवीन्दुं नौमिवाल्मीकिं यस्य रामायणीं कथाम्। चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः।। 44 ।। सदूषणापि(8) निर्दोषा सखरापि(9) सुकोमला। नमस्तस्मै कृता येन रम्या रामायणी कथा।। 45 ।। F.N. (8. दूषणो राक्षसविसेषः; (पक्षे) काव्यदोषाः.) (9. खरो राक्षसविशेषः; (पक्षे) कर्कशत्वम्.) योगीन्द्रश्छन्दसां स्रष्टा रामायणमहाकविः। वल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः।। 46 ।। लौकिकानां हि साधूनामर्थं वागनुवर्तते। ऋषीणां पुनराद्यानां(10) वाचमर्थोऽनुधावति।। 47 ।। F.N. (10. वाल्मीक्यादीनाम्.) आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे। लोकश्लोकविधात्रोर्ययोर्भिदा (11)लेशमात्रेण।। 48 ।। F.N. (11. ले लकारे शकारमात्रयोगेण लोकश्लोकयोर्भेदः; (पक्षे) किंचिन्मात्रम्.) तमृषिं मनुष्यलोकप्रवेशविश्रामशाखिनं वाचाम्। सुरलोकादवतारप्रान्तरखेदच्छिदं वन्दे।। 49 ।। विहित(12)घनालङ्कारं (13)विचित्रवर्णावलीमयस्फुरणम्। शक्रायुधमिव (1)वक्रं (2)वल्मीकभुवं मुनिं नौमि।। 50 ।। F.N. (12. विहिता घना बहवोऽलंकारा उपमादयो येन तम्; (पक्षे) विहितं घनानां मेघानामलंकरणं येन तम्.) (13. विचित्रा वर्णानामक्षराणां यावली पङ्क्तिस्तत्प्रचुरं स्फुरणं स्फूर्तिर्यस्य तम्; (पक्षे) वर्णा नीलपीतादयस्तत्पङ्ख्तिविकारः स्फुरणमुत्पत्तिर्यस्य तम्.) (1. वक्रोक्तिकुशलम्; (पक्षे) यथाश्रुतम्.) (2. वाल्मीकिम्; (पक्षे) वल्मीकाज्जातम्. इन्द्रधनुषोऽपि तत एवोत्पत्तिरिति लौकिकम्. `वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य' इति कालिदासः.) सति काकुत्स्थकुलोन्नतिकारिणि रामायणेऽपि किं काव्यम्। रोहति कुल्या गङ्गापूरे किं बहुरसे वहति।। 51 ।। भास्वद्वंशवतंसकीर्तिरमणीरङ्गप्रसङ्गस्वनद्वादित्रप्रथमध्वनिर्विजयते वल्मीकजन्मा मुनिः। पीत्वा यद्वदनेन्दुमण्डलगलत्काव्यामृताब्धेः किमप्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी वर्षति।। 52 ।। %विजया।।% सरस्वतीव कार्णाटी विजयाङ्का जयत्यसौ। या वैदर्भगिरां वासः कालिदासादनन्तरम्।। 53 ।। %विज्जका।।% नीलोत्पलदलश्यामां विज्जकां मामजानता। वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती।। 54 ।। %व्यासः।।% नमः सर्वविदे तस्मै व्यासाय कविवेधसे। चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम्।। 55 ।। अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः। अभाललोचनः शम्भुर्भगवान्बादरायणः(3)।। 56 ।। F.N. (3. व्यासः.) श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः। तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दे।। 57 ।। व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे। भूषणतयैव संज्ञां यदङ्कितां(4) भारती वहति।। 58 ।। F.N. (4. भारतचिह्निताम्.) %शाकल्लमल्लः।।% (5)एकोऽभूत्पुलिनात्ततस्तु (6)नलिनाच्चान्योऽपि (7)नाकोरभूत्प्राच्यास्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा। अर्वाचो यदि गद्यपद्यरचनाचातुर्यवागुद्धतास्तान्सर्वानतिशय्य खेलतितरां शाकल्लमल्लः कविः।। 59 ।। F.N. (5. व्यासः.) (6. ब्रह्मदेवः.) (7. वाल्मीकिः.) %सातवाहनः।।% (8)अविनाशिनमग्राम्यमकरोत्सातवाहनः। विशुद्धजातिभिः(9) कोशं(10) रत्नैरिवः सुभाषितैः।। 60 ।। F.N. (8. चिरस्थायिनम्; (पक्षे) नाशं न गच्छन्तम्.) (9. मात्राछन्दादि; (पक्षे) मूल्यवन्तम्.) (10. ग्रन्थविशेषः; (पक्षे) भाण्डागारम्.) %सुदर्शनः।।% न मुग्धदयिताधरे न विषभाजि रत्नाकरे न राहुमुखकोटरे न किल तार्क्ष्यपक्षान्तरे। सुदर्शनकवीश्वरे रसिकचक्रचूडामणौ गुणौकसि सुधा बुधास्त्यजत सान्द्रचन्द्रभ्रमम्।। 61 ।। %सुबन्धुः।।% कवीनामगलद्दर्पो नूनं (11)वासवदत्तया। शक्त्येव पाण्डुपुत्राणां गतया (12)कर्णगोचरम्।। 62 ।। F.N. (11. पतन्नाम्ना प्रबन्धेन; (पक्षे) इन्द्रदत्तया.) (12. इन्द्रियविशेषम्; (पक्षे) कुरुसेनानायकः.) %कविवृन्दम्।।% उपमा कालिदासस्य भारवेरर्थगौरवम्। दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।। 63 ।। माघेन विघ्नितोत्साहा नोत्सहन्ते पदक्रमे। स्मरन्तो भारवेरेव कवयः कपयो यथा।। 64 ।। श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः। त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना।। 65 ।। प्राचेतसव्यासपराशराद्याः प्राञ्चः कवीन्द्रा जगदञ्चितास्ते। गोष्ठी नवीनापि महाकवीनां पूज्या गुणज्ञैर्भुवनोपकर्त्री।। 66 ।। धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटखर्परकालिदासाः। ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य।। 67 ।। यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो भासो हासः कविकुलगुरुः कालिदासो विलासः। हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः केषां नैषा कथय कविताकामिनी कौतुकाय।। 68 ।। भासो रामिलसोमिलौ वररुचिः श्रीसाहसाङ्कः कविर्मेण्ठो भारविकालिदासतरलाः स्कन्दः सुबन्धुश्च यः। दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽपि ते।। 69 ।। वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव (1)शरणः श्लाघ्यो दुरूहद्रुतेः। शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोईकविक्ष्मापतिः।। 70 ।। F.N. (1. कविविशेषः.) माघश्चोरो मयूरो मुररिपुरपरो भारविः सारविद्यः श्रीहर्षः कालिदासः कविरथ भवभूत्याह्वयो भोजराजः। श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो भट्टबाणः ख्याताश्चान्ये सुबन्ध्वादय इह कृतिभिर्विश्वमाह्लादयन्ति।। 71 ।। <कुकविनिन्दा।> अप्रगल्भाः (2)पदन्यासे (3)जननीरागहेतवः। सन्त्येके (4)बहुलालापाः कवयो बालका इव।। 1 ।। F.N. (2. सुप्तिङन्तादि; (पक्षे) अङ्घ्रिः.) (3. जनानां नीरागो विरसता तस्य हेतवः; (पक्षे) जनन्या मातू रागहेतवः प्रीतिहेतुभूताः.) (4. बहुला आलापा येषाम्; (पक्षे) बह्वी या लाला तां पिबन्ति ते.) कविभिर्नृपसेवासु वित्तालङ्कारकारिणी। वाणी वेश्येव लोभेन परोपकरणीकृता।। 2 ।। (5)अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः(6)। अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यते।। 3 ।। F.N. (5. वर्णान्तरपरिवर्तनेन.) (6. गोपनैः.) प्रायः कुकवयो लोके (7)रागाधिष्ठितदृष्टयः। कोकिला इव जायन्ते वाचालाः कामकारिणः।। 4 ।। F.N. (7. रक्ततया; (पक्षे) कोपेन.) किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी। कथेव भारती यस्य न प्राप्नोति दिगन्तरम्।। 5 ।। किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः। परस्य हृदये लग्नं न घूर्णयति यच्छिरः।। 6 ।। मुखमात्रेण काव्यस्य करोत्यहृदयो जनः। छायामच्छामपि श्यामां राहुस्तारापतेरिव।। 7 ।। श्लोकार्थस्वादकाले तु शब्दोत्पत्तिविचिन्तकाः। नीवीविमोक्षवेलायां वस्त्रमौल्यविचिन्तकाः।। 8 ।। अधिभिल्लपल्लिगल्लं स्याद्बल्लवपल्लवोऽपि वाचालः। नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति।। 9 ।। गणयन्ति (1)नापशब्दं न (2)वृत्तभङ्गं क्षयं न (3)चार्थस्य। रसिकत्वेनाकुलिता (4)वेश्यापतयः कुकवयश्च।। 10 ।। F.N. (1. दुःशब्दम्.) (2. इन्द्रवज्रादि; (पक्षे) शीलम्.) (3. वाच्यस्य; (पक्षे) द्रव्यस्य.) (4. जाराः.) दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति। दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन।। 11 ।। कविरनुहरति च्छायां पदमेकं पादमेकमर्धं वा। सकलप्रबन्धहर्त्रे साहसकर्त्रे नमस्तस्मै।। 12 ।। विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे। निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी।। 13 ।। अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूषणान्येव। अतिरमणीये वपुषि व्रणमेव हि मक्षिकानिकरः।। 14 ।। बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम्। कविमाणवका दूतीव्याख्यातमधीयते भावम्।। 15 ।। (5)द्राघीयसा धार्ष्ट्यगुणेन युक्ताः कैः कैरपूर्वैः परकाव्यखण्डैः। (6)आडम्बरं ये वचसां वहन्ति ते केऽपि कन्थाकवयो जयन्ति।। 16 ।। F.N. (5. अतिदीर्घेण.) (6. प्रागल्भ्यम्.) कर्णामृतं सूक्तिरसं विमुच्य दोषेषु यत्नः समुहान्खलस्य। अवेक्षते केलिवनं प्रविष्टः (7)क्रमेलकः कण्टकजालमेव।। 17 ।। F.N. (7. उष्ट्रः.) (8)साहित्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः। यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति।। 18 ।। F.N. (8. अलङ्कारादिप्रतिपादकशास्त्रसागरमन्थनोद्भवम्.) गृह्मन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीश्वराणाम्। रत्नेषु लुप्तेषु बहुष्वमर्त्यैरद्यापि रत्नाकर एव सिन्धुः।। 19 ।। दैवीर्गिरः केऽपि कृतार्थयन्ति ताः कुण्ठयन्त्येव पुनर्विमूढाः। या विप्रुषः शुक्तिमुखेषु दैव्यस्ता एव मुक्ता न तु चातकेषु।। 20 ।। परिश्रमज्ञं जनमन्तरेण मौनिव्रतं बिभ्रति वाग्मिनोऽपि। वाचं यमाः सन्ति विना वसन्तं पुंस्कोकिलाः पञ्चमचञ्चवोऽपि।। 21 ।। काव्यं करोषि किमु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं न निवारयन्ति। गव्यं घृतं पिब निवातगृहं प्रविश्य वाताधिका हि पुरुषाः कवयो भवन्ति।। 22 ।। यः सत्पदस्थमिह काव्यमधु प्रसन्नं मुष्णन्परस्य तनुते निजपद्यमध्ये। अस्थानदोषजनितेव पिपीलिकाली काली विभाति लिखिताक्षरपङ्क्तिरस्य।। 23 ।। हठादाकृष्टानां कतिपयपदानां रचयिता जनः स्पर्धालुश्चेदहह कविना वश्यवचसा। भवेदद्य श्वो वा किमिह बहुना पापिनि कलौ घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह।। 24 ।। स्तुवद्भवनिवर्तके सति हरौ कविः सूक्तिभिः करोति वरवर्णिनीचरितवर्णनं गर्हितम्। अनीतिरवनीपतिर्बत शुनीतनुं मौक्तिकैर्विभूषयति देवतामुकुटभागयोग्यैर्यथा।। 25 ।। श्रीनाथस्तवनानुरूपकवनां वाणीं मनोहारिणीं कष्टं हा कवयः कदर्यकुटिलक्ष्मा(1)पालसात्कुर्वते। दूरोपाहृतसौर(2)सैन्धवपयो देवाभिषेकोचितं संसेके विनियुञ्जते सुमतयः शाखालवालस्य किम्।। 26 ।। F.N. (1. राजवर्णनपराम्.) (2. गङ्गाजलम्.) लीलालुण्ठितशारदापुरमहासंपद्भराणां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः। अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां वृकाः सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः।। 27 ।। स्वाधीनो रसनाञ्चलः परिचिताः शब्दाः कियन्तः क्वचित्क्षोणीन्द्रो न नियामकः परिषदः शान्ताः स्वतन्त्रं जगत्। तद्यूयं कवयो वयं वयमिति प्रस्तावनाहुंकृतिस्वच्छन्दं प्रतिसद्म गर्जत वयं मौनव्रतालम्बिनः।। 28 ।। स्वर्गानर्गलनिर्गलत्सुरसरित्पाथः-प्रपातप्रथाप्रत्याख्यानपटीयसापि वचसा जिह्रेति जिह्वेह नः। एकद्व्यक्षरकष्टपिष्टरचनादुर्वारगर्वग्रहाः कन्थामात्रकुविन्दकाः कवयितुं सज्जन्ति लज्जामुचः।। 29 ।। यः स्यात्केवललक्ष्यलक्षणरतो नो तर्कसम्पर्कभृन्नालङ्कारविचारचारुधिषणः काव्यज्ञशिक्षोज्झितः। तस्माच्चेन्द्रसशालि काव्यमुदयेदेकान्ततः सुन्दरं प्रासादो धवलस्तदा क्षितिपतेः काकस्य कार्ष्ण्याद्भवेत्।। 30 ।। <पण्डितप्रशंसा।> पण्डिते हि गुणाः सर्वे मूर्खे दोषाश्च केवलाः। तस्मान्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते।। 1 ।। यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि। निरस्तापादपे देश एरण्डोऽपि (3)द्रुमायते।। 2 ।। F.N. (3. वृक्षवदाचरति.) किं कुलेन (4)विशालेन विद्याहीनस्य देहिनः। अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते।। 3 ।। F.N. (4. विस्तीर्णेन.) रोहणं सूक्तिरत्नानां वन्दे वृन्दं विपश्चिताम्। यन्मध्यपतितो नीचः काचोऽप्युच्चैर्महीयते(5)।। 4 ।। F.N. (5. पूज्यते.) विद्वानेव विजानाति विद्वज्जनपरिश्रमम्। नहि वन्ध्या विजानाति (1)गुर्वीं (2)प्रसववेदनाम्।। 5 ।। F.N. (1. महतीम्.) (2. प्रसवकाले या वेदना ताम्.) प्राज्ञो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः।। 6 ।। विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन। स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते।। 7 ।। अलंकरोति यः श्लोकं शुक एव न मध्यमः। (3)अलं करोति यः श्लोकं शुक(4) एव नमध्यमः।। 8 ।। F.N. (3. निषेधति. तिरस्करोतीत्यर्थः.) (4. नमध्यमः शुको नकारो मध्ये यस्यैवंविधः शुनकः. श्वा इति भावः.) (5)सदोषमपि निर्दोषं भवत्यग्रे विपश्चितः। (6)रामस्येवा(7)र्जुनवपुः कवेश्च सरसं वचः।। 9 ।। F.N. (5. दोषसहितम्; (पक्षे) दोषो हस्तस्तत्सहितम्.) (6. परशुरामस्य.) (7. सहस्रार्जुनशरीरम्.) गुणदोषौ बुधो (8)गृह्णन्निन्दुक्ष्वेडा(9)विवेश्वरः। शिरसा (10)श्लाघते पूर्वं परं कण्ठे नियच्छति(11)।। 10 ।। F.N. (8. जानन्. (पक्षे) उपाददानः.) (9. गरलम्.) (10. अभिनन्दयति; (पक्षे) धारयति.) (11. निरुणद्धि. वाचा कण्ठाद्बहिर्नोद्धाटयतीत्यर्थः; (पक्षे) स्थापयति.) स्थिरा शैली(12) गुणवतां खलबुद्ध्या न बाध्यते। रत्नदीपस्य हि शिका वात्ययापि न नाश्यते।। 11 ।। F.N. (12. रीतिः.) वेश्यानामिव विद्यानां मुखं कैः कैर्न चुम्बितम्। हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति वा।। 12 ।। विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः। याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव।। 13 ।। अर्थाहरणकौशल्यं किं स्तुमः शास्त्रवादिनाम्। (13)अव्ययेभ्योऽपि ये चार्थान्निष्कर्षन्ति सहस्रशः।। 14 ।। F.N. (13. अव्ययेभ्यः. अव्ययानामनेकार्थत्वात्; (पक्षे) व्ययरहितेभ्यः. कृपणेभ्य इति यावत्.) स एव रसिको लोके श्रुत्वा काव्यं परैः कृतम्। उत्पद्यते च युगपद्वदनेऽक्ष्णोश्च यस्य (14)वाः।। 15 ।। F.N. (14. उदकम्; (पक्षे) `वाः वाः' इति लौकिकशब्दः.) श्रुते महाकवेः काव्ये नयने वदने च (15)वाः।। 16 ।। F.N. (15. नयने वाः सलिलम्. आनन्दाश्रुजलमित्यर्थः. वदने च वाः `वाह्वा' इति प्रशंसाबोधको देशी शब्दः.) विद्या विनयोपेता हरति न चेतांसि कस्य मनुजस्य। काञ्चनमणिसंयोगो नो जनयति कस्य लोचनानन्दम्।। 17 ।। व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये। उपनामयति करोऽन्नं रसांस्तु जिह्वैव जानाति।। 18 ।। सत्यं तपो ज्ञानमहिंसता च विद्वत्प्रणामं च सुशीलता च। एतानि यो धारयते स विद्वान्न केवलं यः पठते स विद्वान्।। 19 ।। कवीश्वराणां वचसां विनोदैर्नन्दन्ति विद्यानिधयो न चान्ये। चन्द्रोपला एव करैर्हिमांशोर्मध्ये शिलानां सरसा भवन्ति।। 20 ।। शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स विद्वान्। सुचिन्तितं चौषधमातुराणां न नाममात्रेण करोत्यरोगम्।। 21 ।। न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते संतुलयन्ति तत्त्वम्। तत्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम्।। 22 ।। इह तुरगशतैः प्रयान्तु मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम्। गिरिशिखरगतापि काकपङ्क्तिः (1)पुलिनगतैर्न समत्वमेति हंसैः।। 23 ।। F.N. (1. सैकतगतैः.) सन्तश्चेदिह गुणबिन्दवो बुधस्तान्सन्तुष्टः कवलयति स्फुटेऽपि दोषे। सम्युक्तानपि पयसः कणान्विचिन्वन्नम्भस्तो ग्रसति हि मङ्क्षु (2)मल्लिकाक्षः।। 24 ।। F.N. (2. राजहंसः.) अन्या (3)जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनाम्। लोकोत्तरा च कृतिराकृतिरङ्गहृद्या विद्यावतां सकलमेव गिरां (4)दवीयः।। 25 ।। F.N. (3. लोकहितप्रचुरा.) (4. अतिदूरम्.) अधिगतपरमार्थान्पण्डितान्मा(5)वमंस्थास्तृणमिव लघुलक्ष्मीर्नैव ता(6)न्संरुणद्धि। मदमिलितमिलिन्दश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं (7)वारणानाम्।। 26 ।। F.N. (5. अवमानं मा कुरु.) (6. रोधं न कुरुते.) (7. गजानाम्.) (8)शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः (9)कवयो वसन्ति विषये(10) यस्य प्रभोर्निर्धनाः। (11)तज्जाड्यं वसुधाधिपस्य कवयो ह्यर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका न मणयो यैरर्घतः(12) पातिताः।। 27 ।। F.N. (8. शास्त्रसम्स्कारेण शुद्धा ये शब्दास्तैः सुन्दरा गिरो येषां ते.) (9. पण्डिताः.) (10. देशे.) (11. मौख्यम्.) (12. मूल्यतः.) हर्तुर्याति न गोचरं (13)किमपि (14)शं पुष्णाति सर्वात्मना ह्यर्थिभ्यः (15)प्रतिपाद्यमान(16)मनिशं प्राप्नोति वृद्धिं पराम्। कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुज्झत(17) नृपाः कस्तैः सह स्पर्धते(18)।। 28 ।। F.N. (13. अचिन्त्यम्.) (14. सुखम्.) (15. दीयमानम्.) (16. निरन्तरम्.) (17. त्यजत.) (18. स्पर्धां करोति.) <कुपण्डितनिन्दा।> यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्। लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति।। 1 ।। मूर्खचिह्नानि षडिति गर्वो दुर्वचनं मुखे। विरोधी विषवादी च कृत्याकृत्यं न मन्यते।। 2 ।। मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः। अशुभं वाक्यमादत्ते (19)पुरीषमिव शूकरः।। 3 ।। F.N. (19. विष्ठा.) उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये। पयःपानं भुजंगानां केवलं विषवर्धनम्।। 4 ।। वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह। मूर्खजनसम्पर्कः (1)सुरेन्द्रभवनेष्वपि।। 5 ।। F.N. (1. सुरेन्द्राणां भवनेषु. स्वर्गादिलोकेष्वपीति भावः.) मूर्खोऽपि मूर्खं दृष्ट्वा च चन्दनादपि शीतलः। यदि पश्यति विद्वांसं मन्यते पितृघातकम्।। 6 ।। अन्तःसारविहीनस्य सहायः किं करिष्यति। मलयेऽपि स्थितो वेणुर्वेणुरेव न चन्दनः।। 7 ।। यस्य नास्ति विवेकस्तु केवलं यो बहुश्रुतः। न स जानाति शास्त्रार्थान्दर्वी पाकरसानिव।। 8 ।। रूपयौवनसम्पन्ना विशालकुलसंभवाः। विद्याहीना न शोभन्ते निर्गन्धाः किंशुका इव।। 9 ।। विद्याविधिविहीनेन किं कुलीनेन देहिनाम्। अकुलीनोऽपि यो विद्वान्दैवतैरपि पूज्यते।। 10 ।। मदोपशमनं शास्त्रं खलानां कुरुते मदम्। चक्षुः-प्रकाशकं तेज उलूकानामिवान्धताम्।। 11 ।। ज्ञानविद्याविहीनस्य विद्याजालं निरर्थकम्। कण्ठसूत्रं विना नारी अनेकाभरणैर्युता।। 12 ।। मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं करोति हि। कः सुधीः सन्त्यजेद्भाण्डं (2)शुल्कस्यैवातिसाध्वसात्।। 13 ।। F.N. (2. नेतव्यानेतव्यवस्तुसम्बन्धी राजग्राह्यो भागः.) माता शत्रुः पिता वैरी येन बालो न पाठितः। न शोभते सभामध्ये हंसमध्ये बको यथा।। 14 ।। पुस्तकेषु च नाधीतं नाधीतं गुरुसंनिधौ। न शोभते सभामध्ये हंसमध्ये बको यथा।। 15 ।। विद्यया शस्यते लोके पूज्यते चोत्तमैः सदा। विद्याहीनो नरः प्राज्ञः सभायां नैव शोभते।। 16 ।। शोभते विदुषां मध्ये नैव निर्गुणमानसः। अन्तरे तमसां दीपः शोभते नार्कतेजसाम्।। 17 ।। बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः। अबोधोपहताश्चान्ये जीर्णभङ्गे सुभाषितम्।। 18 ।। पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः। तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः।। 19 ।। क्व दोषोऽत्र मया लभ्य इति संचिन्त्य चेतसा। खलः काव्येषु साधूनां श्रवणाय प्रवर्तते।। 20 ।। उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः। स्वसम्वेदनसम्वेद्यसाराः सहृदयोक्तयः।। 21 ।। केषाञ्चिद्वाचि शुकवत्परेषां हृदि मूकवत्। कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः।। 22 ।। बहूनि नरशीर्षाणि लोमशानि बृहन्ति च। ग्रीवासु प्रतिबद्धानि किं चित्तेषु सकर्णकम्।। 23 ।। कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः। विध्यमानश्रुतेर्माभूद्दुर्जनस्य कथं व्यथा।। 24 ।। अज्ञः सुखमाराध्यः सुखतरमाराध्ये विशेषज्ञः। ज्ञानलवदुर्विदग्धं(3) ब्रह्मापि नरं न (4)रञ्जयति।। 25 ।। F.N. (3. विकृतिभावं गतम्.) (4. रञ्जयितुमसमर्थो भवति.) गुणिगणगणनारम्भे न पतति कठिनी(1) सुसंभ्रमाद्यस्य। तेनाम्बा यदि (2)सुतिनी वद वन्ध्या कीदृशी भवति।। 26 ।। F.N. (1. कनिष्ठिकाङ्गुलिः.) (2. पुत्रिणी.) निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि। पश्य धनुर्गुणशून्यं निर्जीवं यदिह शंसन्ति।। 27 ।। अन्तर्भूतो निवसति (3)जडे जडः(4) शिशिरमहसि हरिण इव। अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति।। 28 ।। F.N. (3. मूर्खे; (पक्षे) जलरूपत्वात्.) (4. मूर्खः; (पक्षे) पशुत्वात्.) जीवित इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत्। नयनविकासविधायी सचेतनाभ्यागमो यावत्।। 29 ।। साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः।(5) तृणं न खादन्नपि जीवमानस्तद्भागधेयं(6) परमं पशूनाम्।। 30 ।। F.N. (5. शृङ्गम्.) (6. दैवम्.) जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु के वराकाः। प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नाङ्कुरज्योतिषि किं करोति।। 31 ।। येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः। ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति।। 32 ।। मुक्ताफलैः किं मृगपक्षिणां च मृष्टान्नपानं किमु गर्दभानाम्। अन्धस्य दीपो बधिरस्य गीतं मूर्खस्य किं धर्मकथाप्रसङ्गः।। 33 ।। अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानम्। ते गारुडीयाननधीत्य मन्त्रान्हालाहलास्वादनमारभन्ते।। 34 ।। अवद्यज(7)म्बालगवेषणाय कृतोद्यमानां खलसैरिभाणाम्। कवीन्द्रवाङ्निर्जरनिर्झरिण्यां सञ्जायते व्यर्थमनोरथत्वम्।। 35 ।। F.N. (7. कर्दमः.) वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः। सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता।। 36 ।। व्यालाश्च राहुश्च सुधाप्रसादाज्जिह्वाशिरोनिग्रहमुग्रमापुः। इतीव भीताः पिशुना भवन्ति पराङ्भुखाः काव्यरसामृतेषु।। 37 ।। सरस्वतीमातुरभूच्चिरं न यः कवित्वपाण्डित्यघनस्तनन्धयः। कथं स सर्वाङ्गमनाप्तसौष्ठवो दिनाद्दिनं प्रौढिविशेषमश्नुते।। 38 ।। वितीर्णशिक्षा इव हृत्पदस्थसरस्वतीवाहनराजहंसैः। ये क्षीरनीरप्रविभागदक्षा विवेकिनस्ते कवयो जयन्ति।। 39 ।। काव्यामृतं दुर्जनराहुनीतं प्राप्यं भवेन्नो सुमनोजनस्य। सच्चक्रमव्याजविराजमानतैक्ष्ण्यप्रकर्षं यदि नाम न स्यात्।। 40 ।। विना न साहित्यविदापरत्र गुणः कथञ्चित्प्रथते कवीनाम्। आलम्बते तत्क्षणमम्भसीव विस्तारमन्यत्र न तैलबिन्दुः।। 41 ।। अत्यर्थवक्रत्वमनर्थकं या शून्या तु सर्वान्यगुणैर्व्यनक्ति। अस्पृश्यतादूषितया तया किं तुच्छश्वपुच्छच्छटयेव वाचा।। 42 ।। नीचस्तनोत्वश्रु नितान्तकार्ष्ण्यं पुष्णातु साधर्म्यभृदञ्जनेन। विना तु जायेत कथं तदीयक्षोदेन सारस्वतदृक्प्रसादः।। 43 ।। विविनक्ति न (1)बुद्धिदुर्विधः स्वयमेव स्वहितं (2)पृथग्जनः। यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत्।। 44 ।। F.N. (1. बुद्धिशून्यः.) (2. पामरजनः.) विदुरे(3)ष्यदपायमात्मना परतः श्रद्धधतेऽथ वा बुधाः। न परोपहितं न च स्वतः (4)प्रमिमीतेऽनुभवादृतेऽल्पधीः।। 45 ।। F.N. (3. आगामिनम्.) (4. जानाति.) अथ (5)वाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम्। रविरागिषु शीतरोचिषः(6) करजालं कमलाकरेष्विव।। 46 ।। F.N. (5. दुराग्रहग्रस्तचित्तेषु.) (6. शीतभानोः.) कतिचिदुद्धतनिर्भरमत्सराः कतिचिदात्मवचःस्तुतिशालिनः। अहह केऽपि निरक्षरकुक्षयस्तदिह संप्रति कं प्रति मे श्रमः।। 48 ।। ये के विचित्ररसशालिषु सत्कवीनां सूक्तेषु कर्णपथगामिषु नाद्रियन्ते। ते मालतीपरिमलेष्वपि कन्दलत्सु नासापुटं करतलेन पिदध्युरेव।। 49 ।। मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमग्नमनसां सहसा खलानाम्। काव्यारविन्दमकरन्दमधुव्रतानामास्येषु धास्यसितमां कियतो विलासान्।। 50 ।। चेतःप्रसादजननं विबुधोत्तमानामानन्दि सर्वरसयुक्तमतिप्रसन्नम्। काव्यं खलस्य न करोति हृदि प्रतिष्ठां पीयूषपानमिव वक्त्रविवर्ति राहोः।। 51 ।। बद्धा यदर्पणरसेन विमर्दपूर्वमर्थान्कथं झटिति तान्प्रकृतान्न दद्युः। चौरा इवातिमृदवो महतां कवीनामर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः।। 52 ।। अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या। साप्यस्ति चेन्न नववक्रगतिस्तदेतद्व्यर्थं विना रसमहो गहनं कवित्वम्।। 53 ।। श्लाघ्यैव वक्रिमगतिर्घनदार्ढ्यबन्धोस्तस्याः कविप्रवरसूक्तिधनुर्लतायाः। कर्णान्तिकप्रणयभाजि गुणे यदीये चेतांसि मत्सरवतां झटिति त्रुटन्ति।। 54 ।। अरण्यरुदितं कृतं (8)शवशरीरमु(9)द्वर्तितं (10)स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम्। श्वपुच्छमवनामितं(11) बधिरकर्णजापः(12) कृतो धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः।। 55 ।। F.N. (8. प्रेतशरीरम्.) (9. उद्वर्तनं यवगोधूमादिचूर्णेन मलापकर्षणं तेन सुगन्धितम्.) (10. निर्जलप्रदेशे.) (11. ऋजुतासम्पादनाय नम्रीकृतम्.) (12. कर्णमन्त्रः.) (13)प्रसह्य मणिमुद्धरेन्मकरवक्त्रदम्ष्ट्राङ्कुरात्समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम्। भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेन्न तु (1)प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्।। 56 ।। F.N. (13. बलात्कारं कृत्वा.) (1. ज्ञानलेशशून्यत्वेन विपरीतार्थग्राही.) लभेत सिक(2)तासु तैलमपि यत्नतः पीडयन्पिबेच्च (3)मृगतृष्णिकासु सलिलं पिपासार्दितः। कदाचिदपि पर्यटञ्छशविषा(4)णमासादयेन्न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्।। 57 ।। F.N. (2. वालुकासु.) (3. मरीचिकासु.) (4. शृङ्गम्.) यदा किंञ्चिज्ज्ञोऽहं द्विप(5) इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवद(6)वलिप्तं मम मनः। यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः।। 58 ।। F.N. (5. गजः.) (6. सगर्वम्.) शिरः शार्वं(7) स्वर्गात्पशुपतिशिरस्तः(8) क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम्। अधोऽधो गङ्गेयं पदमुपगता स्तोकमधुना विवेकभ्रष्टानां भवति विनिपातः शतमुखः।। 59 ।। F.N. (7. शर्वसंबन्धि.) (8. मस्तकात्.) परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः। अविच्छिन्नोद्गच्छज्जलधिलहरीरीति सुहृदः सुहृद्या वैशद्यं दधति किल केषांचन गिरः।। 60 ।। वितरति(9) गुरुः प्राज्ञे विद्यां यथैव तथा (10)जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्युपहन्ति(11) वा। भवति च पुनर्भूयान्भे(12)दः फलं प्रति तद्यथा प्रभवति शुचिर्बिम्ब(13)ग्राहे मणिर्न (14)मृदां चयः।। 61 ।। F.N. (9. ददाति.) (10. मूर्खे.) (11. नाशयति.) (12. महान्.) (13. बिम्बग्रहणे.) (14. मृत्पिण्डः.) अविनयभुवामज्ञानानां शमाय भवन्नपि प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये। फणिभयभृतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नालोको भयं तु भृशायते।। 62 ।। व्यासादीन्क(15)विपुङ्गवाननु(16)चितैर्वाक्यैः सलीलं सहन्नुच्चैर्जल्प निमील्य लोचनयुगं श्लोकान्सगर्वं पठ। काव्यं धिक्कुरु यत्परैर्विरचितं स्पर्धस्व सार्धं बुधैर्यद्यभ्यर्थयसे श्रुतेन रहितः पाम्डित्यमाप्तुं बलात्।। 63 ।। F.N. (15. कविश्रेष्ठान्.) (16. अयोग्यैः.) ये संसत्सु विवादिनः परयशःशूलेन शल्याकुलाः कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम्। तेषां रोषकषायितोदरदृशां(17) कोपोष्णनिःश्वासिनां दीप्ता रत्नशिखेव (1 8)कृष्णकणिनां विद्या जनोद्वेजिनी(19)।। 64 ।। F.N. (17. रोषेण कषायितं ताम्रमुदरं गर्भो यस्या एवंविधा दृग्वेषाम्.) (18. कृष्णसर्पाणाम्.) (19. त्रासदात्री.) (20)ग्रीवास्तम्भभृतः (21)परोन्नतिकथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः। अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः कष्टा नूनमपण्डितस्य(22) (23)विकृतिर्भी(24)मज्वरारम्भभूः।। 65 ।। F.N. (20. ग्रीवास्तम्भं धारयतः.) (21. परोत्कर्षः.) (22. मूर्खस्य.) (23. विकारः.) (24. दारुणज्वरारम्भकभूमिः.) मूर्खत्वं सुलभं भजस्व कुमते मूर्खस्य चाष्टौ गुणा निश्चिन्तो बहुभोजनोऽतिमुखरो रात्रिं दिवा स्वप्नभाक्। कार्याकार्यविचारणान्धबधिरो मानापमाने समः प्राये(1)णामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति।। 66 ।। F.N. (1. रोगवर्जितः.) (2)व्याल बालमृणा(3)लतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं (4)वज्रमणीञ्शिरीषकुसुमप्रान्तेन (5)संनह्यते। माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते(6) नेतुं वाञ्छति यः खलान्पथि सतां सूक्तैः (7)सुधास्यन्दिभिः।। 67 ।। F.N. (2. सर्पम्.) (3. बिसम्.) (4. हीरकादीन्.) (5. सन्नद्धो भवति.) (6. इच्छति.) (7. अमृतस्राविभिः.) शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो नागेन्द्रो निशिता(8)ङ्कुशेन समदो दण्डेन गोगर्दभौ। व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्।। 68 ।। F.N. (8. तीक्ष्ण.) तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः पानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता। दुग्धा सेयमचेतनेन जरती दुग्धाशया सूकरी कष्टं यत्खलु दीर्घया धनतृषा नीचो जनः सेवितः।। 69 ।। काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहुर्दोषान्वेषणमेव मत्सरजुषां नैसर्गिको दुर्ग्रहः। कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः शम्बूकमन्वेषते।। 70 ।। विद्ये हृद्यतरासि किं नु कृपणासम्भावनैर्लज्जसे सन्त्यन्ये तव तोषणाहितधियो धन्या वदान्या भुवि। कान्तानां कुचकुम्भकौशलरुचां नो हानिरेतावता षण्ठानां हृदयेऽपि यत्प्रणयते नानङ्गरागोदयः।। 71 ।। मीमांसा पठिता न यैरुपनिषन्नैव श्रुता तत्त्वतः श्रीमच्छङ्करभाष्यतो भगवती गीताप्यधीता न यैः। सिद्धान्तापगतं शिरोमणिमतं ज्ञात्वापि किंचित्ततो भट्टाचार्यपदं गताः कथमहो लज्जां लभन्ते न ते।। 72 ।। पेटीचीवरपट्टवस्त्रपटलश्वेतातपत्रच्छटाशाटीहारकघोटकस्फुटघटाटोपाय तुभ्यं नमः। येनानक्षरकुक्षयोऽपि जगतः कुर्वन्ति सर्वज्ञताभ्रान्तिं येन विना तु हास्यपदवीं सन्तोऽपि कष्टं गताः।। 73 ।। साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन्नग्रे नूनमबोधमोहितधियां हास्यत्वमायास्यति। तद्युक्तं विदुषो जनस्य जडवज्जोषं तु नामासितुं जात्यन्धं प्रतिरूपवर्णनविधौ कोऽयं वृथैवोद्यमः।। 74 ।। ये तावत्स्वगुणोपबृंहितधियस्तेषामरण्यं जगद्येऽप्येते कृतमत्सराः परगुणं स्वप्नेऽपि नेच्छन्ति ये। अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृतावित्थं यान्तु तपोवनानि महतां सूक्तानि मन्येऽधुना।। 75 ।। यातास्ते रससारसङ्ग्रहविधिं निष्पीड्य निष्पीड्यये वाक्तत्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे। जायन्तेऽद्य यथायथं तु कवयस्ते तत्र संतन्वते येऽनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम्।। 76 ।। (1)प्रादुष्यात्पण्डितानां (2)कविवचसि कथं प्रत्ननूत्नत्वचिन्ता विद्येरन्य(3)वद्यान्यभिजहति तथा गृह्णते स्युर्गुणाश्चेत्। अन्यस्त्वन्यप्रमाणः परमवतनुते छिद्यते तावता किं नायं रत्नस्य दोषो दृषदिति यदिदं क्षिप्रमन्धाः क्षिपन्ति।। 77 ।। F.N. (1. प्रादुर्भवेत्.) (2. काव्ये.) (3. दोषाः.) <छान्दसप्रशंसा।> नाध्यापयिष्यन्नि(4)गमाञ्श्रमेणोपाध्यायलोका यदि शिष्यवर्गान्। निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त तदाभविष्यत्।। 1 ।। F.N. (4. वेदान्.) <छान्दसनिन्दा।> आः कष्टमप्रहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः। अध्यापयन्ति वेदानादाय चिराय मासि मासि (5)भृतिम्।। 1 ।। F.N. (5. वेतनम्.) <वैयाकरणप्रशंसा।> वैयाकरणकिरा(6)तादपशब्दमृगाः क्व यान्ति (7)संत्रस्ताः। (8)ज्योतिर्नट(9)गा(10)यकभिष(11)गाननग(12)ह्वराणि यदि न स्युः।। 1 ।। F.N. (6. भिल्लः.) (7. भीताः.) (8. गणकाः.) (9. नाट्यकाराः.) (10. जाराः.) (11. वैद्याः.) (12. गुहाः.) यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्। स्वजनः श्वजनो मा भूत्सकलं शकलं सकृच्छकृत्(13)।। 2 ।। F.N. (13. विष्ठा.) कृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः। बुधगणगणनावसरे कनिष्ठिकायां परं जयति।। 3 ।। (14)सूत्रं (15)पाणिनिबद्धं (16)कलयन्पुरुषः (17)समुद्वहति (18)सुदृशम्। (19)वर्णादीनां धर्मान्बुद्ध्वा(20) विधिव(21)त्प्रयु(22)ङ्क्तेऽसौ।। 4 ।। F.N. (14. व्याकरणसूत्रम्; (पक्षे) कङ्कणम्.) (15. पाणिनिना बद्धं चरितम्; (पक्षे) पाणौ हस्ते निबद्धम्. विवाहकाले सूत्रनिर्मिते कङ्कणे वधूवरयोर्हस्तयोर्बध्नन्तीति प्रसिद्धिः.) (16. अर्थज्ञानपूर्वकं विचारयन्; (पक्षे) धारयन्.) (17. सम्यग्धारयति; (पक्षे) सम्यगुद्वहति. पाणिग्रहणपूर्वकं स्वीकरोतीत्यर्थः.) (18. शोभनां दृष्टिम्. शुद्धाशुद्धविवेचनशक्तिमित्यर्थः; (पक्षे) शोभना दृग्यस्या एतादृशीं स्त्रियम्.) (19. अकारप्रभृतिवर्णादीनाम्; (पक्षे) ब्राह्मणवर्णादीनाम्.) (20. ज्ञात्वा.) (21. यथाशास्त्रम्.) (22. प्रयोगं करोति; (पक्षे) योजयति.) (23)पातं जले विष्णुपद(24)पदापगायाः (1)पातञ्जले चापि (2)नयेऽव(3)गाहम्। (4)आचक्षते शुद्धिदमा(5) प्रसूतेरा(6) च क्षते रागमधोक्षजे च।। 5 ।। F.N. (23. पतनम्.) (24. गङ्गायाः.) (1. पतञ्जलिनिर्मिते.) (2. व्याकरणशास्त्रे.) (3. मज्जनम्; (पक्षे) अभ्यासम्.) (4. वदन्ति.) (5. जननादारभ्य.) (6. मरणान्तं च.) नृणामन(7)भ्यस्तफणाभृदीशगिरां (8)दुरापा (9)बुधराजगोष्ठी। (10)अबुद्धचापश्रुतिपद्धतीनां युद्धक्षमेवोद्धृतयोद्धृसार्था।। 6 ।। F.N. (7. अनधीतमहाभाष्याणाम्.) (8. दुष्प्रापा.) (9. पण्डितराजसभा.) (10. अज्ञातधनुर्वेदमार्गाणाम्.) नाङ्गीकृतव्याकरणौषधानामपाटवं वाचि सुगाढमास्ते। कस्मिंश्चिदुक्ते तु पदे कथञ्चित्स्वैरं वपुः स्विद्यति वेपते(11)च।। 7 ।। F.N. (11. कम्पते.) (12)शब्दशास्त्र(13)मनधीत्य यः पुमान्वक्तुमिच्छति वचः सभान्तरे। बन्द्धुमिच्छति वने मदोत्कटं हस्तिनं (14)कमलनालतन्तुना।। 8 ।। F.N. (12. व्याकरणम्.) (13. अध्ययनमकृत्वा.) (14. बिसतन्तुना.) <वैयाकरणनिन्दा।> टिड्ढाणञ्द्वयसच्चुटूङसिङसोस्तिप्तस्झिसिप्थस्थमिब्वस्मस्ता हशिचष्टुनाष्टुरतइञ्शश्छोऽट्यचोऽन्त्यादिटि। लोपोव्योर्वलिवृद्धिरेचियचिभंदाधाघ्वदाप्छेचटेरित्य(15)ब्दानखिलान्न(16)यन्ति कतिचिच्छब्दान्पठन्तः (17)कटून्।। 1 ।। F.N. (15. वर्षाणि.) (16. यापयन्ति.) (17. कर्णकठोरान्.) सूत्रैः पाणिनिनिर्मितैर्बहुतरैर्निष्पाद्य शब्दावलिं वैकुण्ठ(18)स्तवमक्षमा रचयितुं मिथ्याश्रमाः शाब्दिकाः। पक्वान्नं विविधं (19)श्रमेण विविधापूपाग्र्यसूपान्वितं मन्दाग्नीन(20)नुरुन्धते मितबलानाघ्रातुमप्यक्षमान्।। 2 ।। F.N. (18. विष्णुस्तवम्.) (19. कृत्वेति शेषः.) (20. अनुकुर्वन्ति.) कुप्वो (वर्ग) क (वर्ग)पौ च शेषोध्यसखिससजुषोरुर्विरामोऽवसानं शश्छोऽटीत्यादिशब्दैः सदसि यदि (21)शठाः शाब्दिकाः पण्डिताः स्युः। तेषां को वापराधः कथयत सततं ये पठन्तीह थोन्त(22)त्ताथय्याथय्यथय्याधिगधिगधिगधिगधिक्थय्यथय्येति शब्दान्।। 3 ।। F.N. (21. धूर्ताः.) (22. गायकानां तालशब्दानुकरणमेतत्.) <नैयायिकप्रशंसा।> अद्भुतस्त(23)र्कपाथोधिरगाधो यस्य वर्धकः। अक्षपादो(24)ऽतमः(25)स्पृष्टस्त्वकलङ्कः (26)कलानिधिः।। 1 ।। F.N. (23. तर्कसमुद्रः.) (24. गौतमः; (पक्षे) क्षपां ददातीति क्षपादः स न भवतीति तथाविधः. चन्द्र इत्यर्थः.) (25. अज्ञानेन; (पक्षे) राहुणा.) (26. कलानां निधिः; (पक्षे) चन्द्रः.) अपरीक्षितलक्षणप्रमाणै(27)रपरामृष्टपदार्थसार्थतत्त्वैः। अवशीकृतजैत्रयुक्ति(28)जालैरलमेतैरनधीततर्कविद्यैः।। 2 ।। F.N. (27. अज्ञातपदार्थसमूहतत्त्वैः.) (28. जययुक्ति.) (1)मोहं (2)रुणद्धि विमलीकुरुते च बुद्धिं सूते(3) च संस्कृतपदव्यवहारशक्तिम्। शास्त्रान्तराभ्यसनयोग्यतयां (4)युनक्ति तर्कश्रमो न तनुते किमिहोपकारम्।। 3 ।। F.N. (1. अज्ञानम्.) (2. रोधयति. नाशयतीत्यर्थः.) (3. उत्पादयति.) (4. योजयति.) ज्ञानाब्धिर(5)क्षिचरणः (6)कणभक्षकश्च श्रीपक्षिलोऽप्युदयनः स च वर्धमानः। गङ्गेश्वरः शशधरो बहवश्च नव्या ग्रन्थैर्व्यरुन्धत इमे (7)हृदयान्धकारम्।। 4 ।। F.N. (5. गौतमः.) (6. कणादः.) (7. बुद्धेरज्ञानम्.) प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः सारज्ञस्याप्य(8)परिकलितन्यायशास्त्रस्य पुंसः। वादारम्भे वदितुमनसो वाक्यमेकं सभायां (9)प्रह्वा जिह्वा भवति कियतीं पश्य कष्टामवस्थाम्।। 5 ।। F.N. (8. अनभ्यस्त.) (9. वक्रा.) <नैयायिकनिन्दा।> परामृशन्तो लिङ्गानि व्यलभिचारविचारकाः। तार्किका यदि विद्वांसो विटैः किमपराघ्यते।। 1 ।। गुरोर्गिरः पञ्च दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च। अमी समाघ्रातवितर्कवादाः समागताः कुक्कुटपादमिश्राः।। 2 ।। कर्कशतर्कविचारव्यग्रः किं वेत्ति काव्यहृदयानि। ग्राम्य इव कृषिविलग्नश्चञ्चलनयनावचोरहस्यानि।। 3 ।। नैयायिकानां मलिनाम्बराणां जनुर्गतं रासभचिन्तयैव। तथापि वेश्यास्तनसन्निवेशस्तोतुः कवेः कोऽपि विशेष एव।। 4 ।। न जिघ्रत्याम्नायं(10) स्पृशति न (11)तदङ्गान्यपि सकृत्पुराणं नादत्ते न गणयति किं च स्मृतिगणम्। पठञ्शुष्कं(12) तर्कं परपरिभवार्थोक्तिभिरसौ नयत्यायुः सर्वं निहतपरलोकार्थयतनः।। 5 ।। F.N. (10. वेदम्.) (11. वेदाङ्गानि.) (12. नीरसम्.) प्रयत्नैरस्तोकैः(13) परिचितकुतर्कप्रकरणाः परं वाचोवश्यान्कतिपयपदौघान्विदधतः। सभायां वाचाटाः श्रुतिकटु रटन्तो घटपटान्न लज्जन्ते (14)मन्दाः स्वयमपि तु जिह्रेति(15) विबुधः।। 6 ।। F.N. (13. बहुभिः.) (14. मूर्खाः.) (15. लज्जां प्राप्नोति.) (16)कर्मब्रह्मविचारणा विजहतो भोगापवर्गप्रदां घोषं कञ्चन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः। प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा(17)व्याप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति।। 7 ।। F.N. (16. कर्मचिन्तनं ब्रह्मचिन्तनं च.) (17. परमाणुसमुदायः.) हेतुः कोऽपि विशिष्टधी(18)रनुमितौ न (19)ज्ञानयुग्मं (20)मरुत्त्वाचो नेति च मोघवादमुखरा(21) नैयायिकाश्चेद्बुधाः। मेषस्याण्डमियत्पलं (1)बलिभुजो दन्ताः कियन्तस्तथेत्येवं संततचिन्तनैः श्रमजुषो न स्यु- कथं पण्डिताः।। 8 ।। F.N. (18. व्याप्तिविशिष्टपक्षधर्मताज्ञानविशिष्टः.) (19. पूर्वोक्तगतांशद्वयम्.) (20. त्वगिन्द्रियप्रत्यक्षः.) (21. जल्पाकाः.) (1. काकाः.) साधु व्याकरणं हिताय विशदं काव्यं पिकीगीतवन्मीमांसा श्रुतितत्परा तदनुगं सांख्य सपातञ्जलम्। त्वं तु न्याय विशुद्धवैदिकविधिव्याकोपबौद्धागमव्याघाताय निगूढतर्कगहन क्वामोदमाधास्यसि।। 9 ।। हे हे मित्र जिता मयातिबलिनो विप्रा धनं चार्जितं शेषेभ्यः शरयन्त्रदानमपि सत्संपादितं भूरिशः। ग्रन्थाश्चापि कृताः सुतर्कघटकाः शास्त्राणि सन्दूष्य वै सोऽहं तर्कविभूषणोऽत्र गहने धात्रा शृगालः कृतः।। 10 ।। <मीमांसकप्रशंसा।> भगवदनभ्युपगमनं दैवतचैतन्यनिह्न(2)वश्चैषाम्। कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव।। 1 ।। F.N. (2. अपलापः.) आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे। स्वामिनि जैमिनियोगिन्युपरज्यति हृदयमस्मदीयमिदम्।। 2 ।। शबरकुमारिलगुरवो मण्डनभवदेवपार्थ(3)सारथयः। अन्ये च विश्वमान्या जयन्ति सन्त्रायमाणतन्त्रास्ते।। 3 ।। F.N. (3. शास्त्रदीपिकाकर्ता पार्थसारथिमिश्रपण्डितः.) नैयायिका वा ननु शाब्दिका वा (4)त्रयीशिरःसु श्रमशालिनो वा। (5)वादाहवे बिभ्रति जैमिनीयन्या(6)योपरोधे सति मौनमुद्राम्।। 4 ।। F.N. (4. वेदत्रयी.) (5. वादयुद्धे.) (6. न्यायरूपे प्रतिबन्धके.) आदौ धर्मे प्रमाणं विविधविधिभिदाशेषतां च प्रयुक्तिं पौर्वापर्याधिकारौ तदनु (7)बहुविधं चातिदेशं तथोहम्। बाधं तन्त्रं प्रसङ्गं नयमनयशतैः सम्यगालोचयद्भो भिन्ना मीमांसकेभ्यो विदधति भुवि के सादरं वेदरक्षाम्।। 5 ।। F.N. (7. सामान्यविशेषभेदेन.) <मीमांसकनिन्दा।> ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम्। चैतन्यस्यापह्नवं देवतानां चक्रुर्विश्वं नश्वरं मन्यमानाः।। 1 ।। मीमाम्सकाः कतिचिदत्र मिलन्ति वेदप्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः। उद्धोषितोऽप्युपनिषद्भि(8)रशेषशेषी ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः।। 2 ।। F.N. (8. प्रतीतपदार्थैः सहाविचाल्यः.) <वैद्यप्रशंसा।> गुरोरधीताखिलवैद्यविद्यः पीयू(9)षपाणिः कुशलः क्रियासु। गतत्स्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी भिषगीदृशः स्यात्।। 1 ।। F.N. (9. अमृतं पाणौ यस्य सः. अमृतवदवश्यमारोग्यद इत्यर्थः.) रागादिरोगान्सततानुषक्तानशेषकायप्रसृतानशेषान्। (1)औत्सुक्यमो(2)हार(3)तिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै।। 2 ।। F.N. (1. अविचार्यकार्यप्रवृत्तिः.) (2. विचाराशक्ति.) (3. असन्तोषः.) अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित्। चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति।। 3 ।। माबोधि वैद्यकमथापि महामयेषु प्राप्तेषु यो भिषगिति प्रथितस्तमेव। (4)आकारयत्यखिल एव विशेषदर्शी लोकोऽपि तेन भिषगेष न दूषणीयः।। 4 ।। F.N. (4. आह्वयति.) (5)मस्ते दुःसहवेदनाकवलिते मग्ने स्वरेऽन्तर्गलं तप्तायां ज्वरपावकेन च तनौ (6)तान्ते (7)हृषीकव्रजे। (8)दूने बन्धुजने कृतप्रलपने धैर्यं विधातुं पुनः कः शक्तः कलितामयप्रशमनो वैद्यात्परो विद्यते।। 5 ।। F.N. (5. मस्तके.) (6. म्लाने.) (7. इन्द्रियसमूहे.) (8. खिन्ने.) भ्रान्ता वेदान्तिनः किं पठथ शठतयाद्यापि चाद्वैतविद्यां पृथ्वीतत्त्वे लुठन्तो विमृशथ सततं कर्कशास्तार्किकाः किम्। वेदैर्नानागमैः किं ग्लपयथ हृदयं (9)श्रोत्रियाः श्रोत्र(10)शूलैर्वैद्यं (11)सर्वानवद्यं विचिनुत शरणं प्रणसंप्रीणनाय।। 6 ।। F.N. (9. वेदाध्यायिनः.) (10. कर्णकटुभिः.) (11. सर्वेषां मध्ये निर्दोषम्.) <कुवैद्यनिन्दा।> वैद्यराज नमस्तुभ्यं यमराजसहोदर। यमस्तु हरति प्राणान्वैद्यः प्राणान्धनानि च।। 1 ।। वैद्यराज नमस्तुभ्यं क्षपिताशेषमानव। त्वयि विन्यस्तभारोऽयं कृतान्तः सुखमेधते।। 2 ।। चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः। नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम्।। 3 ।। कषायैरुपवासैश्च कृतामुल्लाघतां(12) नृणाम्। निजौषधकृतां वैद्यो निवेद्य हरते धनम्।। 4 ।। F.N. (12. नीरोगताम्.) अज्ञातशास्त्रसद्भावा(13)ञ्शस्त्रमात्रपरायणान्। त्यजेद्दूराद्भिष(14)क्पाशान्पाशान्वैवस्वतानिव(15)।। 5 ।। F.N. (13. वास्तवानर्थान्.) (14. कुत्सिता भिषजो भिषक्पाशास्तान्.) (15. यमसम्बन्धिनः.) मिथ्यौषधैर्हन्त मृषाकषायैरसह्यलेह्यैरयथार्थतैलैः। वैद्या इमे वञ्चित(16)रुग्णवर्गाः पिच(17)ण्डभाण्डं परिपूरयन्ति।। 6 ।। F.N. (16. रोगिसमूहः.) (17. उदरभाण्डम्.) नटोऽपि दद्याद्गणकोऽपि दद्यात्सम्प्रार्थितः पाशुपतोऽपि दद्यात्। वैद्यः कथं दास्यति याचमानो यो मर्तुकामादपि हर्तुकामः।। 7 ।। न (18)धातोर्विज्ञानं न च परिचयो वैद्यकनयो न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः। तथाप्येते वैद्या इति (1)तरलयन्तो जडजनान(2)सून्मृ(3)त्योर्भृत्या इव (4)वसु हरन्ते (5)गदजुषाम्।। 8 ।। F.N. (18. पारदादेः.) (1. भ्रामयन्तः.) (2. प्राणान्.) (3. यमस्य.) (4. द्रव्यम्.) (5. रोगिणाम्.) सत्कौणं लोलनेत्रं कुलयुवतिमुखं दृश्यते सानुकम्पै रण्डानामर्धलज्जाञ्चितमधिपुलकं स्पृश्यते पीनमङ्गम्। क्लीबानां खाद्यतेऽन्तश्चिरनिहितधनं काष्ठमूलाग्नितोयैः पूर्वा सिद्धा कलानां सकलगुणनिधिर्वैद्यविद्याभिवन्द्या।। 9 ।। <गणकप्रशंसा।> चतुरङ्गबलो राजा जगतीं वशमानयेत्। अहं पञ्चाङ्गबलवानाकाशं वशमानये।। 1 ।। एकासनस्था जलवायुभक्षा (6)मुमुक्षवस्त्य(7)क्तपरिग्रहाश्च। पृच्छन्ति तेऽप्य(8)म्बरचारिचारं दैवज्ञमन्ये किमुतार्थचित्ताः।। 2 ।। F.N. (6. मोक्षेच्छवः.) (7. त्यक्तः परिग्रहः कलत्रं यैस्ते.) (8. आकाशसञ्चारिग्रहगतिम्.) न दैवं न पित्र्यं च कर्मावसिद्ध्येन्न यत्रास्ति देशे ननु ज्योतिषज्ञः। न तारा न चारा नवानां ग्रहाणां न तिथ्यादयो वा यतस्तत्र बुद्धाः।। 3 ।। दूतो न सञ्चरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च संगमोऽस्ति। व्योम्नि स्थितं रविशशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान्।। 4 ।। (9)वृद्धिह्रासौ (10)कुमुदसुहृदः (11)पुष्पवन्तोपरागः(12) शुक्रादीनामुदयविलयावित्यमी सर्वदृष्टाः। आविष्कुर्वन्त्यखिलवचनेष्वत्र (13)कुम्भीपुलाकन्यायाज्ज्योतिर्नयगतिविदां निश्चलं मानभावम्।। 5 ।। F.N. (9. क्षयवृद्धी.) (10. चन्द्रस्य.) (11. सूर्याचन्द्रमसोः.) (12. ग्रहणम्.) (13. स्थालीपुलाकन्यायेन.) भानोः शीतकरस्य वापि भुजगग्रासे(14) पुरो निश्चिते तीर्थानामटनं जनस्य घटते तापत्रयोच्चाटनम्। इष्टे प्रागवदारिते सति धृतेस्तुष्टेश्च लाभो भवेद्दृष्टे तु (15)व्यसनेऽत्र तत्प(16)रिहृतिः कर्तुं जपाद्यैः क्षमा।। 6 ।। F.N. (14. ग्रहणे.) (15. दुःखे.) (16. परिहारः.) <गणकप्रशंसा।> <कुगणकनिन्दा।> गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः। विविधभुजङ्गक्रीडासक्तां गृहिणीं न जानाति।। 1 ।। गणिकागणकौ समानधर्मौ निजपञ्चाङ्गनिदर्शकावुभौ। जनमानसमोहकारिणौ तौ विधिना वित्तहरौ विनिर्मितौ।। 2 ।। असुखमथ सुखं वा कर्मणां (17)पक्तिवेलास्वहह नियतमेते भुञ्जते देहभाजः। तदिह पुरत एव प्राह मौहूर्तिकश्चेत्कथय फलममीषामन्ततः किं ततः स्यात्।। 3 ।। F.N. (17. परिपाककालेषु.) विलिखति सदसद्वा जन्मपत्रं जनानां फलति यदि तदानीं दर्शयत्या(1)त्मदाक्ष्यम्। न फलति यदि लग्नद्रष्टुरेवाह मोहं हरति धनमिहैवं हन्त दैवज्ञपाशः(2)।। 4 ।। F.N. (1. स्वचातुर्यम्.) (2. कुदैवज्ञः.) (3)प्रमोदे खेदे वाप्युपनमति पुंसां विधिवशान्मयैवं प्रागेवाभिहितमिति मिथ्या कथयति। जनानिष्टानिष्टाकलनपरिहारैकनिरतानसौ मेषादीनां परिगणनयैव (4)भ्रमयति।। 5 ।। F.N. (3. हर्षे.) (4. भ्रमं करोति.) ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः कल्लोलैर्निबिडे कणान्कतिपयाँल्लब्ध्वा कृतार्थ इव। दीर्घायुःसुतसंपदादिकथनैर्दै(5)वज्ञपाशा इमे गेहं गेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते।। 6 ।। F.N. (5. कुदैवज्ञाः.) <पौराणिकनिन्दा।> पौराणिकानां व्यभिचारदोषो नाशङ्कनीयः कृतिभिः कदाचित्। पुराणकर्ता व्यभिचारजातस्तस्यापि पुत्रो व्यभिचारजातः।। 1 ।। <पुरोहितनिन्दा।> पुरीषस्य च रोषस्य हिंसायास्तस्करस्य च। आद्याक्षराणि सङ्गृह्य वेधाश्चक्रे पुरोहितम्।। 1 ।। <कायस्थनिन्दा।> काकाल्लौल्यं यमात्क्रौर्यं स्थपतेर्दृढघातिताम्। आद्याक्षराणि सङ्गृह्य कायस्थः केन निर्मितः।। 1 ।। कायस्थेनोदरस्थेन मातुरामिषशङ्कया। अन्त्राणि यन्न भुक्तानि तत्र हेतुरदन्तता।। 2 ।। विना मद्यं विना मांसं परस्वहरणं विना। विना परापवादेन दिविरो(6) दिवि रोदिति।। 3 ।। F.N. (6. कायस्थः.) कलमाग्रनिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणा। कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राजश्रीः।। 4 ।। <सज्जनप्रशंसा।> अहो किमपि चित्राणि चरित्राणि महात्मनाम्। लक्ष्मीं तृणाय मन्यन्ते (7)तद्भरेण नमन्त्यपि।। 1 ।। F.N. (7. लक्ष्मीभरेण.) नाल्पीयसि निबध्नन्ति पदमुन्नतचेतसः(8)। येषां भुवनलाभेऽपि निःसीमानो मनोरथाः।। 2 ।। F.N. (8. उदारचेतसः.) अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम्। अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा।। 3 ।। वज्रादपि कठोराणि मृदूनि कुसुमादपि। लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति।। 4 ।। गवादीनां पयोऽन्येद्युः(1) सद्यो वा जायते दधि। क्षीरोदधेस्तु नाद्यापि महतां विकृतिः(2) कुतः।। 5 ।। F.N. (1. अन्यस्मिन्दिवसे.) (2. विकारः.) गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा। पापं तापं च दैन्यं च हन्ति सन्तो महाशयाः।। 6 ।। छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः। मार्गद्रुमा महान्तश्च परेषामेव भूतये।। 7 ।। संपदो महतामेव महतामेव चापदः। वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित्।। 8 ।। अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम्। और्वं दहन्तमेवाग्निं संतर्पयति सागरः।। 9 ।। महतां प्रार्थनेनैव विपत्तिरपि शोभते। दन्तभङ्गो हि नागानां (3)श्लाघ्यो गिरि(4)विदारणे।। 10 ।। F.N. (3. स्तुत्यः.) (4. पर्वतभेदने.) गुणग्रामाविसम्वादि नामापि हि महात्मनाम्। यथा सुवर्णश्रीखण्डरत्नाकरसुधाकराः।। 11 ।। वहन्ति शोकशङ्कुं च कुर्वन्ति च यथोचितम्। कोऽप्येष महतां हन्त गम्भीर्यानुगुणो गुणः।। 12 ।। नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी। गुणी च गुणरागी च विरलः सरलो जनः।। 13 ।। महात्मानोऽनुगृह्णन्ति भजमानान् रिपूनपि। सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः।। 14 ।। मुखेन नोद्गिरत्यूर्ध्वं हृदये न नयत्यधः। (5)जरयत्यन्तरे साधुर्दोषं विषमिवेश्वरः।। 15 ।। F.N. (5. जीर्णं करोति.) विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः। आवेष्टितं महासर्पैश्चन्दनं न विषायते।। 16 ।। मान्या एव हि मान्यानां मानं कुर्वन्ति नेतरे। शंभुर्बिभर्ति मूर्ध्नेन्दुं (6)स्वर्भानुस्तं (7)जिघृक्षति।। 17 ।। F.N. (6. राहुः.) (7. ग्रहीतुमिच्छति.) सुजनं व्यजनं मन्ये चारुवं(8)शसमुद्भवम्। आत्मानं च परिभ्राम्य परतापनिवारणम्।। 18 ।। F.N. (8. वेणुः; (पक्षे) कुलम्.) उदये सविता रक्तो रक्तश्चास्तमये तथा। सम्पत्तौ च विपत्तौ च महतामेकरूपता।। 19 ।। आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च। महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः।। 20 ।। सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम्। असद्भिः शपथेनापि जले लिखितमक्षरम्।। 21 ।। (9)हरेः (10)पदाहतिः श्लाघ्या न श्लाघ्यं खररोहणम्। स्पर्धापि विदुषा युक्ता न युक्ता मूर्खमित्रता।। 22 ।। F.N. (9. सिंहस्य.) (10. पादताडनम्.) साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम्(11)। नहि तापयितुं शक्यं सागराम्भस्तृणोल्कया।। 23 ।। F.N. (11. विकारम्.) नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः। अन्ये बदरिकाकारा बहिरेव मनोहराः।। 24 ।। स्नेहच्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम्। भङ्गेनापि मृणालानाम(1)नुबध्नन्ति तन्तवः।। 25 ।। F.N. (1. सम्बन्धं कुर्वन्ति.) परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्। धर्मे स्वीयमनुष्ठानं कस्यचित्सुमहात्मनः।। 26 ।। सम्पुत्सु महतां चित्तं भवत्युत्पलकोमलम्। आपत्सु च महाशैलशिलासङ्घातक(2)र्कशम्।। 27 ।। F.N. (2. कठिनम्.) पतन्ति व्यसने दैवाद्दारुणे दारुणात्मनि। सम्वर्णयति वज्रेण धैर्येण महतां मनः।। 28 ।। सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम्। आमोदो नहि कस्तूर्याः शपथेन विभाव्यते।। 29 ।। पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः। प्रायेण हि सुवृत्तानाम(3)स्थायिन्यो विपत्तयः।। 30 ।। F.N. (3. क्षणिकाः.) सकृत्कन्दुकपातेनोत्पतत्यार्यः पतन्नपि। तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा।। 31 ।। दन्तिदन्तसमानं हि निःसृतं महतां वचः। कूर्मग्रीवेण नीचानां पुनरायाति याति च।। 32 ।। श्लोकस्तु श्लोकतां याति यत्र तिष्ठन्ति साधवः। (4)लकारो लुप्यते तत्र यत्र तिष्ठन्त्यसाधवः।। 33 ।। F.N. (4. लकारलोपाच्छोक एवावतिष्ठते.) किमत्र चित्रं यत्सन्तः परानुग्रहतत्पराः। नहि स्वदेहशैत्याय जायन्ते चन्दनद्रुमाः।। 34 ।। काकैः सह विवृद्धस्य कोकिलस्य (5)कला गिरः। खलसङ्गेऽपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः।। 35 ।। F.N. (5. अव्यक्तमधुराः.) यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः। चित्ते वाचि क्रियायां च साधूनामेकरूपता।। 36 ।। विवेकः सह सय्यत्या विनयो विद्यया सह। प्रभुत्वं (6)प्रश्रयोपेतं चिह्नमेतन्महात्मनाम्।। 37 ।। F.N. (6. विनयः.) उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहम(7)कृत्रिमम्। सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः।। 38 ।। F.N. (7. निष्कपटम्.) निर्गुणेष्वपि (8)सत्त्वेषु दयां कुर्वन्ति साधवः। नहि सम्हरते (9)ज्योत्स्नां चन्द्रश्चा(10)ण्डालवेश्मसु।। 39 ।। F.N. (8. प्राणिषु.) (9. चन्द्रकान्तिम्.) (10. चाण्डालगृहे.) उपकारिषु यः साधुः साधुत्वे तस्य को गुणः। अपकारिषु यः साधुः स साधुः सद्भिरुच्यते।। 40 ।। हृदयानि सतामेव कठिनानीति मे मतिः। खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न (11)मनाग्यतः।। 41 ।। F.N. (11. किञ्चिदपि.) अपेक्षन्ते न च (12)स्नेहं न (13)पात्रं न (14)दशान्तरम्। सदा(15)लोकहिते युक्ता रत्नदीपा इवोत्तमाः।। 42 ।। F.N. (12. मैत्रीम्; (पक्षे) घृतादिम्.) (13. योग्यताम्; (पक्षे) भाण्डम्.) (14. अवस्थान्तरम्; (पक्षे) सूत्रवर्तिम्.) (15. लोकानां हितं तस्मिन्नासक्ताः; (पक्षे) आलोकः प्रकाशस्तदेव हितं तस्मिन्नासक्ताः.) ब्रूतेऽन्यस्यासतोऽप्यार्यो गुणान्दोषांस्तु दुर्जनः। तुल्येऽप्यसत्त्वे किं त्वेको गच्छत्यूर्ध्वमधोऽपरः।। 43 ।। सन्तो मनसि कृत्वैव प्रवृत्ताः कृत्यवस्तुनि। कस्य प्रतिशृणोति स्म कमलेभ्यः श्रियं रविः।। 44 ।। आमरणान्ताः प्रणया कोपास्तत्क्षणभङ्गुराः। परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनाम्।। 45 ।। सन्त एव सतां नित्यमापदुद्धरणक्षमाः। गजानां पङ्कमग्नानां गजा एव धुरंधराः।। 46 ।। नूनं दुग्धाब्धिमन्थोत्थाविमौ सुजनदुर्जनौ। किं त्विन्दोः सोदरः पूर्वः कालकूटस्य चेतरः।। 47 ।। गोत्र(1)स्थितिं न मुञ्चन्ति सदा (2)सन्नतिमाश्रिताः। (3)उदन्वन्तश्च सन्तश्च महा(4)सत्त्वतयानया।। 48 ।। F.N. (1. कुलमर्यादाम्; (पक्षे) पर्वतस्थितम्.) (2. सन्नमनम्.) (3. समुद्राः.) (4. प्राणिनः; (पक्षे) धैर्यम्.) विगृहीतः पदाक्रान्तो भूयो भूयश्च खण्डितः। माधुर्यमेवावहति सुश्लोक इव सज्जनः।। 49 ।। प्रकृतिप्रत्ययोपेतः सद्वृत्तः साधुसंमतः। अर्थार्पणसमर्थश्च सुश्लोक इव सज्जनः।। 50 ।। गुणोऽपि नूनं दोषाय दुषिधातोः खलस्य च। सन्मार्गसिद्धये वृद्धिर्मृजेः साधुजनस्य च।। 51 ।। मुञ्चन्तश्चापलरसं प्रस्तिताः पावने पथि। घना इवार्द्रहृदयाः सन्तो जीवनहेतवः।। 52 ।। धनिनोऽपि निरुन्मादा युवानोऽपि न चञ्चलाः। प्रभवोऽप्यप्रमत्तास्ते महामहिमशालिनः।। 53 ।। साधुरेव प्रवीणः स्यात् सद्गुणामृतचर्वणे। नवचूताङ्कुरास्वादकुशलः कोकिलः किल।। 54 ।। उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः। मणिरेव महाशाणघर्षणं न तु मृत्कणः।। 55 ।। सज्जना एव साधूनां प्रथयन्ति गुणोत्करम्। पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः।। 56 ।। स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसताम्। न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः।। 57 ।। सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशम्। सुकुमारं मधौ पत्रं तरोः स्यात् कठिनं शुचौ।। 58 ।। स्वभावं न जहात्येव साधुरापद्गतोऽपि सन्। कर्पूरः पावकस्पृष्टः सौरभं लभतेतराम्।। 59 ।। अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम्। विधोर्विधुंतुदास्कन्दविपत्कालोऽपि सुन्दरः।। 60 ।। विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः। स्ववर्णबन्धान्नो शुद्धिर्ज्ञायते कर्षणं विना।। 61 ।। दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः। आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यलम्।। 62 ।। क्षयक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः। सन्त्यज्याम्भोजकिञ्जल्कं न प्रार्थयति शैवलम्।। 63 ।। उत्तमं सुचिरं नैव विपदोऽभिभवन्त्यलम्। राहुग्रसनसम्भूतिः क्षणं विच्छाययेद्विधुम्।। 64 ।। प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसताम्। चण्डाश्चण्डातपात्पादा हिमांशोरमृतसृजः।। 65 ।। तुल्यं परोपतापित्वं क्रुद्धयोः साधुनीचयोः। न दाहे ज्वलतोर्भिन्नं चन्दनेन्धनयोः क्वचित्।। 66 ।। महतां तादृशं तेजो यत्र शाम्यन्त्यनौजसः। अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः।। 67 ।। आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु। व्यक्तिमायाति महतां माहात्म्यमनुकम्पया।। 68 ।। न गुणा) क्वापि पूज्यन्ते सत्स्वीकारो हि गौरवम्। पीतिमा गुणसाम्येऽपि हरिद्रास्वर्णयोरिव।। 69 ।। आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम्। इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत्।। 70 ।। काचो मणिर्मणिः काचो येषां तेऽन्ये हि देहिनः। सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः।। 71 ।। दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि। शक्तो वादी न तत्तथ्यं दोषा दोषा गुणा गुणाः।। 72 ।। गुणराशिमहाभारनिर्भरापूरितान्तराः। सन्तो गौरवमायान्ति यदि तत्र किमद्भुतम्।। 73 ।। स्वात्मन्येव लयं यातु तादृशो गुणिनां गुणः। स्वयं प्रख्याप्यमानोऽपि यस्तृणाय न मन्यते।। 74 ।। सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः। साधोः स्तनयुगस्येव पतनं कस्य तुष्टये।। 75 ।। च्युतोऽप्युद्गच्छति पुनः प्रज्ञावान्न तु मूढधीः। कन्दुकः पतनोत्थायी न तु कान्ताकुचद्वयी।। 76 ।। नालोकः क्रियते सूर्ये भूः प्रतीतं न धार्यते। नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते।। 77 ।। दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः। सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता।। 78 ।। सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः। तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः।। 79 ।। लाभप्रणयिनो नीचा मानकामा मनस्विनः। मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता।। 80 ।। परदुःखं समाकर्ण्य स्वभावसरलो जनः। उपकारासमर्थत्वात् प्राप्नोति हृदये व्यथाम्।। 81 ।। वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता। निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम्।। 82 ।। न कदाचित्सतां चेतः प्रसरत्यघकर्मसु। जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत्।। 83 ।। सागसेऽपि न कुप्यन्ति कृपया चोपकुर्वते। बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः।। 84 ।। साभिमानमसंभाव्यमौचित्यच्युतमप्रियम्। दुःखावमानदीनं वा न वदन्ति गुणोन्नताः।। 85 ।। आपत्स्वेव हि महतां शक्तिर(1)भिव्यज्यते न संपत्सु। अगुरोस्तथा न गन्दः प्रागस्ति यथाग्निपतितस्य।। 86 ।। F.N. (1. व्यक्ता भवति.) शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः। विवराणि मुद्रयन्द्रागू(2)र्णायुरिव सज्जनो जयति।। 87 ।। F.N. (2. लूता.) तरुमूलादिषु निहितं जलमाविर्भवति पल्लवाग्रेषु। निभृतं(1) यदुपक्रियते तदपि महान्तो वहन्त्युच्चैः।। 88 ।। F.N. (1. एकान्ते.) सम्पदि यस्य न हर्षो विपदि विषादो रणे च धीरत्वम्। तं भुवनत्रयतिलकं(2) जनयति जननी सुतं विरलम्।। 89 ।। F.N. (2. श्रेष्ठम्.) दुर्जनवचनाङ्गारैर्दग्धोऽपि न विप्रियं(3) वदत्यार्यः। अगुरुरपि दह्यमानः स्वभावगन्धं परित्यजति किं नुः।। 90 ।। F.N. (3. अनिष्टम्.) अप्रियवचनदरिद्रैः प्रियवचनाढ्यैः स्वदारपरितुष्टैः। परपरि(4)वादनिवृत्तैः क्वचित्क्वचिन्म(5)ण्डिता वसुधा।। 91 ।। F.N. (4. दूषणम्.) (5. शोभिता.) पतितोऽपि राहुवदने (6)तरणिर्बोध(7)यति पद्मखण्डानि। भवति विपद्यपि(8) महतामङ्गीकृतवस्तुनिर्वाहः।। 92 ।। F.N. (6. सूर्यः.) (7. विकासयति.) (8. सङ्कटकाले.) छिन्नोऽपि रोहति तरुश्चन्द्रः क्षीणोऽपि वर्धते लोके। इति विमृशन्तः सन्तः सन्तप्यन्ते न लोकेऽस्मिन्।। 93 ।। वासरगम्यमनूरोरम्बरमवनी(9) च वामनैकपदा। जलधिरपि पो(10)तलङ्घ्यः सतां मनः केन तुलयामः।। 94 ।। F.N. (9. अरुणस्य.) (10. नौका.) गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम्। जीर्यति कर्मे महतां दुर्वादो नाल्पमपि विशति।। 95 ।। निज(11)पदगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च। वहतामपि (12)महिमानं शोभायै (13)सज्जना एव।। 96 ।। F.N. (11. चरणाः; (पक्षे) सुप्तिङन्तज्ञानम्.) (12. महत्परिमाणम्; (पक्षे) प्रतिष्ठाम्.) (13. सत्पुरुषाः; (पक्षे) गजानां सज्जीकरणम्.) (14)बाणं हरिरिव कुरुते सुजनो (15)बहुदोषमप्य(16)दोषमिव। (17)यावद्दोषं (18)जाग्रति (19)मलिम्लुचा इव पुनः पिशुनाः।। 97 ।। F.N. (14. बाणासुरम्.) (15. गुणभिन्नो दोषः; (पक्षे) बहुतरबाहुशालिनम्.) (16. दोषशून्यम्; (पक्षे) बाहुरहितम्.) (17. समग्रदोषम्; (पक्षे) यावद्रात्रिम्.) (18. तद्विषयकगवेषणावन्तो भवन्ति; (पक्षे) निद्राभाववन्तो भवन्ति.) (19. तस्कराः.) (20)महतोः सुवृत्तयोः(21) सखि (22)हृदयग्रहयोग्ययोः समस्थितयोः। सज्जनयोः स्तनयोरपि निरन्तरं सङ्गतं भवति।। 98 ।। F.N. (20. श्रेष्ठयोः; (पक्षे) महापरिमाणशालिनोः.) (21. सुचरितयोः; (पक्षे) सुवर्तुलयोः.) (22. आलिङ्गनयोग्ययोः; (पक्षे) वक्षःस्थितिशालिनोः.) (23)महतोऽपि हि विश्वासान् महाशया(24) दधति नाल्पमपि लाघवः।(25) सम्वृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि।। 99 ।। F.N. (23. श्रेष्ठानपि; (पक्षे) महापरिमाणानपि.) (24. श्रेष्ठाः; (पक्षे) गभीराः.) (25. नीचाः (पक्षे) स्वल्पपरिमाणशालिनः.) वैगुण्येऽपि हि महतां विनिर्मितं भवति कर्म शोभायै। दुर्वहनितम्बमन्थरमपि हरति नितम्बिनीनृत्यम्।। 100 ।। सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा। न विदूरदर्शनतया कैश्चिदुपादीयते गृध्रः।। 101 ।। भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य। वहति विरकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः।। 102 ।। वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः। करणं परोपकरणं येषां केषां न ते वन्द्याः।। 103 ।। उपकारमेव तनुते विपद्गतः सद्गणो महताम्। मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः।। 104 ।। गिरयो गुरवस्तेभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम्। तस्मादप्यतिगुरवः प्रलयेऽप्यचला महात्मनः।। 105 ।। अनवरतपरोपकरणव्यग्रीभवदमलचेतसां महताम्। आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव।। 106 ।। न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवादी। कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम्।। 107 ।। इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः। तद्वत्सज्जनमैत्री विपरीतानां च विपरीता।। 108 ।। (1)उपचरितव्याः सन्तो यद्यपि कथयन्ति नैकमुपदेशम्। यास्तेषां स्वैरकथास्ता(2) एव भवन्ति शास्त्राणि।। 109 ।। F.N. (1. सेव्याः.) (2. स्वैरालापाः.) सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि। छेदेऽपि चन्दनतरुः (3)सुरभयति मुखं (4)कुठारस्य।। 110 ।। F.N. (3. सुगन्धयति.) (4. परशोः.) अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः। हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम्।। 111 ।। (5)अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः। विदधाति(6) रन्ध्रमेको (7)गुणवानन्यस्तु (8)पिदधाति।। 112 ।। F.N. (5. अनुकरणं कुरुतः.) (6. करोति.) (7. सूत्रयुक्तः; (पक्षे) विद्याविनयादिगुणयुक्तः.) (8. आच्छादयति.) आस्तामन्यत्सुजनाः परोपकारैककरणदुर्ललिताः। सन्तापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते।। 113 ।। शरदि न वर्षति गर्जति वर्षति वर्षासु निःस्वनो(9) मेघः। नीचो वदति न कुरुते न वदति सुजनः करोत्येव।। 114 ।। F.N. (9. शब्दरहितः.) यदमी दशन्ति दशना रसना तत्स्वादमनुभवति। प्रकृतिरियं विमलानां क्लिश्यन्ति यदन्यकार्येषु।। 115 ।। तदपकृतं विधिनार्थिषु यत्सन्तः स्वल्पसम्पदो विहिताः। तुच्छे पयसि घनानां सीदति बत जीवलोकोऽयम्।। 116 ।। अमृतं (10)किरति हिमांशुर्विषमेव फणी समुद्गिरति। गुणमेव वक्ति साधुर्दोषमसाधुः प्रकाशयति।। 117 ।। F.N. (10. वर्षति.) गुणिनामपि निजरूपप्रतिपत्तिः परत एव सम्भवति। स्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मात्।। 118 ।। उत्कर्षवान्निजगुणो(11) यथा यथा याति (12)वर्णमन्यस्य। धनुरिव संवुश(13)जन्मा तथा तथा सज्जनो नमति।। 119 ।। F.N. (11. रज्जुः; (पक्षे) विनयादिः.) (12. कर्णप्रदेशे; (पक्षे) श्रुतिगोचरताम्.) (13. वेणुः; (पक्षे) कुलम्.) दुर्जनवदनविनिर्गतवचनभुजङ्गेन सज्जनो दष्टः। तद्विषनाशनिमित्तं साधुः संतोषमौषधं पिबति।। 120 ।। कमठकुलाचलदिग्गजफणिपतिविधृतापि चलति वसुधेयम्। प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेऽपि।। 121 ।। अन्तः कटुरपि लघुरपि सद्वृत्तं यः पुमान्न सन्त्यजति। स भवति सद्यो वन्द्यः सर्षप इव सर्वलोकस्य।। 122 ।। अद्यापि दुर्निवारं (1)स्तुतिकन्या भजति कौमारम्(2)। सद्भ्यो न रोचते सा सन्तोऽप्यस्यै न रोचन्ते।। 123 ।। F.N. (1. स्तुतिरेव कन्या.) (2. कुमारिकात्वम्.) (3. कोमलम्.) मूकः परापवादे परदारनिरीक्षणेऽप्यन्धः। पङ्गुः परधनहरणे स जयति लोकत्रये पुरुषः।। 124 ।। पेशलमपि(3) खलवचनं दहतितरां मानसं सुतत्त्वविदाम्। परुषमपि सुजनवाक्यं मलयजरसवत् प्रमोदयति।। 125 ।। F.N. (3. कोमलम्.) भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे। चिन्ता यशसि न वपुषि प्रायः परिदृस्यते महताम्।। 126 ।। उपरि (4)करवालदाराकाराः क्रूरा भुजङ्गमपुङ्गवाः। अन्तः साक्षाद्द्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः।। 127 ।। F.N. (4. खङ्गम्.) स्वस्थानादपि विलचति मज्जति जलधौ च नीचमपि भजते। निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव।। 128 ।। दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति। प्रतिपर्वतपनवासी निःसृतमात्रः शशी शीतः।। 129 ।। विप्रियमप्याकर्ण्य ब्रूते प्रियमेव सर्वदा सुजनः। क्षारं पिबति पयोधेर्वर्षत्यम्भोधरो मधुरमम्भः।। 130 ।। खलसख्यं प्राङ्मधुरं नयोऽन्तराले निदाघदिनमन्ते। एकादिमध्यपरिणतिरमणीया साधुजनमैत्री।। 131 ।। न विमोचयितुं शक्यः क्षमां महान्मोचितो यदि कथंचित्। मन्दरगिरिरिव हि तलं निवर्तते न तु स समवाप्य।। 132 ।। स्वाधीनैव समृद्धिर्जनोपजीव्यत्वमुच्छ्रयश्छाया। सत्पुंसो मरुभूरिव जीवनमात्रं समाशास्यम्।। 133 ।। सर्वस्य सर्वदापि स्पर्शनयोगेन तापमपनेतुम्। सुजनस्य व्यजनस्य च शक्तिमसङ्गृह्णतः पश्य।। 134 ।। किं मधुना किं विधिना किं (5)सुधया किं च वसुधयाखिलया। यदि हृदयहारिचरितः पुरुषः पुनरेति नयनयोर(6)यनम्।। 135 ।। F.N. (5. अमृतेन.) (6. स्थानम्.) ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः। यैरुज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते।। 136 ।। स्वल्पापि साधुसम्पद्भोग्या महतां न पृथ्व्यपि खलश्रीः। सारसमेव पयस्तृषमपहरति न वारिधेर्जातु।। 137 ।। दोषो गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतम्। तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणाम्।। 138 ।। विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति। न पिबन्ति भौममम्भः सरजसमिति चातका एते।। 139 ।। योग्यतयैव विनाशं प्रायोऽनार्येषु यान्ति गुणवन्तः। स्फुटवचना एव शुकाः पञ्जरबन्धं निषेवन्ते।। 140 ।। निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः। सह वृद्धिक्षयभाजं वहति शशाङ्गः कलङ्कमपि।। 141 ।। अन्त्यावस्थोऽपि बुधः स्वगुणं न जहाति जातिशुद्धतया। न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोऽपि।। 142 ।। साप्तपदीनं सख्यं भवेत्प्रकृत्या विशुद्धचित्तानाम्। किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभावानाम्।। 143 ।। स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः। त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः।। 144 ।। गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोऽपि। विमलेक्षणप्रसङ्गादञ्जनमाप्नोति काणाक्षि।। 145 ।। सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वम्। परदुःखे कातरता महच्च धैर्यं स्वदुःखेषु।। 146 ।। उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः। जनयन्ति हि प्रकाशं दीपशिखाः स्वाङ्गदाहेन।। 147 ।। उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुम्। अभिसन्धातुं च गुणैः शतेषु केचिद्विजानन्ति।। 148 ।। मा भूत्सज्जनयोगो यदि योगो मा पुनः स्नेहः। स्नेहो यदि विरहो मा यदि विरहो जीविताशा का।। 149 ।। अम्बरमनूरुलङ्घ्यं वसुन्धरा सापि वामनैकपदा। अब्धिरपि पोतलङ्घ्यः(1) सतां मनः केन तुल्यं स्यात्।। 150 ।। F.N. (1. नौका.) किमपेक्ष्य फलं पयोधरान्ध्वनतः(2) प्रार्थयते मृगाधिपः। (3)प्रकृतिः खलु सा महीयसः सहते नान्यस(4)मुन्नतिं यया।। 151 ।। F.N. (2. शब्दान्कुर्वतः.) (3. स्वभावः.) (4. उत्कर्षम्.) वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः(5)। किमपैति (6)रजोभिरौर्वरैर(7)वकीर्णस्य मणेर्महार्घता।। 152 ।। F.N. (5. निष्ठुरैः.) (6. भौमैः.) (7. छन्नस्य.) प्रकटान्यपि नैपुणं(8) महत्परवाच्यानि(9) चिराय गोपितुम्। विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम्।। 153 ।। F.N. (8. कौशलम्.) (9. परदूषणानि.) किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः। (10)वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम्।। 154 ।। F.N. (10. वक्ता.) विसृजन्त्य(11)विकत्थिनः परे विषमाशीवि(12)षवन्नराः क्रुधम्। दधतोऽन्त(13)रसारूपतां ध्वनिसाराः पटहा इवेतरे।। 155 ।। F.N. (11. अनात्मश्लाघिनः.) (12. क्रूरसर्पवत्.) (13. अभ्यन्तरे.) जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः। विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता।। 156 ।। इयमुन्नतसत्त्वशालिनां महतां कापि कठोरचित्तता। उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारशङ्कया।। 157 ।। सावलेपमुपलिप्सिते परैरभ्युपैति विकृतिं रजस्यपि। अर्थितस्तु न महान् समीहते जीवितं किमु धनं धनायितुम्।। 158 ।। आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने। छेदतापवविघर्षताडनैर्नान्य(1)भावमुपयाति (2)काञ्चनम्।। 159 ।। F.N. (1. विकृतिम्.) (2. सुवर्णम्.) चातकस्त्रिचतुरान् पयःकणान्याचते जलधरं पिपासया। सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदाहता।। 160 ।। दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः। क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः।। 161 ।। सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकम्। अन्यदेहविलसत् परितापात् सज्जनो द्रवति नो नवनीतम्।। 162 ।। उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः। अहिते सहसापराद्धलब्धे सघृणं यस्य मनः सतां स धुर्यः।। 163 ।। तुङ्गात्मनां तुङ्गतराः समर्था मनोरथान् पूरयितुं न नीचाः। धाराधरा एव धराधराणां निदाघदाहं (3)शमितुं न नद्यः।। 164 ।। F.N. (3. शमयितुम्.) प्रकाममभ्यस्य तु नाम विद्यां सौजन्यमभ्यासवशादलभ्यम्। कर्णौ सपत्न्यः प्रविशालयेयुर्विशालयेदक्षियुगं न कोऽपि।। 165 ।। सन्तोऽपि सन्तः क्व किरन्तु तेजः क्व न ज्वलन्तु क्व ननु प्रथन्ताम्। विधाय रुद्धा ननु वेधसैव ब्रह्माण्डकोषे घटदीपकल्पाः।। 166 ।। प्रसादमाधुर्यगुणोपपन्ना यत्नादनौचित्यपराङ्मुखाणाम्। अर्थाः कवीनामिव सज्जनानां सर्वस्य सर्वावसरोपयोगाः।। 167 ।। वनेऽपि सिंहा मृगमांसभक्षिणो बुभुक्षिता नैव तृणं चरन्ति। एवं कुलीना (4)व्यसनाभिभूता न नीचकर्माणि समाचरन्ति।। 168 ।। F.N. (4. संकटव्याप्ताः.) अहो महत्त्वं महतामपूर्वं(5) विपत्तिकालेऽपि परोपकारः। यथा(6)स्यमध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं(7) ददाति।। 169 ।। F.N. (5. अलौकिकम्.) (6. मुखमध्ये.) (7. वृद्धिम्.) पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः। नादन्ति (8)सस्यं खलु (9)वारिवाहाः परोपकाराय सतां विभूतयः(10)।। 170 ।। F.N. (8. धान्यम्.) (9. मेघाः.) (10. ऐश्वर्याणि.) रत्नाकरः किं कुरुते स्वरत्नैर्विन्ध्याचलः किं करिभिः करोति। श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः।। 171 ।। श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्पुरुषः स धन्यः। यस्यार्थिनो वा शरणागता वा नाशाभिभङ्गाद्विमुखाः प्रयान्ति।। 172 ।। सन्तस्तृणोत्सारणमुत्त(11)माङ्गात् सुवर्णकोट्यर्पणमामनन्ति। प्राणव्यये वापि कृतोपकाराः खलाः परे वैरमिहोद्वहन्ति।। 173 ।। F.N. (11. शिरसः.) कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव। मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव।। 174 ।। क्षारं जलं वारिमुचः पिबन्ति तदेव कृत्वा मधुरं वमन्ति। सन्तस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्गिरन्ति।। 175 ।। अयं स्वभावः स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम्। सुधां सुरेशः स्वयमर्ककर्कशप्रभाभितप्तामवति क्षितिं किल।। 176 ।। कर्णे जपानां वचनप्रपञ्चान् महात्मनः क्वापि न दूषयन्ति। भुजंगमानां गरलप्रसङ्गान्नापेयतां यान्ति महासरांसि।। 177 ।। अपांनिधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति। ताभ्यां तयोः किं परिपूर्णता स्याद्भक्त्या हि तुष्यन्ति महानुभावाः।। 178 ।। दानाय लक्ष्मीः सुकृताय विद्या चिन्ता परब्रह्मविनिश्चयाय। परोपकाराय वचांसि यस्य वन्द्यस्त्रि(1)लोकी तिलकः स एकः।। 179 ।। F.N. (1. त्रिलोक्यां तिलको भूषणभूतः.) न दुर्जनानामिह कोऽपि दोषस्तेषां स्वभावो हि गुणासहिष्णुः। द्वेष्यैव केषामपि चन्द्रखण्डविपाण्डुरा पुण्ड्रकशर्करापि।। 180 ।। दीपाः स्थितं वस्तु विभावयन्ति कुलप्रदीपास्तु भवन्ति केचित्। चिरव्यतीतान्यपि पूर्वजान्ये प्रकाशयन्ति स्वगुणप्रकर्षात्।। 181 ।। व्रते विवादं विमतिं विवेके सत्येऽतिशङ्कां विनये विकारम्। गुणेऽवमानं कुशले निषेधं धर्मे विरोधं न करोति साधुः।। 182 ।। वन्द्यः स पुंसां त्रिदशाभिनन्द्यः कारुण्यपुण्योपचयक्रियाभिः। संसारसारत्वमुपैति यस्य परोपकाराभरणं शरीरम्।। 183 ।। किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्। स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्।। 184 ।। चिराय सत्संगमशुद्धमानसो न यात्यसत्संगतमात्मवान्नरः। मनोहरेन्दीवरखण्डगोचरो न जातु भृङ्गः कुणपे निलीयते।। 185 ।। इदं हि माहात्म्यविशेषसूचकं वदन्ति चिह्नं महतां मनीषिणः। मनो यदेषां सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम्।। 186 ।। सुभाषितैः प्रीतिरनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया। गुणेष्वतृप्तिर्गुणवत्सु चादरो निगूढमेतच्चरितं महात्मनाम्।। 187 ।। विपदि धैर्यमथा(2)भ्युदये क्षमा सदसि (3)वाक्टुता युधि विक्रमः। यशसि चाभिरतिर्व्यसनं (4)श्रुतौ (5)प्रकृतिसिद्धमिदं हि महात्मनाम्।। 188 ।। F.N. (2. उदयकाले.) (3. वक्तृत्वशक्तिः.) (4. शास्त्रे.) (5. स्वभावसिद्धम्.) अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम्। अपि च मानसमम्बुनिधिर्यशो विमलशारदपार्वणचन्द्रिका।। 189 ।। यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः। लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता।। 190 ।। आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम्। कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटीकरोति।। 191 ।। यः प्रीणयेत्सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम्। तन्मित्रमापदि सुखे च समक्रियं यदेतत्त्रयं जगति पुण्यकृतो लभन्ते।। 192 ।। प्रेमैव मास्तु यदि चेत्पथिकेन(1) सार्धं तेनापि चेद्गुणवता न समं(2) कदाचित्। तेनापि चेद्भवतु मास्तु कदापि (3)भङ्गो भङ्गोऽपि चेद्भवतु वश्यमवश्यमायुः।। 193 ।। F.N. (1. पान्थेन सार्धं मास्तु.) (2. सह.) (3. विघातः.) चन्द्रः क्षयी (4)प्रकृतिवक्रतनुर्जडात्मा(5) दोषाकरः(6) स्फुरति मित्र(7)विपत्तिकाले। मूर्ध्ना तथापि विधृतः (8)परमेश्वरेण नैवाश्रितेषु महतां गुणदोषशङ्का।। 194 ।। F.N. (4.प्रकृत्या स्वभावेन वक्रा तनुर्यस्य.) (5. जडस्वभावः; (पक्षे) डलयोः सावर्ण्याज्जलात्मा जलरूपः.) (6. दोषा रात्रिस्तस्याः करः; (पक्षे) दोषाणामाकरः. खनिरिति यावत्.) (7. मित्रः सूर्यस्तस्य विपत्तिकालोऽस्तकालस्तस्मिन्न; (पक्षे) मित्रं सुहृत्तद्विपत्तिकालः.) (8. सदाशिवेन; (पक्षे) केनचित्स्वामिना.) दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि मित्रावसानसमये(9) विहितोदयोऽपि। चन्द्रस्तथापि (10)हरवल्लभतामुपैति नैवाश्रितेषु महतां गुणदोषशङ्का।। 195 ।। F.N. (9. सूर्यास्तसमये; (पक्षे) मित्रव्यसनकाले.) (10. शिवप्रियताम्.) लज्जागुणौघजननीं जननीमिव स्वामत्यन्तशुद्धहृदयामनुवर्तमानाम्। तेजस्विनः सुखमसूनपि संत्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम्।। 196 ।। सत्पूरुषः खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुक्त एव। आराधितः कथय केन करैरुदारैरिन्दुर्विकासयति कैरविणीकुलानि।। 197 ।। दाता न दापयति दापयिता न दत्ते यो दानदापनपरो मधुरं न वक्ति। दानं च दापनमथो मधुरा च वाणी त्रिण्यप्यमूनि खलु सत्पुरुषे वसन्ति।। 198 ।। केनाञ्जितानि नयनानि मृगाङ्गनानां को वा करोति (11)रुचिराङ्गरुहान्मयूरान्। कश्चोत्पलेषु दलसंनिचयं करोति को वा करोति विनयं कुलजेषु पुंसु।। 199 ।। F.N. (11. मनोहरलोम्नः.) अद्यापि (12)नोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं खलु पृष्ठभागे। अम्भोनिधिर्वहति दुर्वहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति।। 200 ।। F.N. (12. न त्यजति.) विश्वा(13)भिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव। लोकप्रियैः परिमलैः परिपूरितस्य (1)काश्मीरजस्य कटुतापि नितान्तरम्या।। 201 ।। F.N. (13. सुन्दर.) (1. कुङ्कुमस्य.) किं जन्मना च महता पितृपौरुषेण शक्त्या हि याति निजया पुरुषः प्रतिष्ठाम्। कुम्भा न कूपमपि शोषयितुं समर्थाः कुम्भोद्भवेन (2)मुनिनाम्बुधिरेव पीतः।। 202 ।। F.N. (2. अगस्त्येन.) आरभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः। विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य चोत्तमजना न परित्यजन्ति।। 203 ।। सौजन्यधन्यजनुषः पुरुषाः परेषां दोषानपास्य गुणमेव गवेषयन्ति। त्यक्त्वा भुजंगमविषाणि पटीरगर्भात्सौरभ्यमेव पवनाः परिशीलयन्ति।। 204 ।। आक्रोशितोऽपि सुजनो न वदत्यवाच्यं निष्पीडितो मधुरमुद्वमतीक्षुदण्डः। नीचो जनो गुणशतैरपि सेव्यमानो हास्येन तद्वदति यत्कलहेऽप्यवाच्यम्।। 205 ।। यद्वञ्चनाहितामतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः कृतकं ब्रवीति। तत्साधवो न न विदन्ति विदन्ति किं तु कर्तुं वृथा प्रणयमस्य न पारयन्ति।। 206 ।। सद्वंशजस्य परितापनुदः सुवृत्तशुद्धात्मनः सकललोकविभूषणस्य। छिद्रं प्रजातमपि साधुजनस्य दैवान्मुक्तामणेरिव गुणाय भवत्यवश्यम्।। 207 ।। न्यायः खलैः परिहृतश्चलितश्च धर्मः कालः कलिः कलुष एव परं प्रवृत्तः। प्रायेण दुर्जनजनः प्रभविष्णुरेव निश्चक्रिकः परिभवास्पदमेव साधुः।। 208 ।। सत्यं गुणा गुणवतां विधिवैपरीत्याद्यत्नार्जिता अपि कलौ विफला भवन्ति। साफल्यमस्ति सुतरामिदमेव तेषां यत्तापयन्ति हृदयानि पुनः खलानाम्।। 209 ।। पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव तु मध्यबुद्धिः। प्राणात्ययेऽपि न तु साधुजनः सुवृत्तं वेलां समुद्र इव लङ्घयितुं समर्थः।। 210 ।। शुद्धः स एव कुलजश्च स एव धीरः श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावम्। तप्तं यथा दिनकरस्य मरीचिजालैर्देहं त्यजेदपि हिमं न तु शीतलत्वम्।। 211 ।। याच्ञापदं मरणदुःखमिवानुभाव्य दत्तेन किं खलु भवत्यतिभूयसापि। कल्पद्रुमान्परिहसन्त इवेह सन्तः संकल्पितैरतिददत्यकदर्थितं यत्।। 212 ।। ते साधवो भुवनमण्डलमौलिभूता ये साधुतां निरुपकारिषु दर्शयन्ति। आत्मप्रयोजनवशीकृतखिन्नदेहः पूर्वोपकारिषु खलोऽपि हि सानुकम्पः।। 213 ।। नान्तर्विचिन्तयति किञ्चिदपि प्रतीपमाकोपितोऽपि सुजनः पिशुनेन पापम्। अर्कद्विषोऽपि हि मुखे पतिताग्रभागास्तारापतेरमृतमेव कराः किरन्ति।। 214 ।। हेतोः कुतोऽप्यसदृशाः सुजना गरीयः कार्यं निसर्गगुरवः स्फुटमारभन्ते। उत्थाय किं कलशतोऽपि न सिन्धुनाथमुद्वीचिमालमपि बद्धगवानगस्त्यः।। 215 ।। पात्रं पवित्रयति नैव गुणान्क्षिणोति स्नेहं न संहरति नापि मलं प्रसूते। दोषावसानरुचिरश्चलतां न धत्ते सत्संगमः सुकृतसद्मनि कोऽपि दीपः।। 216 ।। उदधिर(1)वधिरुर्व्यास्तं हनूनांस्ततार(2) निरवधि गगनं चेत्का(3)ण्डकोशे विलीनम्। इति परिमितिमन्तो भान्ति सर्वेऽपि भावाः स तु निरवधिरेकः सज्जनानां विवेकः।। 217 ।। F.N. (1. मर्यादा.) (2. तीर्णवान्.) (3. ब्रह्माण्डकोशे.) नहि भवति वियोगः स्नेहविच्छेदहेतुर्जगति गुणनिधीनां सज्जनानां कदाचित्। घनतिमिरनिबद्धो दूरसंस्थोऽपि चन्द्रः किमु कुमुदवनानां प्रेमभङ्गं करोति।। 218 ।। धवलयति समग्रं चन्द्रमा जीवलोकं किमिति निजकलङ्कं नात्मसंस्थं (5)प्रमार्ष्टि। भवति विदितमेतत्प्रायशः सज्जनानां परहितनिरतानामादरो नात्मकार्ये।। 219 ।। F.N. (5. नाशयतीत्यर्थः.) प्रथमवयसि पीतं तोयमल्पं स्मरन्तः शिरसि निहितभारा नालिकेरा नराणाम्। ददति जलमन(6)नल्पास्वादमाजीवितान्तं नहि कृतमुपकारं साधवो विस्मरन्ति।। 220 ।। F.N. (6. अमृततुल्यम्.) मनसि वचसि काये पुण्यपीयूष(7)पूर्णास्त्रिभुवनमुपकारश्रेणिभिः(8) प्रीणयन्तः। परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्ति सन्तः कियन्तः।। 221 ।। F.N. (7. अमृतम्.) (8. पङ्क्तिभिः.) उदयति यदि भानुः पश्चिमे दिग्विभागे प्रचलति यदि मेरुः शीततां याति वह्निः। विकसति यदि पद्मं पर्वताग्रे शिलायां न भवति पुनरुक्तं भाषितं सज्जनानाम्।। 222 ।। व्यतिकरितदिगन्ताः श्वेतमानैर्यशोभिः सुकृतविलसितानां स्थानमूर्जस्वलानाम्। अकलितमहिमानः केतनं मङ्गलानां कथमपि भुवनेऽस्मिंस्तादृशाः संभवन्ति।। 223 ।। वपुरविहितसिद्धा एव लक्ष्मीविलासाः प्रतिजनकमनीयं कान्तिमत्केतयन्ति। अमलिनमिव रत्नं रश्मयस्ते मनोज्ञा विकसितमिव पद्मं बिन्दवो माकरन्दाः।। 224 ।। अपि विभविहीनः प्रच्युतो वा स्वदेशान्नहि खलजनसेवां प्रार्थयत्युन्नतात्मा। तनु तृणमुपभुङ्क्ते न क्षुधार्तोऽपि सिंहः पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम्।। 225 ।। वहति भुवनश्रेणीं शेषः फणाफलकस्थितां कमठपतिना मध्येपृष्ठं सदा स च धार्यते। तमपि कुरुते क्रोडाधीनं पयोनिधिरादरादहह महतां निःसीमानश्चरित्रविभूतयः।। 226 ।। अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां शिशुरपि रुषा सिंहीसूनुः समाह्वयते गजान्। तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते।। 227 ।। सुखलवदशा हर्षक्लैब्ये खलः खलु खेलते स्खलति भजते लेशक्लेशे विषादविषूचिकाम्। भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च।। 228 ।। घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धं छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम्। दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम्।। 229 ।। केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवन्तौ विश्वं तोयैः स्नापयितुमसौ केन वा वारिवाहः। विश्वानन्दोपचयचतुरो दुर्जनानां दुरापः श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्गः।। 230 ।। कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः। अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बद्धकक्ष्याः।। 231 ।। यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां कामप्यन्तर्विदधति रुजं येऽप्यनुद्गीर्यमाणाः। तेऽभिप्रायाः किमपि हृदये कण्ठलग्नाः स्फुरन्तो यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते।। 232 ।। उदन्वच्छन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति। इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते।। 233 ।। यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणीकपोले व्यासङ्गं कुचकलशमस्याः कलयति। ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं स्वभावस्वच्छानां विपदपि सुखं नान्तरयति।। 234 ।। यदिन्दोरन्वेति व्यसनमुदयं वा निधिरपामुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता। अयं कः संबन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः।। 235 ।। गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे गुणा दोषायन्ते तदिदमपि नो (1)विस्मयपदम्। महामेघः क्षारं पिबति कुरुते वारि मधुरं (2)फणी क्षीरं पीत्वा वमति गरलं दुःसहतरम्।। 236 ।। F.N. (1. आश्चर्यस्थानम्.) (2. सर्पः.) (3)प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः। पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते।। 237 ।। F.N. (3. आनन्दात्मिका.) असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो न सङ्गाद्दौर्जन्यं न हि सुजनता कस्यचिदपि। प्ररूढे (4)संसर्गे मणिभुजगयोर्जन्मजनिते मणिर्ना(1)हेर्दोषान्स्पृशति न तु सर्पो मणिगुणान्।। 238 ।। F.N. (4. संबन्धे.) (1. सर्पस्य.) न साधुः कुत्रापि व्रजति खलु दोषं न गुणतां खलानां संसर्गैरपि कृतनिवासोऽपि निपुणः। यथा पक्षिव्यालैरपि हिततनुश्चन्दनतरुर्न वैकृत्यं याति क्षपयति च तापं सुमनसाम्।। 239 ।। करे श्लाघ्यस्त्यागः(2) शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयिभुजयोर्वीर्य(3)मतुलम्। हृदि स्वस्था वृत्तिः श्रुतमधिगतैकव्रतफलं विनाप्यैश्वर्येण प्रकृतिमहतां (4)मण्डनमिदम्।। 240 ।। F.N. (2. दानम्.) (3. निस्तुलम्.) (4. भूषणम्.) अचिन्त्याः पन्थानः किमपि मह(5)तामन्धकरिपोर्यदक्ष्णोऽभूत्तेजस्तदकृत(6) (7)कथामप्यमदनाम्। मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनम्।। 241 ।। F.N. (5. शंकरस्य.) (6. अकरोत्.) (7. वार्तावशिष्टो मदनो यस्मिंस्तत्तथाविधम्.) इहानेके सन्तः सततमुपकारिण्युपकृतिं कृतज्ञाः कुर्वन्तो जगति निवसन्तोऽपि सुधयः। कियन्तस्ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थं येषां भवति परकृत्यव्यसनिता।। 242 ।। अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः। अपर्याप्तः कोऽपि स्वपरपरिचर्यापरिचयप्रबन्धः साधूनामयमनभिसंधानमधुरः।। 243 ।। तृषार्तैः सारङ्गैः प्रतिजलधरं भूरि विरुतं घनैर्मुक्ता धाराः सपदि पयसस्तान्प्रति मुहुः। खगानां के मेघाः क इह विहगा वा जलमुचामयाच्यो नार्तानामनुपकरणीयो न महताम्।। 244 ।। शिला बाला जाता चरणरजसा यत्कुलशिशोः स एवायं सूर्यः सपदि निजपादैर्गिरिशिलाम्। स्पृशन्भूयो भूयो न खलु कुरुते कामपि वधूं कुले कश्चिद्धन्यः प्रभवति नरः श्लाघ्यमहिमा।। 245 ।। परार्थव्यासङ्गादुपजहदपि स्वार्थपरतामभेदैकत्वं यो वहति गुरु भूतेषु सततम्। स्वभावादस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः।। 246 ।। तमांसि ध्वंसन्ते परिणमति भूयानुपशयः सकृत्संवादेऽपि प्रथत इह चामुत्र च शुभम्। अथ प्रत्यासङ्गः कमपि महिमानं वितरति प्रसन्नानां वाचः फलमपरिमेयं प्रसुवते।। 247 ।। प्रिया (8)न्याय्या (9)वृत्तिर्म(10)लिनमसु(11)भङ्गेऽप्यसुकरं त्वसन्तो (12)नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः।(13) विपद्युच्चैः स्थेयं पदमनु(14)विधेयं च महतां सतां केनोद्दिष्टं(15) विष(16)मम(17)सिधाराव्रतमिदम्।। 248 ।। F.N. (8. न्यायानुसारिणी.) (9. वर्तनम्.) (10. पातकम्.) (11. प्राणव्यये.) (12. न याचितव्याः.) (13. क्षीणधनः.) (14. अनुसर्तव्यम्.) (15. उपदिष्टम्.) (16. अतिकठिनम्.) (17. खङ्गधाराताण्डवम्.) प्रदानं प्रच्छन्नं(1) गृहमुपगते(2) संभ्रमविधिः प्रियं कृत्वा (3)मौनं सदसि कथनं नाप्युपकृतेः(4)। अनुत्सेको(5) लक्ष्म्यां निरभिभव(6)साराः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्।। 249 ।। F.N. (1. गुप्तम्.) (2. अतिथौ.) (3. अनुद्धाटनम्.) (4. उपकारस्य.) (5. गर्वाभावः.) (6. निन्दा.) विजेतव्या लङ्का चरणतरणीयो जलनिधिर्विपक्षः पौल(7)स्त्यो रणभुवि सहायाश्च कपयः। तथाप्येको रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः(8) सत्त्वे वसति महतां नोपकरणे(9)।। 250 ।। F.N. (7. रावणः.) (8. कार्यसिद्धिः.) (9. सामग्र्याम्.) रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्भो मार्गश्चरणरहितः(10) सारथिरपि। रविर्गच्छत्यन्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे।। 251 ।। F.N. (10. अनूरुः.) धनुः पौष्पं(11) मौर्वी(12) मधु(13)करमयी चञ्चलदृशां दृशां कोणो बाणः सुहृदपि जडात्मा(14) हिमकरः। तथाप्येकोऽनङ्गस्त्रिभुवनमपि व्याकुलयति क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे।। 252 ।। F.N. (11. पुष्पमयम्.) (12. ज्या.) (13. भ्रमररूपा.) (14. बुद्धिरहितः; (पक्षे डलयोः सावर्ण्यात्) जलात्मा जलरूपः.) विपक्षः श्रीकण्ठो जडतनुरमात्यः शशधरो वसन्तः सामन्तः सामन्तः कुसुममिषवः सैन्यमबलाः। तथापि त्रैलोक्यं जयति मदनो (15)देहरहितः क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे।। 253 ।। F.N. (15. अनङ्गः.) घटो (16)जन्मस्थानं (17)मृगपरिजनो भूर्जवसनो वने वासः कन्दाशनमपि च दुःस्थं वपुरिदम्। तथाप्येकोऽगस्त्यः सकलमपि बद्वारिधिजलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे।। 254 ।। F.N. (16. उत्पत्तिस्थानम्.) (17. मृगा एव परिजनः.) जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः। महापुरुषसत्कथाश्रवणजातकौतूहलाः समस्तदुरितार्णवप्रकटसेतवः साधवः।। 255 ।। य जाते (20)व्यसने निरा(21)कुलधियः संपत्सु नाभ्युन्नताः प्राप्तेनैव पराङ्भुखाः प्रणयिनि प्राणोपयोगैरपि। (22)ह्रीमन्तः स्वगुणप्रकाशनविधावन्यस्तुतौ पण्डितास्ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः।। 246 ।। F.N. (20. संकटे.) (21. अव्यग्रमनसः.) (22. लज्जावन्तः.) (23)क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः।(24) दुष्पूरोदरपूरणाय पिबति (25)स्रोतःपतिं (26)वाडवो जीमूतस्तु(27) निदाघ(28)तापितजगत्संतापविच्छित्तये।। 257 ।। F.N. (23. नीचाः.) (24. अग्रेसरः.) (25. समुद्रम्.) (26. वाडवाग्निः.) (27. मेघः.) (28. ग्रीष्मः.) मज्जन्तोऽपि विपत्प(29)योधिगहने निःशङ्कधैर्यावृताः कुर्वन्त्येव परोपकारमनिशं सन्तो यथाशक्ति वै। राहोरुग्र(1)करालवक्त्रकुहरग्रासाभिभूतोऽप्यलं चन्द्रः किं न जनं करोति सुखिनं ग्रासावशेषैः करैः(2)।। 258 ।। F.N. (29. विपदेव पयोधिः समुद्रः.) (1. भयंकरम्.) (2. किरणैः.) वाञ्छा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं (3) स्वयोषिति रतिर्लोकापवादाद्भयम्। भक्तिः शूलिनि(4) शक्ति(5)रात्मदमने संसर्गमुक्तिः खलेष्वेते येषु वसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः।। 259 ।। F.N. (3. स्वस्त्रियाम्.) (4. शंकरे.) (5. मनोजये.) दृश्यन्ते भुवि भूरिनिम्बतरवः कुत्रापि ते चन्दनाः पाषाणैः परिपूरिता वसुमती वज्रो(6) मणिर्दुर्लभः। श्रूयन्ते (7)करटारवाश्च सततं चैत्रे (8)कुहूकूजितं तन्मन्ये खलसंकुलं जगदिदं द्वित्राः क्षितौ सज्जनाः।। 260 ।। F.N. (6. हीरकमणिः.) (7. काकशब्दाः.) (8. कोकिलशब्दाः.) घर्मार्तं न तथा सुशीतलजलैः स्नानं न (9)मुक्तावलिर्न श्रीखण्डविलेपनं सुखयति प्रत्यङ्गमप्यर्पितम्। प्रीत्यै सज्जनभाषितं प्रभवति प्रायो यथा चेतसः सद्युक्त्या च पुरस्कृतं सुकृतिनामाकृष्टिमन्त्रोपमम्।। 261 ।। F.N. (9. मुक्तासरः.) धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता मित्रेऽवञ्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता। आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता रूपे सुन्दरता हरौ भजनिता सत्स्वेव संदृश्यते।। 262 ।। सौजन्या(10)मृतसन्धिवः परहितप्रारब्धवीरव्रता वाचालाः परवर्णने निजगुणालापे च मौनव्रताः। (11)आपत्स्वप्यविलुप्तधैर्यनिचयाः संपत्स्व(12)नुत्सेकिनो मा भूवन्खलवक्त्रनिर्गतविषज्वालातताः सज्जनाः।। 263 ।। F.N. (10. सुजनतामृतसमुद्राः.) (11. विपत्तिकालेषु.) (12. गर्वरहिताः.) ये दीनेषु दयालवः स्पृशति यानल्पोऽपि न श्रीमदो व्यग्रा ये च परोपकारकरणे (13)हृष्यन्ति ये याचिताः। स्वस्थाः सन्ति च यावैनोन्मदमहाव्याधिप्रकोपेऽपि ये तैः स्तम्भैरिव सुस्थितैः कलिभरक्लान्ता (14)धरा धार्यते।। 264 ।। F.N. (13. हर्षयुक्ता भवन्ति.) (14. पृथ्वी.) क्षारो वारिनिधिः कलङ्ककलुषश्चन्द्रो रविस्तापकृत्पर्जन्यश्च(15)पलाश्रयोऽभ्रपटलादृश्यः सुवर्णाचलः। शून्यं व्योम रसा(16) द्विजिह्वविधृता स्वर्धामधेनुः पशुः काष्ठं कल्पतरुर्दृषत्सुरमणिस्तत्केन साम्यं सताम्।। 265 ।। F.N. (15. विद्युत्.) (16. पृथ्वी.) कस्मादिन्दुरसौ धिनोति जगतीं पीयूषगर्भैः करैः कस्माद्वा जलधारयैव धरणिं धाराधरः सिञ्चति। भ्रामं भ्राममयं च नन्दयति वा कस्मात्त्रिलोकीं रविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः।। 266 ।। अद्वैतं सुखदुःखयोरनुगतं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः। कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्रार्थ्यते।। 267 ।। गर्वं नोद्वहते न निन्दति परान्नो भाषते निष्ठुरं प्रोक्तं केनचिदप्रियं च सहते क्रोधं च नालम्बते। शृत्वा काव्यमलक्षणं परकृतं संतिष्ठते मूकवद्दोषांश्छादयते स्वयं न कुरुते ह्येतत्सतां लक्षणम्।। 268 ।। किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्किं वा नास्ति परिश्रमो दिनपतेरास्ते न यन्निश्चलः। किं चाङ्गीकृतमुत्सृजन्हि मनसा श्लाघ्यो जनो लज्जते निर्वाहः प्रतिपन्नवस्तुषु सतामेतद्धि गोत्रव्रतम्।। 269 ।। सेतूपक्रमकौतुकाहृतगिरिप्रक्षेपवेगोच्छलन्निःशेषाम्बुपरिस्फुटोदरदरीगम्भीरिमा सागरः। चक्रे गोष्पदवद्विलङ्घितवतोऽप्यन्तर्भयं मारुतेः पूर्णत्वादतिरिच्यते हि महतस्तुच्छस्य दुर्लङ्घ्यता।। 270 ।। शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः। ये कर्मण्यनिरीक्ष्य वान्यमनुजं दुःखार्जितं यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः।। 271 ।। ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः किं कुर्याद्बहुशिक्षितोऽपि पुरुषः पाषाणभूते जने। प्रेमारूढविलासिनीमदवशव्यावृत्तकण्ठस्वनः सीत्कारो हि मनोहरोऽपि बधिरे किं नाम कुर्याद्गुणम्।। 272 ।। तृष्णां छिन्धि भज क्षमां जहि मदं पाते रतिं मा कृथाः सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनान्। मान्यान्मानय विद्विषोऽप्यनुनया ह्याच्छादय स्वान्गुणान्कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां लक्षणम्।। 273 ।। स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता पत्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता। साधौ सादरता खले विमुखता पापे परं भीरुता दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति।। 274 ।। गेहं दुर्गतबन्धुभिर्गुरुगृहं छात्रैरहंकारिभिर्हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान्। सिंहाद्यैश्च वनं खलैर्नृपसभां चौरैर्दिगन्तानपि संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति।। 275 ।। दीनां कल्पवृक्षः सुगुणफलनतः सज्जनानां कुटुम्बी आदर्शः शिक्षितानां सुचरितनिकषः शीलवेलासमुद्रः। सत्कर्ता नावमन्ता पुरुषगुणनिधिर्दक्षिणोदारसत्त्वो ह्येकः श्लाघ्यः स जीवत्यधिकगुणतया चोच्छ्वसन्तीव चान्ये।। 276 ।। नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्या(1)पयन्तः स्वार्थान्संपादयन्तो विततबहुतरारम्भयत्नाः परार्थे। क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखान्दुर्मुखान्दुःखयन्तः सन्तः साश्चर्यचर्या जगति बहुनताः कस्य नाभ्यर्थनीयाः।। 277 ।। F.N. (1. प्रकटयन्तः.) वक्त्रे वल्गाप्रकर्षः (2)समरभुवि तव प्राणरक्षापि दैवात्स्वेच्छाचारो न चास्ते नहि भवति तथा भारवाहो नितान्तम्। इत्युक्तोऽश्वः खरेण प्रहसितवदनो मूक एवावतस्थे तस्माज्जात्या महान्तोऽधमजनविषये मौनमेवाश्रयन्ते।। 278 ।। F.N. (2. सङ्ग्रामाङ्गणे.) <दुर्जननिन्दा।> खलः सर्षपमात्राणि परच्छिद्राणि पश्यति। आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति।। 1 ।। न विना परवादेन रमते दुर्जनो जनः। काकः सर्वरसान्भुक्त्वा विना मेध्यं(1) न तृप्यति।। 2 ।। F.N. (1. विष्ठाद्यशुचि.) विशि(2)खव्या(3)लयोर(4)न्त्यवर्णाभ्यां यो विनिर्मितः। परस्य हरति प्राणान्नैतच्चित्रं कुलोचितम्।। 3 ।। F.N. (2. बाणः.) (3. सर्पः.) (4. अन्त्यवर्णः `खल' इति.) विषमा(5) (6)मलिनात्मानो द्विजिह्वा जिह्मगा(7) इव। जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः।। 4 ।। F.N. (5. वक्राः.) (6. दुष्टस्वभावाः.) (7. सर्पाः.) दुर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्। मणिना भूषितः सर्पः किमसौ न भयंकरः।। 5 ।। खलानां कण्टकानां च द्विविधैव (8)प्रतिक्रिया। (9)उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम्।। 6 ।। F.N. (8. प्रतीकारः.) (9. उपानहा पादस्थचर्मणा मुखभङ्गः.) अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च। एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य (10)वारितः।। 7 ।। F.N. (10. निवारणात्; (पक्षे) जलात्.) ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः। कवलीकुरुते खस्थं विधुं दिवि विधुंतुदः।। 8 ।। क्वचित्सर्पोऽपि मित्रत्वमीयान्नैव खलः क्वचित्। न शेषशायिनोऽप्यस्य वशे दुर्योधनो हरेः।। 9 ।। उपकारोऽपि नीचानामपकारो हि जायते। पयःपानं भुजंगानां केवलं विषवर्धनम्।। 10 ।। अलकाश्च खलाश्चैव मूर्धभिः सुजनैर्धृताः। उपर्युपरि संस्कारेऽप्याविष्कुर्वन्ति वक्रताम्।। 11 ।। खलानां धनुषां चापि सद्वंश(11)जनुषामपि। (12)गुणलाभो भवेदाशु परहृद्भेदकारकः।। 12 ।। F.N. (11. कुलम्; (पक्षे) वेणुः.) (12. विनयादिः; (पक्षे) रज्जुः.) बहु(13)निष्कपटद्रोही (14)बहुधान्योपघातकः। (15)रन्ध्रान्वेषी च सर्वत्र दूषको मूषको यथा।। 13 ।। F.N. (13. बहु-निष्कपट-द्रोही; (पक्षे) बहु-निष्क-पट-द्रोही इति पदच्छेदः.) (14. बहुधा-अन्योपघातकः; (पक्षे) बहु-धान्य-उपघातकः इति पदच्छेदः.) (15. दूषणान्वेषी; (पक्षे) छिद्रान्वेषी.) नौश्च दुर्जनजिह्वा च (16)प्रतिकूलविसर्पिणी। (17)परप्रतारणायैव (18)दारुणा केन निर्मिता।। 14 ।। F.N. (16. प्रतितीरम्; (पक्षे) विरुद्धम्.) (17. परेषां प्रकर्षेण तारणायः; (पक्षे) परेषां वञ्चनाय.) (18. भयंकरा; (पक्षे) काष्ठेन.) यस्मिन्वंशे(1) समुत्पन्नस्तमेव निजचेष्टितैः।(2) दूषयत्यचिरेणैव (3)घुणकीट इवाधमः।। 15 ।। F.N. (1. वेणौ; (पक्षे) कुले.) (2. स्वकर्मभिः.) (3. काष्ठवेधकः कृमिः.) स्वभावकठिनस्यास्य (4)कृत्रिमां बिभ्रतो (5)नतिम्। गुणोऽपि(6) परहिंसायै चापस्य(7) च खलस्य च।। 16 ।। F.N. (4. क्रियया निर्वृत्ताम्; (पक्षे) कटयुक्ताम्.) (5. नम्रत्वम्.) (6. मौर्वी; (पक्षे) विनयादिः.) (7. धनुषः.) अयःपिण्ड इवोत्तप्ते खलानां हृदये क्षणात्। पतिता अपि नेक्ष्यन्ते गुणास्तोयकणा इव।। 17 ।। वर्जनीयो मतिमता दुर्जनः सख्यवैरयोः। श्वा भवत्यपकाराय लिहन्नपि दशन्नपि।। 18 ।। वक्रतां बिभ्रतो यस्य गुह्यमेव प्रकाशते। कथं खलु समो न स्यात्पुच्छेन पिशुनः शुनः।। 19 ।। स्नेहेन(8) (9)भूतिदानेन कृतः स्वच्छोऽपि दुर्जनः। दर्पणश्चान्तिके तिष्ठन्करोत्येकमपि द्विधा।। 20 ।। F.N. (8. तैलेन; (पक्षे) ममतया.) (9. भस्म; (पक्षे) वैभवम्.) आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य(10) च। सोढुं तयोर्मुखाक्षेपमलमेकैव सा (11)क्षमा।। 21 ।। F.N. (10. लाङ्गलम्.) (11. पृथ्वी; (पक्षे) शान्तिः.) यथा यथैव स्नेहेन (12)भूयिष्ठमुपचर्यते।(13) धत्ते तथा तथा तापं महावैश्वानरः(14) खलः।। 22 ।। F.N. (12. बाहुल्येन.) (13. पूज्यते.) (14. अग्निः; (पक्षे) वै-श्वा-नरः इति च्छेदः) दुर्जनः कृतशिक्षोऽपि सज्जनो नैव जायते। अपि गङ्गाजलस्नानान्नाधः केशः कुशायते।। 24 ।। दह्यमानाः सुतीव्रेण नीचाः परयशोग्निना। अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते।। 25 ।। खलः सत्त्रियमाणोऽपि ददाति कलहं सताम्। दुग्धधौतोऽपि किं याति वायसः (16)कलहंसताम्।। 26 ।। F.N. (16. राजहंसत्वम्.) संत्यज्य शूर्पवद्दोषान्गुणान्गृह्णाति पण्डितः। दोषग्राही गुणत्यागी (17)पल्लोलीव हि दुर्जनः।। 28 ।। F.N. (17. चालिनी.) खलो न साधुतां याति सद्भिः संबोधितोऽपि सन्। सरित्पूरप्रपूर्णोऽपि क्षारो न मधुरायते।। 29 ।। सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः। सर्पो दशति कालेन दुर्जनस्तु पदे पदे।। 30 ।। अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः। शीलमेतदसाधूनामभ्रं (18)पारिप्लवं यथा।। 31 ।। F.N. (18. चञ्चलम्.) अशक्ताः शक्तिमात्मीयां श्लाघयन्ते च दुर्जनाः। ते भवन्त्युपहासाय महतामेव संनिधौ।। 32 ।। सर्पः क्रूरः खलः क्रूरः सर्पात्क्रूरतरः खलः। मन्त्रेण शाम्यते सर्पो न खलः शाम्यते कदा।। 33 ।। दुर्जनं प्रथमं वन्दे सज्जनं तदनन्तरम्। मुखप्रक्षालनात्पूर्वं गुदप्रक्षालनं यथा।। 34 ।। दुर्जनः सुजनो न स्यादुपायानां शतैरपि। अपानं मृत्सहस्रेण दौतं चास्यं कथं भवेत्।। 35 ।। खलास्तु कुशलाः साधु हित(1)प्रत्यूहकर्मणि। निपुणाः फणिनः प्राणानपहर्तुं निराग(2)साम्।। 36 ।। F.N. (1. विघ्नः.) (2. निरपराधानाम्.) अहो बत महत्कष्टं विपरीतमिदं जगत्। येना(3)पत्रपते साधुरसाधुस्तेन तुष्यति।। 37 ।। F.N. (3. लज्जां प्राप्नोति.) तक्षकस्य विषं दन्ते मक्षिकाया विषं शिरः। वृश्चिकस्य विषं पुच्छं सर्वाङ्गे दुर्जनो विषम्।। 38 ।। दुर्जनो नार्जवं याति सेव्यमानोऽपि नित्यशः। स्वेदनाभ्यञ्जनोपायैः श्वपुच्छमिव नामितम्।। 39 ।। वर्दनं वाथ संमानं खलानां प्रीतये कुतः। फलन्त्यमृतसेकेऽपि न पथ्यानि विषद्रुमाः।। 40 ।। दुर्जनैरुच्यमानानि वचांसि मधुराण्यपि। अकालकुसुमानीव भयं संजनयन्ति हि।। 41 ।। शतं दद्यान्न विवदेदिति विज्ञस्य संमतम्। विना हेतुमपि द्वन्द्वमेतन्मूर्खस्य लक्षणम्।। 42 ।। अहो खलभुजंगस्य विपरीतो वधक्रमः। अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते।। 43 ।। न यत्नकोटिशतकैरपि दुष्टः सुधीर्भवेत्। किं मर्दितोऽपि कस्तूर्यां लशुनो याति सौरभम्।। 44 ।। पाषाणो भिद्यते टङ्कैर्वज्रं वज्रेण भिद्यते। सर्पोऽपि भिद्यते मन्त्रैर्दुष्टात्मा नैव भिद्यते।। 45 ।। दुर्जनो दोषमादत्ते दुर्गन्धिमिव सूकरः। सज्जनश्च गुणग्राही हंसः क्षीरमिवाम्भसः।। 46 ।। अपूर्वा (4)रसनाव्यालाः खलाननविलेशयाः। कर्णमूले स्पृशन्त्यन्यं हरन्त्यन्यस्य जीवितम्।। 47 ।। F.N. (4. जिह्वारूपाः सर्पाः.) दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत्। उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्।। 48 ।। दुर्जनः प्रियवादी च नैतद्विश्वासकारणम्। मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्।। 49 ।। मनस्यन्यद्वचस्यन्यत्कार्ये चान्यद्दुरात्मनाम्। मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्।। 50 ।। (5)जीवनग्रहणे (6)नम्रा गृहीत्वा पुनरुन्नताः।(7) किं कनिष्ठाः किमु ज्येष्ठा (8)घटीयन्त्रस्य दुर्जनाः।। 51 ।। F.N. (5. उदकम्; (पक्षे) प्राणाः.) (6. अधोमुखाः; (पक्षे) विनीताः.) (7. ऊर्ध्वमुखाः; (पक्षे) उद्धताः.) (8. एकरज्जुसंबद्धघटमालारूपं `राहाट' इति प्रसिद्धम्.) बिभ्राणा गरलं कण्ठे (9)भुजंगपरिवेष्टिता। शांभवीव तनुः कस्य न वन्द्या (10)दौर्जनी सभा।। 52 ।। F.N. (9. सर्पाः; (पक्षे) जाराः.) (10. दुर्जनसंबन्धिनी.) (11)अक्षमालापवृत्तिज्ञा (12)कुशासनपरिग्रहा। ब्राह्मीव दौर्जनी संसद्वन्दनीया (1)समेखला।। 53 ।। F.N. (11. अक्षमा य आलापास्तेषां वृत्तिज्ञा; (पक्षे) अक्षमाला जपमाला तस्या अपवृत्तिर्भ्रमणं जानातीति सा.) (12. कुत्सितं यच्छासनं शिक्षा तस्य परिग्रहोऽवलम्बो यस्याः सा; (पक्षे) कुशासनं दर्भासनं तत्परिग्रहः स्वीकारो यस्य सा.) (1. समे साधौ खला; (पक्षे) मेखलया सहिता.) खलः करोति दुर्वृत्तं नूनं फलति साधुषु। दशाननोऽहरत्सीतां बन्धनं च महोदधेः।। 54 ।। कुर्वते स्वमुखेनैव (2)बहुधान्यस्य खण्डनम्। नमः पतनशीलाय मुसलाय खलाय च।। 55 ।। F.N. (2. बहुधा अन्यस्य परस्य खण्डनम्; (पक्षे) पुष्कलदान्यस्य खण्डनं चूर्णम्.) अपवादादभीतस्य समस्य गुणदोषयोः। असद्वृत्तेरहो वृत्तं दुर्विभाव्यं विधेरिव।। 56 ।। न देवाय न धर्माय न बन्धुभ्यो न चार्थिने। दुर्जनस्यार्जितं वित्तं भुज्यते राजतस्करैः।। 57 ।। मुखं पद्मदलाकारं वाचा चन्दनशीतला। हृदयं क्रोधसंयुक्तं त्रिविधं धूर्तलक्षणम्।। 58 ।। निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः। चिरं जलनिधौ मग्नो मैनाक इव मार्दवम्।। 59 ।। खलः सज्जनकार्पास(3)धक्षणैकहुताशनः। परदुःखाग्निधमनमारुतः केन वर्ण्यताम्।। 60 ।। F.N. (3. दहनम्.) (4)यशःसौरभ्यलशुनः (5)शान्तिशैत्यहुताशनः। (6)कारुण्यकुसुमाकाशः खलः सज्जनदुःखदः।। 61 ।। F.N. (4. कीर्तिरेव सौगन्ध्यं तन्नाशकत्वाल्लशुन इव। लशुनो हि कस्तूर्यादेः सौगन्ध्यं नाशयतीति प्रसिद्धिः.) (5. शान्तिरेव शैत्यं तन्नाशकत्वादग्निरिव.) (6. कारुण्यमेव कुसुमं तस्याकाशः. आकाशस्य यथा पुष्पं कदापि नोपलभ्यते तद्वत्खले कारुण्यं कदापि नोपलभ्यत इत्यर्थः.) अन्तर्मलिनदेहेन बहिराह्लादकारिणा। (7)महाकालफलेनेव के खलेन न वञ्चिताः।। 62 ।। F.N. (7. धत्तूरफलेन.) अहो (8)प्रकृतिसादृश्यं श्लेष्मणो(9) दुर्जनस्य च। मधुरैः(10) कोपमायाति कटुकेनैव शाम्यति।। 63 ।। F.N. (8. स्वभावसाम्यम्.) (9. कफस्य.) (10. साधुद्रव्यैः; (पक्षे) सुवचनैः.) ईषल्लब्दप्रवेशोऽपि स्नेहविच्छेदकारकः। कृतक्षोभो (11)नरीनर्ति खलो मन्थानदण्डवत्।। 64 ।। F.N. (11. पुनः पुनर्नृत्यति.) विवृण्वती पुरस्तैक्ष्ण्यं पृष्ठतः कुर्वती गुणम्। कर्णान्विध्यति लोकस्य सूचीवत्सूचकस्य वाक्।। 65 ।। सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता। यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः।। 66 ।। कापूरुषः कुक्कुरश्च भोजनैकपरायणः। लालितः पार्श्वमायाति वारितो न च गच्छति।। 67 ।। मालिन्यमवलम्बेत यदा दर्पणवत्खलः। तदैव तन्मुखे देयं रजो नान्या प्रतिक्रिया।। 68 ।। नीचः समुत्थितोऽवश्यमनवाप्य पराश्रयम्। छिद्रं न रतिमाप्नोति दृष्टान्तोऽत्र (12)कटीभवः।। 69 ।। F.N. (12. पुरुषव्यञ्जनम्.) दुर्जनः परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः। विध्यते वा कुशल्येन अदृष्टः कण्टको यथा।। 70 ।। यथा वृष्टिः समुद्रेषु भुक्तस्योपरि भोजनम्। एवं प्रीतिः खलैः सार्धमुत्पन्नेऽर्थेऽवसीदति।। 71 ।। क्वचित्कार्यवशान्नीचोऽप्यलं भवति नो महान्। कांस्यस्यैव हि राज्ञोऽपि दर्पणः कनकस्य न।। 72 ।। दुर्जनो दूषयत्येव सतां गुणगणं क्षणात्। मलिनीकुरुते धूमः सर्वथा विमलाम्बरम्।। 73 ।। यथा दोषो विभात्यस्य जनस्य न तथा गुणः। प्रायः कलङ्क एवेन्दोः प्रस्फुटो न प्रसन्नता।। 74 ।। संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलम्। शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः(1)।। 75 ।। F.N. (1. लोहम्.) प्रायःप्रकुप्यतितरां प्रीत्यैव प्रखलो जनः। नयनं स्नेहसंपर्कात्कालुष्यं समुपैत्यलम्।। 76 ।। प्राप्य वित्तं जडास्तूर्णं निर्वृतिं यान्ति नान्यथा। तोयमासाद्य गर्जन्ति न रिक्ताः (2)स्तनयित्नवः।। 77 ।। F.N. (2. मेघाः.) सदा खण्डनयोग्याय तुषपूर्णाशयाय च। नमोऽस्तु बहुबीजायखलायोलूखलाय च।। 78 ।। जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः। तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः।। 79 ।। अहो बत खलः पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः। स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः।। 80 ।। खलः सुजनपैशुन्ये सर्वतोऽक्षिशिरोमुखः। सर्वतःश्रुतिमांल्लोके सर्वमावृत्य तिष्ठति।। 81 ।। सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः। जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते।। 82 ।। मायामयः प्रकृत्यैव रागद्वेषमदाकुलः। महतामपि मोहाय संसार इव दुर्जनः।। 83 ।। खचित्रमपि मायावी रचयत्येव लीलया। लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः।। 84 ।। खलेन धनमत्तेन नीचेन प्रभविष्णुना। पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि।। 85 ।। ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतम्। वन्द्यास्तेऽसरलात्मानो दुर्जनाः सज्जना इव।। 86 ।। अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः। अन्यद्वचसि कण्ठेऽन्यदन्यदोष्ठपुटे स्थितम्।। 87 ।। खलेषु सत्सु निर्याता वयमर्जयितुं गुणान्। इयं सा तस्करग्रामे रत्नक्रयविडम्बना।। 88 ।। वर्धेते स्पर्धयेवोभौ संपदा शतशाखया। अङ्कुरोऽवस्करोद्भूतः पुरुषश्चाकुलोद्भवः।। 89 ।। यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिम्। तदसन्तो हसन्तोऽपि हेलयैव हि कुर्वते।। 90 ।। गुणदोषावशास्त्रज्ञः कथं विभजते जनः। किमन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु।। 91 ।। प्रायः प्रकाशतां याति मलिनः साधुबाधया। नाग्रसिष्यत चेदर्कं कोऽज्ञास्यत्सिंहिकासुतम्।। 92 ।। प्रायः परोपतापाय दुर्जनः सततोद्यतः। अवश्यकरणीयत्वान्न कारणमपेक्षते।। 93 ।। यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः। विश्रम्य तं द्रुमं हन्ति तथानीचः स्वमाश्रयम्।। 94 ।। चारुता परदारार्थं धनं लोकोपतप्तये। प्रभुत्वं साधुनाशाय खले खलतरा गुणाः।। 95 ।। परोपकारविज्ञानमात्रलाभोपजीविनाम्। दाशानामिव धूर्तानां जालाय गुणसंग्रहः।। 96 ।। करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः। दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः।। 97 ।। सत्यधर्मच्युतात् पुंसः क्रुद्धादाशीविषादिव। नास्तिकोऽपि ह्युद्विजते जनः किं पुनरास्तिकः।। 98 ।। येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः। कार्यं परोपतापित्वं ते मृत्योरपि मृत्यवः।। 99 ।। न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान्। यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः।। 100 ।। अतो हास्यतरं लोके किंचिदन्यन्न विद्यते। यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनम्।। 101 ।। अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः। नैष लाभो भुजंगेन वेष्टितो यन्न दृश्यते।। 102 ।। लुब्धः स्तब्धोऽनृजुर्मूर्खः प्रभुरेकान्तदारुणः। बहूनेष खलः साधून्मारयित्वा मरिष्यति।। 103 ।। का खलेन सह स्पर्धा सज्जनस्याभिमानिनः। भाषणं भीषणं साधुदूषणं यस्य भूषणम्।। 104 ।। मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः। दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः।। 105 ।। निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम्। चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः।। 106 ।। यथा परोपकारेषु नित्यं जागर्ति सज्जनः। तथा परापकारेषु जागर्ति सततं खलः।। 107 ।। बिभेति पिशुनान्नीचः प्रकाशनपटीयसः। न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मणः।। 108 ।। वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः। दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात्।। 109 ।। जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा। दुर्जनो यन्मृतः कुर्यात्परेभ्योऽहितमुत्तरम्।। 110 ।। यद्यदिष्टतमं तत्तद्देयं गुणवते किल। अत एव खलो दोषान्साधुभ्यः संप्रयच्छति।। 111 ।। वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः। न तु प्राणहरस्तीक्ष्णः शरवत्सफलः खलः।। 112 ।। स्वभावेनैव निशितः कृतपक्षग्रहोऽपि सन्। शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः।। 113 ।। दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते। संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति।। 114 ।। नैवात्मनो विनाशं गणयति पिशुनः परव्यसनहृष्टः। प्राप्य सहस्रविनाशं समरे नृत्यति (1)कबन्ध इव।। 115 ।। F.N. (1. अशिरस्कं कलेवरम्.) रविरपि न दहति तादृग्यादृक्संदहति वालुकानिकरः(2)। अन्यस्माल्लब्धपदो नीचः प्रायेण दुःसहो भवति।। 116 ।। F.N. (2. समूहः.) त्यक्त्वापि निजप्राणान्परहितविघ्नं खलः करोत्येव। कवले पतिता सद्यो (3)वमयति खलु मक्षिकान्नभोक्तारम्।। 117 ।। F.N. (3. वान्ति कारयति.) कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम्(4)। (5)प्रत्युत हन्तुं यतते (6)काकोदरसोदरः खलो जगति।। 118 ।। F.N. (4. निःशङ्कम्.) (5. वैपरीत्ये.) (6. सर्पबन्धुः.) नलिकागतमपि कुटिलं न भवति सरलं शुनः पुच्छम्। तद्वत्खलजनहृदयं बोधितमपि नैव याति माधुर्यम्।। 119 ।। एते स्निग्धतमा इति मा मा क्षुद्रेषु यात विश्वासम्। (7)सिद्धार्थानामेषां (8)स्नेहोऽप्य(9)श्रूणि पातयति।। 120 ।। F.N. (7. श्वेतसर्षपाणाम्; (पक्षे) सिद्धोऽर्थः कार्यं येषां ते.) (8. तैलम्; (पक्षे) स्नेहभावः.) (9. नेत्रोदकम्.) गुणिनां गुणेषु सत्स्वपि पिशुनजनो दोषमात्रमादत्ते। पुष्पे फले विरागी (10)क्रमेलकः कण्टकौघमिव।। 121 ।। F.N. (10. उष्ट्रः.) सुजनानामपि हृदयं पिशुनपरिष्वङ्गलिप्तमिह भवति। पवनः परागवाही रथ्यासु(11) वहन्रजस्व(12)लो भवति।। 122 ।। F.N. (11. वीथीषु.) (12. रजोयुक्तः.) परिपूर्णेऽपि तटाके काकः कुम्भोदकं पिबति। अनुकूलेऽपि कलत्रे नीचः परदारलम्पटो भवति।। 123 ।। दुर्जनदूषितमनसां पुंसां सुजनेऽपि नास्ति विश्वासः। बालः पयसा दग्धो दध्यति (13)फूत्कृत्य भक्षयति।। 124 ।। F.N. (13. फूत्कारं कृत्वा.) विषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः। यदयं (14)नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः।। 125 ।। F.N. (14. नकुल-द्वेषी; (पक्षे) न कुल-द्वेषी.) (15)अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा(16) धीः। (17)तिमिरे हि(18) कौशिकानां रूपं प्रतिपद्यते दृष्टिः।। 126 ।। F.N. (15. अत्यन्तमलदूषिते.) (16. पूर्णा.) (17. तमसि.) (18. घूकानाम्.) लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति। भूमिरजो रथ्यादावुत्थापकमेव संवृणुते।। 127 ।। उपकृतमनेन सुहृदयमित्यसतामस्ति न क्वचिदपेक्षा। होतुः स्वहस्तमाश्रितमुद्वृत्तोऽग्निर्दहत्येव।। 128 ।। परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः। सद्वृत्तवित्तहरणे बाहुसहस्रार्जुनः पिशुनः।। 129 ।। परिशुद्दामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते।(19) (20)पवनाशिनोऽपि भुजगाः परोपतापं न मुञ्चन्ति।। 130 ।। F.N. (19. व्यथां करोति.) (20. वायुभक्षकाः.) प्रेरयति परमनार्यः शक्तिविहीनोऽपि जगदभिद्रोहे। ते जयति शस्त्रधारां स्वयमसमर्था शिला छेत्तुम्।। 131 ।। शिरसि निहितोऽपि नित्यं यत्नादपि सेवितो (1)बहुस्नेहैः। तरुणीकच इव नीचः कौटिल्यं नैव विजहाति।। 132 ।। F.N. (1. बहुप्रकारैः स्नेहैः सुगन्धतैलादिभिः; (पक्षे) बह्व्या प्रीत्या.) व्योम्नि स वासं कुरुते चित्रं निर्माति सुन्दरं पवने। रचयति रेखाः सलिले चरति खले यस्तु सत्कारम्।। 133 ।। अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः। परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव।। 134 ।। मृद्धटवत्सुखभेद्यो (2)दुःसंधानश्च दुर्जनो भवति। सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशुसंधेयः।। 135 ।। F.N. (2. दुःखेन संधातुं शक्यः.) मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम्। (3)लुब्धकधीवरपिशुना (4)निष्कारणवैरिणो जगति।। 136 ।। F.N. (3. व्याधः.) (4. निष्कारणशत्रवः.) रे खल तव खलु चरितं विदुषामग्रे विविच्य वक्ष्यामि। अथवालं पापात्मन्कृतया कथयापि ते हतया।। 137 ।। विध्व(5)स्तपरगुणानां भवति खलानामतीव मलिनत्वम्। अन्तरितशशिरुचामपि (6)सलिलमुचां (7)मलिनिमाभ्यधिकः।। 138 ।। F.N. (5. नाशिताः.) (6. मेघानाम्.) (7. मालिन्यम्.) परगुह्य(8)गुप्तिनिपुणं (9)गुणमयमखिलैः समीहितं नितराम्। ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः।। 139 ।। F.N. (8. गुह्यगोपने निपुणम्.) (9. तन्तुप्रचुरम्; (पक्षे) दयादाक्षिण्यादिप्रचुरम्.) आश्लेषो बालानां भवति खलानां च संभेदः।। 140 ।। F.N. (10. दूरे स्थापितं हृदयं येन (पक्षे) दूरे स्थापितमन्तःकरणं येन.) (11. अन्तःकरणविषयीभूतम्; (पक्षे) मन्त्रादि.) (12. भीतिः; (पक्षे) विश्वासाभावः.) धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति। काकानामभिषेकेऽकारणतां (13)वृष्टिरनुभवति।। 141 ।। F.N. (13. काकैः स्नाने कृते वृष्टिर्न भवतीति वृद्धव्यवहारः.) यद्वीक्ष्यते खलानां माहात्म्यं क्वापि दैवयोगेन। काकानामिव शौक्ल्यं तदपि हि न चिरादनर्थाय।। 142 ।। यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेव परमेति। तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम।। 143 ।। (14)वंशावलम्बनं(15) यद्यो विस्तारो(16) गुणस्य(17) या च नतिः। तज्जालस्य खलस्य च निजा(18)ङ्कसुप्तप्रणाशाय।। 144 ।। F.N. (14. कुलस्य; (पक्षे) वेणोः.) (15. जन्यत्वम्; (पक्षे) आश्रितत्वम्.) (16. आधिक्यम्; (पक्षे) दैर्घ्यम्.) (17. पाण्डित्यशौर्यादेः; (पक्षे) रज्जोः.) (18. विस्वस्तनाशायेत्यर्थः.) (19)सुगृहीतमलिनपक्षा (20)लघवः (21)परभेदिनस्तीक्ष्णाः। (22)पुरुषा अपि विशिखा अपि (1)गुणच्युताः कस्य न भयाय।। 145 ।। F.N. (19. सम्यग्गृहीतो दुष्टानां पक्षोऽङ्गीकारो यैः; (पक्षे) झटिति निष्कासनानर्हाः. श्यामपक्षवन्त इत्यर्थः.) (20. नीचाः; (पक्षे) अल्पपरिमाणवन्तः.) (21. परान् भेदयन्ति ते. अन्येषां परस्परभेदजननेन कलहप्रवर्तका इत्यर्थः; (पक्षे) इतरच्छेदकारकाः) (22. क्रूरकर्माणः; (पक्षे) यथाश्रुतम्.) (1. साधुत्वादिगुणहीनाः; (पक्षे) ज्यायाश्च्युताः.) (2)स्वकपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि। द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि।। 146 ।। F.N. (2. स्वस्य गण्डस्थलेन प्रकटीकृतम्. दानस्य तत उत्पत्तेरिति भावः; (पक्षे) स्वमुखेनाभिहितम्. एवं मया दानं कृतमिति.) संतापमोहकम्पान् संपादयितुं निहन्तुमपि जन्तून्। सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव।। 147 ।। अर्थग्रहणे न तथा व्यथयति कटुकूजितैर्यथा पिशुनः। रुधिरादानादधिकं दुनोति कर्णे क्व(3)णन्म(4)शकः।। 148 ।। F.N. (3. गुणगुणेति शब्दं कुर्वन्.) (4. मधुमक्षिका; (पक्षे) नीचः.) क्षुद्रोद्भवस्य (5)कटुतां प्रकटयतो विदधतश्च (6)मदमुच्चैः। मधुनोऽधमपुरुषस्य च गरिमा लघिमा च भेदाय।। 149 ।। F.N. (5. रूक्षताम्; (पक्षे) कटुभाषिताम्.) (6. उन्मादम्; (पक्षे) गर्वम्.) त्यजति च गुणान्सुदूरं (7)तनुमपि दोषं निरीक्ष्य गृह्णाति। मुक्त्वालंकृतकेशान्यूकामिव वानरः पिशुनः।। 150 ।। F.N. (7. सूक्ष्मम्.) दोषा(8)लोकननिपुणाः परुषगिरो दुर्जनाश्च घूकाश्च। दर्शनमपि भयजननं येषामनिमित्तपिशुनानाम्।। 151 ।। F.N. (8. दूषणानि; (पक्षे) रात्रिः.) पिशुनत्वमेव विद्या परदूषणमेव भूषणं येषाम्। परदुःखमेव सौख्यं शिव शिव ते केन वेधसा सृष्टाः।। 152 ।। हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सुजनम्। दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम्।। 153 ।। अन्यस्य लगति कर्णे जीवितमन्यस्य हरति बाण इव। हृदयं दुनोति पिशुनः कण्टक इव पादलग्नोऽपि।। 154 ।। स्वरसेन बध्नतां करमादाने कण्टकोत्करैस्तुदताम्। पिशुनानां पनसानां कोशाभोगोऽप्यविश्वास्यः।। 155 ।। वंशे घुण इव न विशति दोषो रसभाविते सतां मनसि। रसमपि तु न प्रतीच्छति बहुदोषः संनिपातीव।। 156 ।। परपरितापनकुतुकी गणयति नात्मीयमपि तापम्। परहतिहेतोः पिशुनः संदंश इव स्वपीडनं सहते।। 157 ।। सगुणापि हन्त विगुणा भवति खलास्याद्विचित्रवर्णापि। आखुमुखादिव शाटी पदपरिपाटी कवेः कापि।। 158 ।। कतिपयदिनपरमायुषि मतकारिणि यौवने दुरात्मानः। विदधति तथापराधं जन्मैव यथा वृथा भवति।। 159 ।। दुश्चरितैरेव निजैर्भवति दुरात्मा विशङ्कितो नित्यम्। दर्शनपथमापन्नं पन्नगकुलमाकुलीभवति।। 160 ।। स्वयमपि (9)भूरिच्छि(10)द्रश्चापलमपि (11)सर्वतोमुखं तन्वन्। तित(12)उस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः(1)।। 161 ।। F.N. (9. बहुवाच्यः; (पक्षे) बहुरन्ध्रः.) (10. मौखर्यम्. (पक्षे) चापल्यम्.) (11. सकलजनसमक्षम्; (पक्षे) सर्वदिग्विषयम्.) (12. चालनी.) (1. निर्णये; (पक्षे) स्वीकारे.) पिशुनः खलु सुजनानां खलमेव पुरो निधाय जेतव्यः। कृत्वा ज्वरमात्मीयं जिगाय बाणं रणे विष्णुः।। 162 ।। वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः। कं भेदयन्ति न सखे खलाश्च गणिकाकटाक्षाश्च।। 163 ।। कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय। यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि।। 164 ।। आचरति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान्। तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरताम्।। 165 ।। नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने। नष्टो गुणोऽगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे।। 166 ।। रोगोऽण्डजोऽङ्कुरोऽग्निर्विषमश्वतरो घुणाः क्रिमयः। प्रकृतिकृतघ्नश्च नरः स्वाश्रयमविनाश्य नैधन्ते।। 167 ।। आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने। खलसंगतस्य कथयत यदि सुस्थितमस्ति किञ्चिदपि।। 168 ।। परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु। कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भनिरतेषु।। 169 ।। अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान्। बालदन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम्।। 170 ।। लब्धोदयोऽपि हि खलः प्रथमं स्वजनं नयति सुपरितापम्। उद्गच्छन्दवदहनो जन्मभुवं दारु निर्दहति।। 171 ।। अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः। सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति।। 172 ।। प्रखला एव गुणवतामाक्रम्य धुरं पुरः प्रकर्षति। तृणकाष्ठमेव जलधेरुपरि प्लवते न रत्नानि।। 173 ।। महतां यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते। लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरुते।। 174 ।। सह वसतामप्यसतां जलरुहलजलवद्भवत्यसंश्लेषः। दूरेऽपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति।। 175 ।। साधयति यत्प्रयोजनमत्रस्तत्तस्य काकतालीयम्। दैवात्कथमप्यक्षरमुत्किरति घुणोऽपि काष्ठेषु।। 176 ।। प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते। पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण।। 177 ।। परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये। यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय।। 178 ।। अतिसत्कृता अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम्। शिरसा महेश्वरेणापि ननु धृतो वक्र एव शशी।। 179 ।। वायुरिव खलजनोऽयं प्रायः पररूपमेति संपर्कात्। सन्तस्तु रविकरा इव सदसद्योगेऽप्यसंश्लिष्टाः।। 180 ।। दूरेऽपि परस्यागसि पटुर्जनो नात्मनः समीपेऽपि। स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति।। 181 ।। साधुष्वेवातिरामरुंतुदाः स्वां विवृण्वते वृत्तिम्। व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते।। 182 ।। अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेऽत्यर्थम्। कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति।। 183 ।। स्वगुणानिव परदोषान्वक्तुं न सतोऽपि शक्नुवन्ति बुधाः। स्वगुणानिव परदोषानसतोऽपि खलास्तु कथयन्ति।। 184 ।। कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि। तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुताम्।। 185 ।। प्रकृतिखलत्वादसतां दोष इव गुणोऽपि बाधते लोकान्। विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति।। 186 ।। मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः। न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः।। 187 ।। उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः। अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम्।। 188 ।। न परं फलति हि किंचित्खल एवानर्थमावहति यावत्। मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे।। 189 ।। स्वार्थनिरपेक्ष एव हि परोपघातोऽसतां व्यसनमेव। अशनायोदन्या वा विरमति फणिनो न दन्दशतः।। 190 ।। एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्चैव। व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च।। 191 ।। शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम्। धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम्।। 192 ।। प्रारम्भतोऽतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनम्। महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम।। 193 ।। ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते। उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः।। 194 ।। अगुणकणो गुणराशिर्द्वयमपि दैवेन खलमुखे पतितम्। प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः।। 195 ।। तस्मिन्गतार्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे। अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय।। 196 ।। परितोषयिता न कश्चन स्वगतो यस्य गुणोऽस्ति देहिनः। परदोषकथाभिरल्पकः(1) स्वजनं तोषयितुं किलेच्छति।। 197 ।। F.N. (1. तुच्छः.) (2)सहजान्धदृशः (3)स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः। (4)स्वगुणोच्चगिरो (5)मुनिव्रताः (6)परवर्णग्रहणेष्वसाधवः।। 198 ।। F.N. (2. स्वाभाविकी अन्धा अपश्यन्ती दृग्येषां ते.) (3. स्वदोषे.) (4. आत्मप्रशंसायां प्रगल्भवाच इत्यर्थः.) (5. मौनव्रतिनः.) (6. परस्तुतिवचनेषु.) सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः। सहसैव समुद्गिरन्त्यमी क्षपयन्त्येव हि तन्मनीषिणः।। 199 ।। उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः। असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः।। 200 ।। परितप्यत एव नोत्तमः परितप्तोऽप्यपरः (1)सुसंवृतिः। परवृद्धिभिराहितव्यथः(2) स्फुट(3)निर्भिन्नदुराशयोऽधमः।। 201 ।। F.N. (1. शोभना संवृतिः परितापगोपनं यस्य सः.) (2. उत्पादितसंतापः.) (3. स्फुटं निर्भिन्नः प्रकाशितो दुराशयः परशुभद्वेषलक्षणो दुरभिप्रायो यस्य सः.) (4)अनिराकृततापसंपदं (5)फलहीनां (6)सुमनोभिरुज्झिताम्। खलतां (7)खलतामिवा(8)सतीं प्रतिपद्येत कथं बुधो जनः।। 202 ।। F.N. (4. अनिराकृतानिवारिता तापसंपत्तापातिशयो यया ताम्; (पक्षे) संतापजननैकस्वभावादपरत्रासतश्छायाविरहात्.) (5. इहामुत्र चोपकारशून्याम्; (पक्षे) सर्वार्थरहिताम्.) (6. बुधैरुज्झिताम्; (पक्षे) पुष्पैर्वर्जिताम्.) (7. खस्य लताम्. गगनलतिकामित्यर्थः.) (8. दुष्टाम्; (पक्षे) निरुपाख्याम्.) अपि वेत्ति षडक्षराणि चेदुपदेष्टुं (9)शितिकण्ठमिच्छति। वसनाशनमात्रमस्ति (10)चेद्धनदादप्यतिरिच्यते खलः।। 203 ।। F.N. (9. शिवम्.) (10. कुबेरात्.) अहमेव गुरुः(11) सुदारुणानामिति(12) हालाहल मा स्म तात दृप्यः(13)। ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्।। 204 ।। F.N. (11. श्रेष्ठः.) (12. अतितीव्राणाम्.) (13. गर्वोद्धतो मा भव.) वदने विनिवेशिता भुजङ्गी पिशुनानां (14)रसनामिषेण धात्रा। अनया कथमन्यथावलीढा नहि जीवन्ति जना मनागमन्त्राः।। 205 ।। F.N. (14. जिह्वाच्छलेन.) अमरैरमृतं न पीतमब्धेर्न च हालाहलमुल्बणं हरेण। विधिना निहितं खलस्य वाचि द्वयमेतद्बहिरेकमन्तरन्यत्।। 206 ।। वृहति विषधरा(15)न्पटीरजन्मा(16) शिरसि मषीपटलं दधाति दीपः। विधुरपि भजतेतरां कलङ्कं पिशुनजनं खलु बिभ्रति क्षितीन्द्राः।। 207 ।। F.N. (15. सर्पान्.) (16. चन्दनः.) मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति। अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव।। 208 ।। प्रकटमपि न संवृणोति दोषं गुणलवलम्पट एव (17)साधुवर्गः। अतिपरुषरुषं विनापि दोषैः पिशुनशुनां रुषतां प्रयाति कालः।। 209 ।। F.N. (17. शास्त्रवित्.) अन्तर्वाणिं मन्यमानः खलोऽयं पौरो(18)भाग्यं (19)सूक्तिमुक्तासु धत्ते। (20)सर्वानन्दिन्यङ्गके कामिनीना(21)मीर्मं (22)मार्गत्येष वै (23)बम्भरालिः।। 210 ।। F.N. (18. दोषैकदृक्त्वम्.) (19. सूक्तय एव मुक्ताफलानि तासु.) (20. सर्वेषामाह्लादके.) (21. व्रणम्.) (22. शोधयति.) (23. मक्षिका.) बोधितोऽपि बहुसूक्तिविस्तरैः किं खलो जगति सज्जनो भवेत्। स्नापितोऽपि बहुशो नदीजलैर्गर्दभः किमु हयो भवेत्क्वचित्।। 211 ।। विद्यया विमलयाप्यलंकृतो दुर्जनः (1)सदसि मास्तु कश्चन। साक्षरा हि विपरीततां गताः केवलं जगति तेऽपि राक्षसाः।। 212 ।। F.N. (1. सभायाम्.) दोषपोषमभियाति परं यो बाधमेति बहुसज्जनयोगात्। संमतौ विमतिमात्रसहायो दुर्जनो भ्रम इवातिचकास्ति।। 213 ।। (2)उन्नतं पदमवाप्य यो (3)लघुर्हेलयैव स पतेदिति ब्रुवन्। शैलशेखरगतः (4)पृषद्गणश्चा(5)रुमारुतधुतः(6) पतत्यधः(7)।। 214 ।। F.N. (2. उत्कर्षम्; (पक्षे) उच्चस्थानम्.) (3. अल्पबुद्धिः; (पक्षे) अल्पपरिमाणः.) (4. अम्बुकणसमुदायः.) (5. मन्देन.) (6. कम्पितः.) (7. निरर्थकविरोधः.) (8)भग्नकुम्भशकलेन वै मलं बालकस्य जननी व्यपोहति। तद्वदोष्ठवदनेन दुर्जनो मातृतः शतगुणाधिको भवेत्।। 215 ।। F.N. (8. भिन्नशरावखण्डेन.) एवमेव नहि जीव्यते खलात्तत्र का नृपतिवल्लभे कथा। पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः।। 216 ।। अकरुणत्वम(9)कारणविग्रहः परधने परयोषिति च (10)स्पृहा। सुजनबन्धुजनेष्व(11)सहिष्णुता (12)प्रकृतिसिद्धमिदं हि दुरात्मनाम्।। 217 ।। F.N. (9. निरर्थकविरोधः.) (10. इच्छा.) (11. असहनशीलता.) (12. स्वभावसिद्धम्.) इतरदेव बहिर्मुखमुच्यते हृदि तु यत्स्फुरतीतरदेव तत्। चरितमेतदधीरवितारकं धुरि पयः प्रतिबिम्बमिवासताम्।। 218 ।। क्व पिशुनस्य गतिः प्रतिहन्यते दशति दृष्टमपि श्रुतमप्यसौ। अतिसुदुष्करमव्यतिरिक्तदृक्छ्रुतिभिरप्यथ दृष्टिविषैरिदम्।। 219 ।। नमः खलेभ्यः क इवाथवा न तानलं नमस्येदिह यो जिजीविषुः। विनैव ये दोषमृषिप्रकाण्डवन्नयन्ति शापेन रसातलं नरान्।। 220 ।। अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते। विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे।। 221 ।। तथारिभिर्न व्यथते शिलीमुखैर्हतो दिगन्ते हृदये न दूरतः। यथा कलानां कुधियां दुरुक्तिभिर्दिवानिशं तप्यति मर्मताडितः।। 222 ।। गुणापवादेन तदन्यरोपणाद्भृशाधिरूढस्य समञ्जसं जनम्। द्विधेव कृत्वा हृदयं निगूहतः स्फुरन्नसाधोर्विवृणोति वागसिः।। 223 ।। न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः। भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षो मधुरत्वमेति।। 224 ।। न लज्जते सज्जनवर्जनीयया भुजंगवक्रक्रिययापि दुर्जनः। धियं कुमायासमयाभिचारिणीं विदग्धतामेव हि मन्यते खलः।। 225 ।। समर्पिताः कस्य न तेन दोषा हठाद्गुणा वा न हृताः खलेन। तथापि दोषैर्न वियुज्यतेऽसौ स्पृष्टोऽपि नैकेन गुणेन चित्रम्।। 226 ।। आराध्यमानो बहुभिः प्रकारैर्नाराध्यते नाम किमत्र चित्रम्। अयं त्वपूर्वः प्रतिभाविशेषो यत्सेव्यमानो रिपुतामुपैति।। 227 ।। विद्वानुपालम्भमवाप्य दोषान्निवर्ततेऽसौ परितप्यते च। ज्ञातस्तु दोषो मम सर्वथेति पापो जनः पापतरं करोति।। 228 ।। विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय। खलस्य साधोर्विपरीतमेतज्ज्ञानाय दानाय च रक्षणाय।। 229 ।। (1)सद्वंशजातं (2)गुणको(3)टियुक्तं धनुः कथं पार्थिववामहस्ते। शरः परप्राणविहारदक्षः सपक्षपातोऽप्यधमो गरीयान्।। 230 ।। F.N. (1. वेणुः; (पक्षे) कुलम्.) (2. मौर्वी; (पक्षे) विद्याविनयादिः.) (3. अग्रम्; (पक्षे) संख्याविशेषः.) दृष्टो वा सुकृतशतोपलालितो वा श्लिष्टो वा व्यसनशताभिरक्षितो वा। दौःशील्याज्जनयति नैव जात्वसाधुर्विस्रम्भं भुजग इवाङ्कमध्यसुप्तः।। 231 ।। एकः खलोऽपि यदि नाम भवेत्सभायां मोघीकरोति विदुषां निखिलप्रयासम्। एकापि पूर्णमुदरं मधुरैः पदार्थैरालोड्य रेचयति हन्त न मक्षिका किम्।। 232 ।। हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम्। व्यालाधिपं च यतते परिरब्धुमद्धा यो दुर्जनं वशयितुं कुरुते (4)मनीषाम्।। 233 । F.N. (4. मतिम्.) ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मसदृशामलकाः खलाश्च। नीचाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामपि न त्यजन्ति।। 234 ।। प्राक्पादयोः पतति खादति पृष्ठमांसं कर्णे कलं किमपि रैति(5) शनैर्विचित्रम्। छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः सर्वं खलस्य चरितं मशकः करोति।। 235 ।। F.N. (5. शब्दं करोति.) हित्वा मदं सममसज्जनसज्जनौ तौ वन्दे नितान्तकुटिलप्रगुणस्वभावौ। एकं भिया निरभिसंहितवैरिभावं प्रीत्या परं परमनिर्वृतिपात्रभूतम्।। 236 ।। पादाहतोऽपि दृढदण्डसमाहतोऽपि यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः। हर्षादिवैष पिशुनोऽत्र मनुष्यधर्मा कर्णे परं स्पृशति हन्त्यपरं समूलम्।। 237 ।। (6)उद्भासिताखिलखलस्य (7)विशृङ्खलस्य प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः। दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमाप्यते कैः।। 238 ।। F.N. (6. आविष्कृतसकलदुष्टस्य.) (7. अमर्यादस्य.) संवर्धितोऽपि भुजगः पयसा न वश्यस्तत्पालकानपि निहन्ति बलेन सिंहः। दुष्टः परैरुपकृतस्तदनिष्टकारी विश्वासलेश इह नैव बुधैर्विधेयः।। 239 ।। कस्तूरिकां तृणभुजामट(8)वीमृगाणां निक्षिप्य नाभिषु चकार च तान्वधार्हान्। मूढो विधिः सकलदुर्जनलोलजिह्वामूले स्म निक्षिपति चेत्सकलोपकारः।। 240 ।। F.N. (8. वनम्.) रूक्षं विरौति परिकुप्यति निर्निमित्तं स्पर्शेन दूषयति वारयति प्रवेशम्। लज्जाकरं दशति नैव च तृप्यतीति कौलेयकस्य च खलस्य च को विशेषः।। 241 ।। युक्तं यया किल निरन्तरलब्धवृत्तेरस्याभिमानतमसः प्रसरं निरोद्धुम्। विद्वत्तया जगति तामवलम्ब्य केचित्तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यम्।। 242 ।। प्रायः स्वभावमनिलो महतां समीपे तिष्ठन्खलः प्रकुरुतेऽर्थिजनोपघातम्। शीलार्दितैः सकललोकसुखावहोऽपि धूमे स्थिते नहि सुखेन निषेव्यतेऽग्निः।। 243 ।। धूमः पयोधरपदं कथमप्यवाप्य वर्षाम्बुभिः शमयति ज्वलनस्य तेजः। दैवादवाप्य कलुषप्रकृतिर्महत्त्वं प्रायः स्वबन्धुजनमेव तिरस्करोति।। 244 ।। नाश्चर्यमेतदधुना हतदैवयोगादुच्चैः स्थितिर्यदधमो न महानुभावः। रथ्याकलङ्कशतसंकरसंकुलोऽपि पृष्ठे भवत्यवकरो न पुनर्निधानम्।। 245 ।। बिसमलमशनाय स्वादु पानाय तोयं शयनमवनिपृष्ठे वल्कले वाससी च। नवधनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयमनुमन्तुं नोत्सहे दुर्जनानाम्।। 246 ।। मलयभुवि विरूढश्चन्दनेनाभिवृद्धो न भजति किल वेणुः सौरभं चन्दनस्य। तदिह नहि विचित्रं सर्वदोषाकराणां नहि भवति खलानां साधुतागन्धलेशः।। 247 ।। हसति लसति हर्षात्तीव्रदुःखे परेषां स्खलति गलति मोहादात्मनः क्लेशलेशे। नदति वदति निन्द्यं मानिनां किं च नीचः परुषवचनमल्पं श्रावितो हन्तुमेति।। 248 ।। दिगन्ते खेलन्ती सरसहृदयानन्दजननी मया नीता दुष्टप्रचुरनगरीं कापि कविता। अकस्मादुन्मीलत्खलवदनवल्मीकरसनाभुजंगीदष्टाङ्गी शिव शिव समाप्तिं गतवती।। 249 ।। अभूदम्भोराशेः सह वसतिरासीत्कमलया गुणानामाधारो नयनफलमिन्दुः प्रथयति। कथं सिंहीसूनुस्तमपि तुदति प्रौढदशनैर्गुणानामास्वादं पिशुनरसना किं रसयति।। 250 ।। वृथा दुग्धोऽनड्वान्स्तनभरनता गौरिति चिरं परिष्वक्तः षण्ढो युवतिरिति लावण्यसहिता। कृता वैदूर्याशा विकचकिरणे काचशकले मया मूढेन त्वां कृपणमगुणज्ञं प्रणमताम्।। 251 ।। स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा। शरः प्राप्नोत्येतान्हृदयपथसंस्थोऽपि धनुष ऋजोर्वक्त्राश्लेषाद्भवति खलु सुव्यक्तमशुभम्।। 252 ।। गुणानां सा शक्तिर्विपदमनुबध्नन्ति यदमी प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत्। विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ।। 253 ।। अवेक्ष्य स्वात्मानं विगुणमपरानिच्छति तथा फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः। निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततोऽप्यहो नीचे रम्या सगुणविजिगीषा विधिकृता।। 254 ।। न विषममृतं कर्तुं शक्यं प्रयत्नशतैरपि त्यजति कटुतां न स्वां निम्बः स्थितोऽपि पयोह्रदे। गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः।। 255 ।। यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने न हि परयशो निन्दाव्याजैरलं परिमार्जितुम्। विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथो दिनकरकरान्पाणिच्छत्रैर्नदञ्श्रममेष्यसि।। 256 ।। शमयति यशः क्लेशं सूते दिशत्यशिवां गतिं जनयति जनोद्वेगायासं नयत्युपहास्यताम्। भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं क्षिपति सकलं कल्याणानां कुलं खलसंगमः।। 257 ।। (1)जिह्मो लोकः कथयति पुरा हन्त हित्वा गुणौघानम्भः क्षारं गुणगणनिधेस्तस्य रत्नाकरस्य। विश्वे छिद्रानुसरणसमारूढसर्वेन्द्रियाणां दोषे दृष्टिः पिशुनमनसां नानुरागो गुणेषु।। 258 ।। F.N. (1. कुटिलः.) सन्तः सच्चरितोदयव्यसनिनः (2)प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा। (3)अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः (4)प्राकृतः।। 259 ।। F.N. (2. स्वेच्छाचरणनिरोधो येषां ते.) (3. अनिपुणमतिः.) (4. नीचः.) या लोभात्सविधे(5) खलस्य सुरसा वाणी बुधैर्नीयते नो जानाति स तामचेतनतया सैव स्वयं लीयते। भर्तुः स्नेहचयात्प्रविश्य दहने भस्मीभवत्यङ्गना गाढालिङ्गनतत्परेण मनसा प्रेतो न वेत्ति प्रियाम्।। 260 ।। F.N. (5. अन्तिके.) नागच्छन्नुपहूयते न वचनोत्थानासनैः पूज्यते नो पृच्छन्ननुभाष्यते न च दृशा सान्द्रादरं वीक्ष्यते। ईर्ष्यावेशकषायिते हृदि घृणालेशोऽपि न स्पृश्यते किं त्वेकः प्रवदन्समञ्जसमपि प्राज्ञः शठैर्हस्यते।। 261 ।। दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः। अन्तर्भूतविषो बहिर्मधुमयश्चातीव (6)मायापटुः को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः।। 262 ।। F.N. (6. कपटपटुः.) जाड्यं (7)ह्रीमति गण्यते (8)व्रतरुचौ दम्भः शुचौ कैतवं(9) शूरे निर्घृणता(10) (1)मुनौ विमतिता (2)दैन्यं प्रियालापिनि। तेजस्विन्य(3)वलिप्तता (4)मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः।। 263 ।। F.N. (7. लज्जावति.) (8. व्रतेषु रुचिः प्रीतिर्यस्य तस्मिन्.) (9. शाठ्यम्.) (10. निर्दयता.) (1. मननशीले.) (2. दीनत्वम्.) (3. सगर्वता.) (4. वाचालत्वम्.) (5)पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै (6)सृणिः। इत्थं तद्बुवि नास्ति यस्य विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि (7)भग्नोद्यमः।। 264 ।। F.N. (5. नौका.) (6. अङ्कुशः.) (7. भग्नप्रयत्नः.) धातस्तात तदैव दूषणमिदं यन्नाम कस्तूरिका (8)कान्तारान्तरचारिणां तृणभुजां यन्नाभिमूले कृता। यद्येवं प(9)शुनस्य हन्त (10)रसनामूलेऽकरिष्यस्तदा (11)प्रायासेन विनाभविष्यदतुला कीर्तिश्च निर्दोषता।। 265 ।। (8. दुर्गममार्गसंचारिणाम्.) (9. सूचकस्य.) (10. जिह्वामूले.) (11. प्रकृष्टेन यत्नेन.) एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये। तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे।। 266 ।। नारीणां वचनेन कर्म कुरुते दीनं वचो भाषते नालस्यं विजहापि तिग्मकिरणे प्रौढे समुत्तिष्ठति। किंचित्क्वापि न साहसं वितनुते देहे चिरं दूयते नो वा विन्दति पौरुषं कुपुरुषः कोऽप्येव निर्मीयताम्।। 267 ।। वक्रत्वं ननु कुन्तलादिव मुखे तैक्ष्णं कटाक्षादिव क्रूरत्वं कुचमण्डलादिव सुनर्घृण्यं स्वचित्तादिव। मालिन्यं नयनाञ्जनादिव किलाधैर्यं स्वभावादिव स्वैरण्यैव सुशिक्षितोऽसि खल किं जातोऽस्यतोऽरुंतुदः।। 268 ।। वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः। तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर्दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते।। 269 ।। कस्त्वं भद्र (12)खलेश्वरोऽहमिह किं घोरे वने स्थीयते (13)शार्दूलादिभिरेव (14)हिंस्रपशुभिः (15)खाद्योऽहमित्याशया। कस्मात्कष्टमिदं त्वया व्यवसितं मद्देहमांसाशिनः प्रत्युत्पन्ननृमांसभक्षणधियस्ते घ्नन्तु सर्वान्नरान्।। 270 ।। F.N. (12. खलराजः.) (13. व्याघ्रादिभिः.) (14. घातकपशुभिः.) (15. भक्षणीयः.) भिक्षो मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना मद्यं चापि तव प्रियं प्रियमहो वाराङ्गनाभिः सह। वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो नष्टस्य कान्या गतिः।। 271 ।। वेश्यावेश्मसु सीधुगन्धललनावक्त्रासवामोदितैर्नीत्वा निर्भरमन्मथोत्सवसुखैरुन्निद्रचन्द्राः क्षपाः। सर्वज्ञा इति दीक्षिता इति चिरात्प्राप्ताग्निहोत्रा इति ब्रह्मज्ञा इति तापसा इति दिवा धूर्तैर्जगद्वञ्च्यते।। 272 ।। वृत्तिं स्वां बहु मन्यते हृदि शुचं धत्तेऽनुकम्पोक्तिभिर्व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः। गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः।। 273 ।। पाकश्चेन्न शुभस्य मेऽद्य तदसौ प्रागेव नादात्किमु स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम्। मत्तो रन्ध्रदृशोऽस्य भीर्यदि न तल्लुब्धः किमेष त्यजेदित्यन्तः पुरुषोऽधमः कलयति प्रायः कृतोपक्रियः।। 274 ।। साश्चर्यं युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं याञ्चोत्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः। ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिचारं यशः सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं कलेः।। 275 ।। वर्णस्थं गुरुलाघवं न गणयत्याशङ्कते न क्वचिद्रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः। कष्टं नायशसो बिभेति महतो नैवापशब्दान्तरान्मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरस्य तुल्यक्रियाः।। 276 ।। वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवाञ्छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान्। गुह्यानि प्रकटीकरोति घटयन्यत्नेन वैराशयं ब्रूते शीघ्रमवाच्यमुज्झति गुणान् गृह्णाति दोषान्खलः।। 277 ।। कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं तन्नम्राङ्गतया वदन्ति करुणं यस्मात्त्रपावान्भवेत्। श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृद्ये केचिन्ननु शाठ्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः।। 278 ।। भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर्गोष्ठश्वा स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटम्। पिण्डीशूरतया विटश्च पटुतां भूभृद्गृहे गाहते गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोऽन्यत्र ते।। 279 ।। भिक्षो कन्था श्लथा ते नहि शफरिवधे जालमश्नासि मत्स्यांस्ते वै मद्योपदंशाः पिबसि मधु समं वेश्यया यासि वेश्याम्। दत्त्वाङ्घ्रिं मूर्ध्न्यरीणां तव किमु रिपवो भित्तिभेत्तास्मि येषां चोरोऽसि द्यूतहेतोस्त्वयि सकलमिदं नास्ति नष्टे विचारः।। 280 ।। दैवादप्युत्तमानामपहरति यदा दुर्जनो वा कथंचिन्मानं नाप्नोति तेषामनुजनितगुणानेव कुत्राधिकत्वम्। स्वर्भानुर्भानवीयान्हरति यदि पुनः शीतरश्मेर्मरीचीन्ब्रह्माण्डस्येह खण्डे तदपि नरपते किं ग्रहेशत्वमेति।। 281 ।। हे पक्षिन्नागतस्त्वं कुत इह रसकस्तत्कियद्भो विशालं किं मद्धाम्नोऽपि बाढं तदतिशठ महापाप मा ब्रूहि मिथ्या। इत्थं कूपोदरस्थः शपति तटगतं दर्दुरो राजहंसं नीचः प्रायः शठार्थो भवति हि विषमो नापराधेन हृष्टः।। 282 ।। आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः। भेकः पारं यियासुर्भुजगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा।। 283 ।। <लक्ष्मीस्वभावः।> या स्वसद्मनि पद्मेऽपि (1)संध्यावधि विजृम्भते(2)। (3) इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम्(4)।। 1 ।। F.N. (1. संध्याकालपर्यन्तम्.) (2. विराजते.) (3. लक्ष्मीः.) (4. स्थिरा.) गुणिनं जनमालोक्य निजबन्धनशङ्कया। राजँल्लक्ष्मीः (5)कुरङ्गीव दूरं दूरं पलायते।। 2 ।। F.N. (5. मृगीव.) शूरं त्यजामि वैधव्यादुदारं लज्जया पुनः। सापत्न्यात्पण्डितमपि तस्मात्कृपणमाश्रये।। 3 ।। गोभिः क्रीडितवान्कृष्ण इति गोसमबुद्धिभिः। क्रीडत्यद्यापि सा लक्ष्मीरहो देवी पतिव्रता।। 4 ।। अत्यार्यमतिदातारमतिशूरमतिव्रतम्। प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति।। 5 ।। अनागतविधातारमप्रमत्तमकोपनम्। स्तिरारम्भमदीनं च नरं श्रीरुपतिष्ठते।। 6 ।। मन्ये सत्यमहं लक्ष्मीः समुद्राद्धूलिरुत्थिता। पश्यन्तोऽपि न पश्यन्ति सन्तो विह्वललोचनाः।। 7 ।। समायाति यदा लक्ष्मीर्नारिकेलफलाम्बुवत्। विनिर्याति यदा लक्ष्मीर्गजभुक्तकपित्थवत्।। 8 ।। लक्ष्मी (6)र्यादोनिधे(7)र्यादो (8)नादो वादोचितं वचः। बिभ्यती (9)धीवरेभ्यो या (10)जडेष्वेव निमज्जति(11)।। 9 ।। F.N. (6. समुद्रस्य.) (7. जलजन्तुः.) (8. अदो वचो वादोचितं न.) (9. कैवर्तेभ्यः; (पक्षे) बुद्धिश्रेष्ठेभ्यः.) (10. मूर्खेषु; (पक्षे डलयोः सावर्ण्यात्) उदकेषु.) (11. अन्तर्गच्छति; (पक्षे) सुस्थिरं तिष्ठति.) कुटिला लक्ष्मीर्यत्र प्रभवति न सरस्वती वसति तत्र। प्रायः श्वश्रूस्नुषयोर्न दृश्यते सौहृदं लोके।। 10 ।। (12)अव्यवसायिनमलसं दैवपरं(13) साहसाच्च परिहीनम्। (14)प्रमदा पतिमिव वृद्धं नेच्छति लक्ष्मीरुपस्थातुम्।। 11 ।। F.N. (12. अनुद्योगिनम्.) (13. नियतिपरम्.) (14. तरुणस्त्री.) गुणवद्भिः सह संगममुच्चैःपदमाप्तुमुत्सुका लक्ष्मीः। वीरकरवा(15)लवसतिर्ध्रुवमसिधाराव्रतं चरति।। 12 ।। F.N. (15. खङ्गः.) श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम्। उपदिशति कामिनीनां यौवनमद एव ललितानि।। 13 ।। वाक्यक्षुःश्रोत्रलयं लक्ष्मीः कुरुते नरस्य को दोषः। गरलसहोदरजाता तच्चित्रं यन्न मारयति।। 14 ।। अनुभवत ददत वित्तं मान्यान्मानयत सज्जनान्भजत। अतिपरुषपवनविलुलितदीपशिखाचञ्चला लक्ष्मीः।। 15 ।। रत्नाकरतनुजनुषि द्विजराजे राजनि श्रियो मित्रे। अमृतकरे च कलावति पद्मिनि वामा कुतो भवती।। 16 ।। पूरयति पूर्णमेषां तरङ्गिणीसंहतिः समुद्रमिव। लक्ष्मीरधनस्य पुनर्लोचनमार्गेऽपि नायाति।। 17 ।। सुव्यवसायिनि शूरे क्लेशसहिष्णावनाकुलारम्भे। मयि पृष्ठतो विलग्ने यास्यसि कमले वियद्दूरम्।। 18 ।। अपि दोर्भ्यां परिबद्धा बद्धापि गुणैरनेकदा निपुणैः। निर्गच्छति क्षणादिव जलधिजलोत्पत्तिपिच्छिला लक्ष्मीः।। 19 ।। हरिभामिनि सिन्धुसंभवे कमले किं कथयामि ते गुणान्। अनुरज्यसि हा जडे जने गुणगौरे पुरुषे विरज्यसि।। 20 ।। वीक्षितानि तव वारिधिकन्ये यत्र पालितजगन्ति लगन्ति। चित्रमत्र च परत्र च देही देहिशब्दमपहाय यकास्ति।। 21 ।। यद्वदन्ति चपलेत्यपवादं नैव दूषणमिदं (1)कमलायाः। दूषणं जलनिधेर्हि भवेत्तद्यत्पु(2)राणपुरुषाय ददौ ताम्।। 22 ।। F.N. (1. लक्ष्म्याः.) (2. नारायणाय; (पक्षे) वृद्धाय.) चाञ्चल्यमुच्चैः श्रवसस्तुरंगात्कौटिल्यमिन्दोर्विषतो विमोहः। इति श्रियाशिक्षि सहोदरेभ्यो न वेद्मि कस्माद्गुणवद्विरोधः।। 23 ।। श्वश्रूं विना वृत्तिरिह स्वतन्त्रा प्रायः स्नुषाणामपवादहेतुः। यद्वाणि लोके रमया विहीनां सतीमपि त्वामसतीं वदन्ति।। 24 ।। उत्साहसंपन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम्। शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः।। 25 ।। (3)हालाहलो नैव विषं विषं (4)रमा जनाः परं (5)व्यत्ययमत्र मन्वते। निपीय जागर्ति सुखेन तं शिवः स्पृशन्निमां मुह्यति निद्रया हरिः।। 26 ।। F.N. (3. विषभेदः.) (4. लक्ष्मीः.) (5. विपरीतभावम्.) तापापहे सुहृदये रुचिरे प्रबुद्धे मित्रानुरागनिरते धृतसद्गुणौघे। स्वाङ्गप्रदानपरिपूरितषट्पदौघे युक्तं तवेह कमले कमले स्थितिर्यत्।। 27 ।। रत्नाकरस्तव पिता कमले निवासो भ्राता (6)सुधामयतनुः पतिरादिदेवः(7)। केनापरेण कमले बत शिक्षितानि सारङ्गशृङ्गकुटिलानि विचेष्टितानि।। 28 ।। F.N. (6. चन्द्रः.) (7. नारायणः.) लक्ष्मि क्षमस्व वचनीयमिदं दुरुक्तमन्धीभवन्ति पुरुषास्त्वदुपासनेन। नो चेत्कथं कमलपत्रविशालनेत्रो नारायणः स्वपिति (8)पन्नगभो(9)गतल्पे(10)।। 29 ।। F.N. (8. सर्पः.) (9. शरीरम्.) (10. शय्यायाम्.) (11)असौ भाग्यं धत्ते परमसुखभोगास्पदमयं विचित्रं(1) तद्गेहं भवति पृथुकार्तस्वरमयम्। निविष्टः पल्यङ्के कलयति स (2)कान्तारतरणं प्रसादं कोपं वा जननि भवती यत्र तनुते।। 30 ।। F.N. (11. हे जननि, भवती यत्र यस्मिन्पुरुषे प्रसादं तनुते करोत्यसौ पुरुषो भाग्यमैश्वर्यं धत्ते. यत्र कोपं तनुते सोऽसौभाग्यं सौभाग्याभावं धत्ते. अयं प्रसादविषयः परमसुखबोगानामास्पदम्. अयं कोपविषयः परमत्यन्तमसुखभोगास्पदम्. भवतीति शेषः.) (1. तस्य पूर्वोक्तस्य पुरुषस्य गेहं विविधचित्रयुक्तं तथा पृथु महत्कार्तस्वरं स्वर्णं तन्मयं भवति; (पक्षे) चित्ररहितं तथा पृथुकानां बालानामन्नाद्यभावप्रयुक्तेनार्तस्वरेण प्रचुरम्.) (2. स पूर्वोक्तः पुरुषः कान्ताया रतं रमणं तदेव रणं युद्धम्; (पक्षे) कान्तारं दुर्गमारण्यं तत्तरणं कलयति.) समुद्रस्यापत्यं प्रथितमहिमामुद्रितभुवः स्वसा (3)प्रालेयांशोस्त्रिनयनशिरोधामवसतेः। मुरारातेर्योषित्सरसिरुहकिञ्जल्कनिलया तथापि श्रीः स्त्रीत्वात्प्रकृतिचपलालिङ्गति खलान्।। 31 ।। F.N. (3. चन्द्रस्य.) तीक्ष्णादुद्विजते मृदौ परिभवत्रासान्न संतिष्ठते मूर्खान्द्वेष्टि न गच्छति प्रणयितामत्यन्तविद्वत्स्वपि। शूरेभ्योऽप्यधिकं बिभेत्युपहसत्येकान्तभीरूनपि श्रीर्लब्धप्रसरेव वेशवनिता दुःखोपचर्या भृशम्।। 32 ।। कस्मैचित्कपटाय कैटभिरिपूरःपीठदीर्घालयां देवि त्वामभिवाद्य कुप्यसि न चेत्तत्किंचिदाचक्ष्महे। यत्ते मन्दिरमम्बुजन्म किमिदं विद्यागृहं यच्च ते नीचान्नीचतरोपसर्पणमपामेतत्किमाचार्यकम्।। 33 ।। पद्मे मूढजने ददासि द्रविणं विद्वत्सु किं मत्सरो नाहं मत्सरिणी न चापि चपला नैवास्ति मूर्खे रतिः। मूर्खेभ्यो द्रविणं ददामि नितरां तत्कारणं श्रूयतां विद्वान्सर्वगुणेषु पूजिततनुर्मूर्खस्य नान्या गतिः।। 34 ।। तिर्यक्त्वं भजतु प्रतारयतु वा धर्मक्रियाकोविदं हन्तु स्वां जननीं पिबत्वपि सुरां शुद्धां वधूमुज्झतु। वेदान्निन्दतु वा हिनस्तु जनतां किं वानया चिन्तया लक्ष्मीर्यस्य गृहे स एव भजति प्रायो जगद्वन्द्यताम्।। 35 ।। आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां वितनुते मौढ्यं भवेदार्जवम्। पात्रापात्रविचारणाविरहिता यच्छत्युदारात्मतां मातर्लक्ष्मि तव प्रसादवशतो दोषा अमी स्युर्गुणाः।। 36 ।। हे लक्ष्मि क्षणिके स्वभावचपले मूढे च पापेऽधमे न त्वं चोत्तमपात्रमिच्छसि खले प्रायेण दुश्चारिणि। ये देवार्चनसत्यशौचनिरता ये चापि धर्मे रतास्तेभ्यो लज्जसि निर्दये गतमतिर्नीचो जनो (4)वल्लभः।। 37 ।। F.N. (4. प्रियः.) नाहं दुश्चरिणी न चापि चपला मूर्खो न मे रोचते नो शूनो न च पण्डितो न च शठो हीनाक्षरो नैव च। पूर्वस्मिन्कृतपुण्ययोगविभवो भुक्तं स मे सत्फलं लोकानां किमसह्यता सखि पुनर्दृष्ट्वा परां सम्पदम्।। 38 ।। हन्तुर्बन्धुजनान्धनार्थ(5)मनघान्गन्तुः परस्त्रीशतं रन्तुर्जन्तुविहिंसकैः(6) सह जनैः संतुष्यतो वञ्चनैः। वक्तुस्तीक्ष्‌ण(1)मयुक्तमेव वचनं (2)पक्तुर्मितं चौदनं नित्यं नृत्यसि मन्दिरेषु कमले (3)क्वत्यं तवैतन्मतम्।। 39 ।। F.N. (5. निष्पापान्.) (6. प्राणिविघातकैः.) (1. अयोग्यम्.) (2. मितंपचम्. कृपणमिति भावः.) (3. किंप्रकारकम्.) यत्राभ्यागतदानमानचरणप्रक्षालनं भोजनं सत्सेवा पितृदेवतार्चनविधिः सत्यं गवां पालनम्। धान्यानामपि संग्रहो न कलहश्चित्तानुरूपा प्रिया हृष्टा प्राह हरिं वसामि कमला तस्मिन्गृहे निश्चला।। 40 ।। येषामन्यक(4)लत्रदर्शनकलाव्युत्पत्तिशून्ये दृशौ मूढं हृच्च परार्थचिन्तनविधौ मिथ्यानभिज्ञं मुखम्। अप्रज्ञातपशून्बुभुक्षितशिशूनभ्रोदकैस्ताम्यतस्तेषां लक्ष्मि गृहान् दृशापि भयभीतेवेह नो वीक्षसे।। 41 ।। F.N. (4. स्त्री.) नो जानाति कुलीनमुत्तमगुणं सत्त्वान्वितं धार्मिकं नाचारप्रवणं न कार्यकुशलं न प्रज्ञयालंकृतम्। नीचं क्रूरमपेतसत्त्वमदयं यस्मादियं सेवते तद्वंशानुगुणं पयोधिसुतया लक्ष्म्या प्रमाणीकृतम्।। 42 ।। पीतोऽगस्त्येन (5)तातश्चरणतलहतो वल्लभो(6)ऽन्येन रोषादाबाल्याद्विप्रवर्यैः स्ववदनविवरे धारिता (7)वैरिणी मे। (8)गेहं मे छेदयन्ति प्रतिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाहं द्विजकुलसदनं नाथ नित्यं त्यजामि।। 43 ।। (5. समुद्रः.) (6. भृगुणा.) (7. सरस्वती.) (8. कमलम्.) <धनप्रशंसा।> अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते। नामसाम्यादहो चित्रं (9)धत्तूरोऽपि मदप्रदः।। 1 ।। F.N. (9. `धत्तूरः कनकाह्वयः' इति कोशः.) न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो। मुनेरपि यतस्तस्य दर्शनाच्चलते मनः।। 2 ।। धनमर्जय काकुत्स्थ धनमूलमिदं जगत्। अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च।। 3 ।। ब्रह्मघ्नोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम्। शशिना तुल्यवंशोऽपि निर्धनः (10)परिभूयते।। 4 ।। F.N. (10. परिभवं प्राप्नोति.) कुत आगत्य घटते विघट्य क्व नु याति च। न लक्ष्यते गतिश्चित्रा घनस्य च धनस्य च।। 5 ।। स्त्रीरूपं मोहकं पुंसो यून एव भवेत्क्षणम्। कनकं स्त्रीबालवृद्धषण्ढानामपि सर्वदा।। 6 ।। न नरस्य नरो दासो दासश्चार्थस्य भूपते। गौरवं लाघवं वापि धनाधननिबन्धनम्।। 7 ।। विभवो हि यथा लोके न शरीराणि देहिनाम्। चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम्।। 8 ।। यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स (11)श्रुतवान्गुणज्ञः। स एव वक्ता स च (1)दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति।। 9 ।। F.N. (11. शास्त्रज्ञः.) (1. प्रेक्षणीयः.) त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च। तमर्थवन्तं पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः।। 10 ।। बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते। न च्छन्दसा केनचिदुद्धृतं कुलं हिरण्यमेवार्जय निष्फला गुणाः।। 11 ।। धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति। धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम्।। 12 ।। दुन्दुभिस्तु सुतरामचेतनस्तन्मुखादपि (2)धनं धनं धनम्। इत्थमेव निनदः प्रवर्तते किं पुनर्यदि जनः स चेतनः।। 13 ।। F.N. (2. `धनं धनं धनम्' इत्यनुकरणशब्दः; (पक्षे) वित्तम्.) त्यक्त्वा युवा स्वयुवतिं सुविलासयोग्यां दूरं विदेशवसतौ निवसन्धनार्थी। रात्र्यागमे स्मरति तां न समेति तस्मात्कान्ताभ्रमादपि वरः कनकभ्रमोऽयम्।। 14 ।। जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु शीलं शैलतटात्पतत्वभिजनः संदहृतां वह्निना। शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे।। 15 ।। माता निन्दति नाभिनन्दति पिता भ्राता न संभाषते भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते। अर्थप्रार्थनशङ्कया न कुरुते संभाषणं वै सुहृत्तस्माद्द्रव्यमुपार्जयस्व सुमते द्रव्येण सर्वे वशाः।। 16 ।। <धननिन्दा।> अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते। जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः।। 1 ।। लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम्। शेषे धराभरक्लान्ते शेते नारायणः सुखम्।। 2 ।। (3)वरं हालाहलं पीतं सद्यः प्राणहरं विषम्। न तु दृष्टं धनान्धस्य (4)भ्रूभङ्गकुटिलं मुखम्।। 3 ।। F.N. (3. मनाक्प्रियम्.) (4. भ्रुकुटिमोटनेन वक्रम.) (5)भक्ते द्वेषो (6)जडे प्रीतिररुचि(7)र्गुरुलङ्घनम्। मुखे च (8)कटुता नित्यं धनिनां ज्वरिणामिव।। 4 ।। F.N. (5. भक्ताः सेवकास्तेषां द्वेषः; (पक्षे) भक्तमन्नं तद्द्वेषः.) (6. जडेषु मूर्खेषु प्रीतिः; (पक्षे डलयोः सावर्ण्यात्) जले रुचिः.) (7. गुरूणां पित्रादीनामुल्लङ्घने; (पक्षे) गुरु यल्लङ्घनमुपवासस्तस्मिन्.) (8. कटुभाषित्वम्; (पक्षे) कटुत्वम्.) आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे(9) पथि। अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव।। 5 ।। F.N. (9. अविषमे.) आजन्मानुगतेऽप्यस्मिन्नाहे विमुखमम्बुजम्। प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम्।। 6 ।। धनं तावदसुलभं लब्धं कृच्छ्रेण रक्ष्यते। लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत्।। 7 ।। जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु। मोहयन्ति च संपत्तौ कथमर्थाः सुखावहाः।। 8 ।। यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि। आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्।। 9 ।। राजतः सलिलादग्नेश्चोरतः स्वजनादपि। भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव।। 10 ।। धनाशया खलीकारः कस्य नाम न जायते। दूरादामिषलोभेन वध्यते खेचरः(1) खगः।। 11 ।। F.N. (1. आकाशे चरन्नपि.) बधिरयति कर्णविवरं वाचं मूकयति नयनमन्धयति। विकृतयति गात्रयष्टिं संपद्रोगोऽय(2)मद्बुतो राजन्।। 12 ।। F.N. (2. विलक्षणः.) लक्ष्म्या परिपूर्णोऽहं न भयं मेऽस्तीति मोहनिद्रैषा। परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः(3)।। 13 ।। F.N. (3. राहोः.) (4)अर्जुनीयति यदर्जने जनो वर्जनीयजनतर्ज(5)नादिभिः। (6) मङ्क्षु नश्यति चिराय संचिता वञ्चिता जगति के न संपदा।। 14 ।। F.N. (4. सहस्रबाहुवदाचरति.) (5. भयत्रासादिभिः.) (6. झटिति.) वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः। वरमपि घोरे नरके पतनं न च धनगर्वितबान्धवशरणम्।। 15 ।। तानीन्द्रियाण्यविकलानि(7) मनस्तदेव सा बुद्धि(8)रप्रतिहता वचनं तदेव। (9)अर्थोष्मणा विरहितः पुरुषः स एव ह्यन्यः क्षणेन भवतीति विचित्रमेतत्।। 16 ।। F.N. (7. वैकल्यरहितानि.) (8. अखण्डिता.) (9. द्रव्यरूपोष्णतया.) (10)आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम्। एतान्प्रपश्यसि घटाञ्जलयन्त्रचक्रे रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः।। 17 ।। F.N. (10. विपद्ग्रस्तम्.) धनमपि परदत्तं दुःखमौचित्यभाजां भवति हृदि तदेवानन्दकारीतरेषाम्। मलयदजरसबिन्दुर्बाधते नेत्रमन्तर्जनयति च स एवाह्लादमन्यत्र गात्रे।। 18 ।। लभेद्यदयुतं(11) धनं तदधनं धनं यद्यपि लभेत (12)नियुतं धनं निधनमेव तज्जायते। तथा (13)धनपरार्धकं तदपि भावहीनात्मकं (14)यदक्षरपदद्वयान्तरगतं धनं तद्धनम्।। 19 ।। F.N. (11. दशसहस्रम्; (पक्षे) अकारेण युतं धनम्. अधनमित्यर्थः.) (12. लक्षसंख्याकम्; (पक्षे) निशब्देन युतं धनम्. निधनमित्यर्थः.) (13. धनस्य परार्धं संख्याविशेषः; (पक्षे) धनशब्दसंबन्धि परमर्धं `न' इति तच्च भावहीनात्मकम्. अभावबोधकमित्यर्थः.) (14. अक्षरः परमात्मा तच्चरणद्वयान्तरे गतं प्राप्तं यद्धनं मोक्षरूपं धनं तदेव धनम्; (पक्षे) अक्षरयोः पकारदकारात्मकयोर्मध्यवर्ति धनं इत्येतदक्षरद्वयरूपम्. धनमित्यर्थः.) दायादाः स्पृहयन्ति तस्करगणा (1)मुष्णन्ति भूमीभुजो दूरेण (2)च्छलमाकलय्य (3)हुतभुग्भस्मीकरोति क्षणात्। अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ति ध्रुवं (4)दुर्वृत्तास्तनया नयन्ति (5)निधनं धिग्धिग्धनं तद्बहु।। 20 ।। F.N. (1. हरन्ति.) (2. कपटम्.) (3. अग्निः.) (4. दुष्टाचरणाः.) (5. नाशम्.) <धनिप्रशंसा।> धनवान्बलवाँल्लोके सर्वः सर्वत्र सर्वदा। प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते।। 1 ।। वयोवृद्धास्तपोवृद्धा ज्ञानवृद्धाश्च ये परे। ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः।। 2 ।। न सा विद्या न तच्छीलं न तद्दानं न सा कला। अर्थार्थिभिर्न तच्छौर्यं धनिनां यन्न कीर्त्यते।। 3 ।। पतन्ति खड्गधारासु विशन्ति (6)मकरालयम्। किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो जनाः।। 4 ।। F.N. (6. समुद्रम्.) एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर। एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः।। 5 ।। यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः।। 6 ।। को नाम नानुवृत्तिं सुमहानपि धनवतः कुरुते। वित्तेशभवनभित्तेः समीपमुपसेवते शंभुः।। 7 ।। हेतुप्रमाणयुक्तं वाक्यं न श्रूयते दरिद्रस्य। अप्य(7)तिपरुषमसत्यं पूज्यं वाक्यं समृद्धस्य।। 8 ।। F.N. (7. अतिकठोरम्.) वैभवभाजां दूषणमपि भूषणपक्ष एव निक्षिप्तम्। गुणमात्मनामधर्मं द्वेषं च गृणन्ति (8)काणादाः।। 9 ।। F.N. (8. वैशेषिकशास्त्रप्रवर्तकाः.) वाणी दरिद्रस्य (9)शुभा हितापि ह्यर्थेन शब्देन च संप्रयुक्ता। न शोभते वित्तवतः समीपे भेरीनिना(10)दोपहतेव वीणा।। 10 ।। F.N. (9. कल्याणी.) (10. दुन्दुभिध्वनिलुप्तेव.) यादृशि तादृशि वित्तसनाथे पञ्च पिशाचशतानि वसन्ति। यानि पुनर्निवसन्ति महीशे तानि न केनचिदाकलितानि।। 11 ।। न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा। (11)कपालिना मौलि(12)धृतापि जाह्नवी प्रयाति रत्नाकरमेव सत्वरम्।। 12 ।। F.N. (11. शंकरेण.) (12. मस्तकः.) गङ्गां च धारयति मूर्ध्नि सदा कपाली सा तस्य चुम्बति मुखं न कदाचिदेव। रत्नाकरं प्रति चुचुम्ब सहस्रवक्त्रैर्गङ्गादयो युवतयः सधनानुकूलाः।। 13 ।। धिगस्त्वेतां विद्यां धिगपि कवितां धिक्सुजनतां वयो रूपं धिग्धिग्धिगपि च यशो निर्धनवतः। असौ जीयादेकः सकलगुणहीनोऽपि धनवान्बहिर्यस्य द्वारे तृणलवनिभाः सन्ति गुणिनः।। 14 ।। परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम्। अतश्चानैकान्त्याद्गुरुलघुतयार्थेषु धनिनामवस्था वस्तूनि प्रथयति च संकोचयति च।। 15 ।। <दरिद्रनिन्दा।> उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः। बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव।। 1 ।। हे दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः। पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन।। 2 ।। इह लोकेऽपि धनिनां परोऽपि स्वजनायते। स्वजनोऽपि दरिद्राणां तत्क्षणाद्दुर्जनायते।। 3 ।। परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम्। विधिर्ददाति निपुणः कन्यामिव दरिद्रताम्।। 4 ।। येनैवा(1)म्बरखण्डेन संवीतो निशि चन्द्रमाः। तेनैव च दिवा भानुरहो दौर्गत्यमेतयोः।। 5 ।। F.N. (1. आकाशम्; (पक्षे) वस्त्रम्.) चाण्डालश्च दरिद्रश्च द्वावेतौ सदृशाविह। चाण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति।। 6 ।। अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः। क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा।। 7 ।। द्वाविमावम्भसि क्षेप्यौ गाढं बद्ध्वा गले शिलाम्। धनिनं चाप्रदातारं दरिद्रं चातपस्विनम्।। 8 ।। अत्यन्तविभुखे(2) दैवे व्यर्थे यत्ने च पौरुषे। मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम्।। 9 ।। F.N. (2. पराङ्मुखे.) (3)दूये कान्ताकरं वीक्ष्य(4)मणिकङ्कणवर्जितम्। अतः परं (5)परं दूये मणिकं(6) (7)कणवर्जितम्।। 10 ।। F.N. (3. खेदं प्राप्नोमि.) (4. मणियुक्तं यत्कङ्कणं तेन वर्जितम्.) (5. अत्यन्तम्.) (6. मृण्मयपात्रम्.) (7. धान्यकणरहितम्.) रात्रौ जानुर्दिवा भानुः (8)कृशानुः संध्ययोर्द्वयोः। पश्य शीतं मया नीतं जानुभानुकृशानुभिः।। 11 ।। F.N. (8. अग्निः.) किं करोमि क्व गच्छामि कमुपैमि दुरात्मना। दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः।। 12 ।। दुःखं दुःखमिति ब्रूयान्मानवो नरकं प्रति। दारिद्र्यादधिकं दुःखं न भूतं न भविष्यति।। 13 ।। किं चान्यैः सुकुलाचारैः सेव्यतामेति पूरुषः। धनहीनः स्वपत्नीभिस्त्यज्यते किं पुनः परैः।। 14 ।। किं वाच्यं सूर्यशशिनोर्दारिद्र्यं महतां पुरः। दिनरात्रिविभागेन परिधत्तो (9)यदम्बरम्।। 15 ।। F.N. (9. आकाशम्; (पक्षे) वस्त्रम्.) मौर्ख्यं सर्वापदां निष्ठा का हि नापदजानतः। तस्मिन्नप्यविषण्णो यः क्व सोऽन्यत्र विपत्स्यति।। 16 ।। यदि नाम कुले जन्म तत्किमर्थं दरिद्रता। दरिद्रत्वेऽपि मूर्खत्वमहो दुःखपरम्परा।। 17 ।। कः स्वभावगभीराणां जानीयाद्बहिरापदम्। बालापत्येन भृत्येन यदि सा न प्रकाश्यते।। 18 ।। सन्तोऽपि न विराजन्ते हीनार्थस्येतरे गुणाः। आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी।। 19 ।। वरं हि नरके वासो न तु दुश्चरिते गृहे। नरकात्क्षीयते पापं कुगृहात्परिवर्धते।। 20 ।। नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्। यस्यां नैवाद्य न प्रातर्भोजनं तात विद्यते।। 21 ।। न तथा बाध्यते राजन्प्रकृत्या निर्धनो जनः। यथा भद्राणि संप्राप्य तैर्विहीनः सुखोचितः।। 22 ।। कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः। तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः।। 23 ।। धर्मार्थकामहीनस्य परकीयान्नभोजिनः। काकस्येव दरिद्रस्य दीर्घमायुर्विडम्बना।। 24 ।। शीतमध्वा कदन्नं च वयोतीताश्च योषितः। मनसः प्रातिकूल्यं च जरायाः पञ्च हेतवः।। 25 ।। सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम्। प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्।। 26 ।। लज्जावतः कुलीनस्य याचितुं धनमिच्छतः। कण्ठे पारावतस्येव वाक्करोति गतागतम्।। 27 ।। कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू। म्रियमाणस्य चिह्नानि यानि तान्येव याचतः।। 28 ।। धन्यास्ते न पश्यन्ति देशभङ्गं कुलक्षयम्। परचित्तगतान्दारान्पुत्रं च व्यसनातुरम्।। 29 ।। शेषबाष्यं तु काव्येन काव्यं गीतेन हन्यते। गीतं तु स्त्रीविलासेन स्त्रीविलासो बुभुक्षया।। 30 ।। जीवन्त्यर्थक्षये नीचा याञ्चोपद्रववञ्चनैः। कुलाभिमानमूकानां साधूनां नास्ति जीवनम्।। 31 ।। शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम्। मूर्खस्य दिशःशून्याः सर्वं शून्यं दरिद्रस्य।। 32 ।। पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम्। सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च।। 33 ।। अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया। अहमपि न तया न तया वद राजन्तस्य(1) दोषोऽयम्।। 34 ।। F.N. (1. दरिद्रस्य दोष इत्यर्थः.) (2)पृथुकार्तस्वरपात्रं (3)भूषितनिःशेषपरिजनं देव। विल(4)सत्करेणुगहनं संप्रति सममावयोः (5)सदनम्।। 35 ।। F.N. (2. पृथूनि कार्तस्वरस्य सुवर्णस्य पात्राणि यस्मिंस्तत्; (पक्षे) पृथुकानां बालानामार्तस्वरा रुदितशब्दास्तेषां पात्रं भाजनम्.) (3. भूषिता अलंकृता निःशेषाः परिजना यस्मिन्; (पक्षे) भुवि उषिता निःशेषाः परिजना यस्मिन्.) (4. विलसन्त्यः शोभमानाः करेणवो हस्तिन्यस्ताभिर्गहनं निबिडम्; (पक्षे बवयोः सावर्ण्यात्) बिले सीदन्तीति बिलसदः. बिलसद एव बलसत्का बिलवर्तिनो ये रेणवो धूलयस्तैर्गहनं व्याप्तम्.) (5. गृहम्.) दारिद्र्यान्मरणाद्वा मरणं संरोचते न दारिद्र्यम्। अल्पक्लेशं मरणं दारिद्र्यमनन्तरं दुःखम्।। 36 ।। तावत्सन्ति सहाया यावज्जन्तुर्न कृच्छ्रमाप्नोति। अभिपतति शिरसि मृत्यौ कं कः शक्तः परित्रातुम्।। 37 ।। विकसामि रवावुदिते संकोचमुपैमि चास्तमुपयाते। दारिद्र्यसरसि मग्नः पङ्कजलीलामनुभवामि।। 38 ।। घृतलवणतैलतण्डुलशाकेन्धनचिन्तयानुदिनम्। विपुलमतेरपि पुंसो नश्यति धीर्मन्दविभवत्वात्।। 39 ।। वीणा वंशश्चन्दनं चन्द्रभासः शय्या यानं यौवनस्थास्तरुण्यः। नैतद्रम्यं क्षुत्पिपासार्दितानां सर्वारम्भास्तण्डुलप्रस्थमूलाः।। 40 ।। दारिद्र्य भोस्त्वं परमं विवेकि(1) गुणाधिके पुंसि सदानुरक्तम्। विद्याविहीने गुणवर्जिते च मुहूर्तमात्रं न (2)रतिं करोषि।। 41 ।। F.N. (1. विचारशीलम्.) (2. प्रीतिम्.) दारिद्र्य शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा।(3) विप(4)न्नदेहे मयि (5)मन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम्।। 42 ।। F.N. (3. स्थित्वा.) (4. विनष्टशरीरे.) (5. हतभाग्ये.) एको हि दोषो (6)गुणसंनिपाते निमज्जतीन्दोरिति यो(7) बभाषे। न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं (8)गुणकोटिहारि।। 43 ।। F.N. (6. गुणसमुदाये.) (7. कालिदासः. `एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः' इति कुमारसम्भवस्थे पद्ये.) (8. कोटिगुणनाशकमिति भावः.) धनैर्विमुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत्। यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा विफलीभवन्ति।। 44 ।। अहो नु कष्टं सततं प्रवासस्ततोऽतिकष्टः (9)परगेहवासः। कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च।। 45 ।। F.N. (9. परगृहवासः.) वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभोजनम्। तृणानि शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम्।। 46 ।। यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते। तदास्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः।। 47 ।। दानं न दत्तं न तपश्च तप्तं नाराधितौ शंकरवासुदेवौ। अग्नौ रणे वा न हुतश्च कायः शरीर किं प्रार्थयसे सुखानि।। 48 ।। फलाशिनो मूलतृणाम्बुभक्षा विवाससो निस्तरशायिनश्च। गृहे विमूढा मुनिवच्चरन्ति तुल्यं तपः किं तु फलेन हीनम्।। 49 ।। अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान्न संकुचति दुर्ललितं मनो मे। याञ्चा च ला(10)घवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं (11)प्रविलम्बितेन।। 50 ।। F.N. (10. लघुत्वकारिणी.) (11. कालदैर्घ्येणेति यावत्.) भग्नां वयं परिभवासिभिरुग्रधारैर्दारिद्र्यचण्डदहनेन नितान्तदग्धाः। बन्धूपकारविषमित्थमपीह भुक्तं जीवाय एव रविजस्य किमस्ति निद्रा।। 51 ।। धनं यदि गतं गतं चरणयुग्मरेणूपमं धरा यदि गता गता कथय मे किमेतावता। इदं पुनररुंतुदं(1) धनिगणैरिदानींतनैर्दरिद्रगणनाविधौ यदहमङ्कपाते धृतः।। 52 ।। F.N. (1. मर्मस्पृक्.) गते सुहृदि शत्रुतां सततनिर्विवेके प्रभौ गृहे कुगृहिणीवचः क्रकचदारिते वा हृदि। महाजनविवर्जिते सदसि मानिनां श्रेयसे वरं मरणमेव वा शरणमन्यदेशान्तरम्।। 53 ।। अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति स्वं दारिद्र्यं वदति वसनं दर्शयत्येव जीर्णम्। छायाभूतश्चलति न पुरः पार्श्वयोर्नैव पश्चान्निःस्वः खेदं दिशति धनिनां व्याधिवद्दुश्चिकित्स्यः।। 54 ।। निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम्। वदं गन्तुं बुद्धिर्भवति च कलत्रात्परिभवो हृदिस्थः शोकाग्निर्न च दहति संतापयति च।। 55 ।। अये लाजानुच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यत्नात्सु(2)पिहितवती दीनवदना। मयि क्षीणोपाये यदकृत दृशावश्रुशबले तदन्तःशल्यं मे त्वमिव पुनरुद्धर्तुमुचितः।। 56 ।। F.N. (2. छादितवती.) विधातुर्द्वे कन्ये सुगतिरपरा दुर्गतिरभूत्तयोराद्यां धाता गुणकुलविहीनाय स ददौ। ततः पश्चात्तापादिव सुगुणसज्जातमधुना कुलीनं विद्वांसं वरमिह वरेण्यं मृगयते।। 57 ।। न भिक्षा दुर्भिक्षे मिलति दुरवस्थाः कथमृणं लभन्ते कर्माणि द्विजपरिवृढान्कारयतु कः। अदत्त्वैव ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवनविधिः।। 58 ।। निरस्थन्नालीकं क्षुदुपहतसीदत्परिजनं विना दीपान्नक्तं सुखगहनसंरुद्धतिमिरम्। अनाक्रान्तद्वारं प्रणयिभिरपूर्णोत्सवमहो गृहं कारातुल्यं भवति खलु दुःखाय गृहिणः।। 59 ।। सखे खेदं मा गाः कलय किल तास्ता निजकलाः स्वकीर्त्या वर्धस्व क्व नु खलु तवैतद्व्यवसितम्। न तन्मोघत्यत्र स्फुरितमिति चेन्नैतदुचितं विचित्रोत्साहानां किमिदमियदेव त्रिभुवनम्।। 60 ।। दधति न जनास्तन्नैराश्याददृष्टविभूतयो यदुचितसुखभ्रंशाद्दुःखं निजच्युतसंपदः। भवति हि तथा जात्यन्धानां कुतो हृदि वेदना नयनविषयं स्मृत्वा स्मृत्वा यथोद्धृतचक्षुषाम्।। 61 ।। (3)मारोदीश्चिरमेहि वस्त्ररुचिरान्दृष्ट्वाद्य बालानिभानायातस्तव वत्स दास्यति पिता ग्रैवेयकं(4) वाससी(5)। श्रुत्वैवं गृहिणीवचांसि निकटे (1)कुड्यस्य निष्किंचनो(2) निश्वस्याश्रुजलप्लवप्लुतमुखः पान्तः पुनः प्रस्थितः।। 62 ।। F.N. (3. रोदनं मा कुरु.) (4. कण्ठभूषणम्.) (5. वस्त्रे.) (1. भित्तेः.) (2. दरिद्रः.) वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्भकं रिक्तं भूतलमत्र नाथ भवतः पृष्ठे (3)पलालोच्चयः। दंपत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा लब्धं (4)कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः।। 63 ।। F.N.. (3. धान्यतृणस्रस्तरः.) (4. जीर्णवस्त्रखण्डम्.) वृद्धोऽन्धः पतिरेष (5)मञ्चकगतः (6)स्थूणावशेषं गृहं कालोऽभ्य(7)र्णजलागमः कुशलिनी वत्सस्य वार्तापि नो। यत्नात्संचिततैलबिन्दुघटिका भग्नेति (8)पर्याकुला दृष्ट्वा गर्भभरालसां निजवधूं(9) श्वश्रूश्चिरं रोदिति।। 64 ।। F.N. (5. शय्या.) (6. गृहस्तम्भः.) (7. समीपः.) (8. व्याकुला.) (9. स्नुषाम्.) नो सेवा विहिता गुरोरपि मनाङ्नो वा कृतं पूजनं देवानां विधिवन्न वा शिव शिव स्निग्धादयः सेविताः। किं तु त्वच्चरणौ सरस्वति रसादाजन्मनः सेवितौ तस्मान्मां विजहाति सा भगवती शङ्के (10)सपत्नी तव।। 65 ।। F.N. (10. लक्ष्मीरित्यर्थः.) क्षुत्क्षामाः शिशवः शवा इव भृशं मन्दाशया बान्धवा लिप्ता (11)जर्जरकर्करी (12)जतुलवैर्नो मां तथा बाधते। गेहिन्या त्रुटितांशुकं घटयितुं कृत्वा (13)सकाकुस्मितं कुप्यन्ती प्रतिवेशिलोकगृहिणी सूचीं यथा याचिता।। 66 ।। F.N. (11. चालनीसदृशः सच्छिद्रः कुम्भः.) (12. लाक्षाखण्डैः.) (13. स्तवसहितम्.) दग्धं खाण्डवमर्जुनेन बलिना दिव्यैर्द्रुमैः सेवितं दग्धा वायुसुतेन रावणपुरी लङ्का पुनः स्वर्णभूः। दग्धः (14)पञ्चशरः पिनाकपतिना तेनाप्ययुक्तं कृतं दारिद्र्यं जनतापकारकमिदं केनापि दग्धं नहि।। 67 ।। F.N. (14. मदनः.) उत्तिष्ठ क्षणमेकमुद्वह(15) सखे दारिद्र्यभारं मम श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम्। इत्युक्तं धनवर्जितस्य वचनं श्रुत्वा श्मशाने शवो दारिद्र्यान्मरणं वरं वरमिति ज्ञात्वैव तूष्णीं स्थितः।। 68 ।। F.N. (15. धारय.) भद्रे वाणि ममानने कुरु दयां वर्णानुपूर्व्या चिरं चेतः स्वास्थ्यमुपैहि याहि करुणे प्रज्ञे स्थिरत्वं व्रज। लज्जे तिष्ठ पराङ्मुखी क्षणमहो तृष्णे पुरः स्थीयतां पापो यावदहं ब्रवीमि धनिनां देहीति दीनं वचः।। 69 ।। यो गङ्गामतरत्तथैव यमुनां यो नर्मदां (16)शर्मदां का वार्ता सरिदम्बुलङ्घनविधौ यश्चार्णवांस्तीर्णवान्। सोऽस्माकं चिरमास्थितोऽपि सहसा दारिद्र्यनामा सखा त्वद्दानाम्बुसरित्प्रवाहलहरीमग्नो (17)न संभाव्यते।। 70 ।। F.N. (16. सुखदात्रीम्.) (17. न दृश्यते.) दारिद्र्याद्ध्रि(18)यमेति ह्रीपरिगतः(19) सत्वात्परिभ्रश्यते निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते(1)। निर्विण्णः शुचमेति शोकनिहतो बुद्ध्यापरित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्(2)।। 71 ।। F.N. (18. लज्जां प्राप्नोति.) (19. लज्जायुक्तः.) (1. खेदम्.) (2. स्थानम्.) शीतेनाध्युषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः शान्ताग्नेः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम। निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता तत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी।। 72 ।। दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः। सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते।। 73 ।। सङ्गं नैव हि कश्चिदस्य कुरुते संभाष्यते नादरात्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते। दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम्।। 74 ।। पौरेभ्यो न भयं न दण्डपतनं त्रासो न वा भूपतेर्निःशङ्गं शयनं निशासु गमनं दुर्गेषु मार्गेषु च। दारिद्र्यं सुखमेव केवलमहो दोषद्वयं वर्तते जाया निन्दति चाङ्गभोगसमये मुञ्चन्ति वै याचकाः।। 75 ।। वासश्चर्म विभूषणं शवशिरो भस्माङ्गलेपः सदा ह्येको गौः स च लाङ्गलाद्यकुशलः संपत्तिरेतादृशी। इत्यालोच्य विमुच्य शंकरमगाद्रत्नाकरं जाह्नवी कष्टं निर्धनिकस्य जीवितमहो दारैरपि त्यज्यते।। 76 ।। मद्गेहे मुषकीव मूषकवधूर्मूषीव मार्जारिका मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः। इत्यापन्नशिशूनसून्विजहतो दृष्ट्वा तु झिल्लीरवैर्लूता तन्तुवितानसंवृतमुखी चुल्ली चिरं रोदिति।। 77 ।। पीठाः(3) कच्छपवत्तरन्ति सलिले संमार्जनी मीनवद्दर्वी सर्पविचेष्टितानि कुरुते संत्रासयन्ती शिशून्। शूर्पार्धावृतमस्तका च गृहिणी भित्तिः प्रपातोन्मुखी रात्रौ पूर्णतडागसंनिभमभूद्राजन्मदीयं गृहम्।। 78 ।। F.N. (3. आसनानि.) शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्यादरं दैन्यं दीपयति क्षमां क्षपयति व्रीडामपि ह्यस्यति। तेजो जर्जरयत्यपास्यति मतिं विस्तारयत्यर्थितां पुंसः क्षीणधनस्य किं न कुरुते वैरं कुटुम्बग्रहः।। 79 ।। दारिद्र्येण समीरितापि बहुशः कण्ठं समालम्बते कण्ठात्कष्टशतैः कथं कथमपि प्राप्नोति जिह्वातलम्। जिह्वाकीलककीलितेव सुदृढं तस्मान्न निर्यात्यसौ वाणी प्राणपरिक्षयेऽपि महतां देहीति नास्तीति च।। 80 ।। दृष्टं दुर्जनचेष्टितं परिभवो लब्धः समानाज्जनात्पिण्डार्थे धनितां कृतं श्वलडितं भुक्तं कपालेष्वपि। पद्भ्यामध्वनि संप्रयातमसकृत्सुप्तं तृणप्रस्तरे यच्चान्यत्र कृतं कृतान्त कुरु हे तत्रापि सज्जा वयम्।। 81 ।। आसे चेत्स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं मुष्णन्ति मां तस्करः। श्वभ्रे चेत्स्वतनुं त्यजामि नरकाद्भीरात्महत्यावशान्नो जाने करवाणि दैव किमहं मर्तुं न वा जीवितुम्।। 82 ।। मा भूज्जन्म महाकुले तदपि चेन्मा भूद्विपत्सापि चेन्मा भूद्भूरि कलत्रमस्ति यदि तन्मा भूद्दयार्द्रं मनः। तच्चेदस्ति तदस्तु मृत्युरथ चेत्तस्यापि नास्ति क्षणस्तज्जन्मान्तरनिर्विशेषसदसद्देशान्तरेऽस्तु स्थितिः।। 83 ।। यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थं प्रति यैश्चात्यन्तदयापरैर्न विहिता वन्ध्यार्थिनां प्रार्थना। ये चासन्परदुःखदुःखितधियस्ते साधवोऽस्तं गताश्चक्षुः संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते।। 84 ।। सक्तूञ्छोषयति प्लुतान्प्रतिकरोत्याक्रन्दतो बालकान्प्रत्यासिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति। धृत्वा मूर्ध्नि पुराणशूर्पशकलं शून्ये गृहे व्याकुला किं तद्यन्न करोति दुर्गतवधूर्देवे भृशं वर्षति।। 85 ।। दारिद्र्यक्षितिपः स मे निजपतिस्तस्य प्रसादादभूद्याञ्चा जीवनमम्बरं दश दिशो वासश्च देवालये। अस्मद्वैरिणि लब्धसंगतिरिति त्वय्याश्रये कुप्यता मद्वृत्तिं विनियोजितास्त्वदरयः का नाम वृत्तिर्मम।। 86 ।। आसीत्ताम्रमयं शरीरमधुना सौवर्णवर्णं गतं मुक्ताहारलताश्रुबिन्दुनिवहैर्निः-श्वस्य मे कल्पिता। स्वल्पं स्वल्पमनल्पकल्पमधुना दीर्घं वयः कल्पितं स्वामिन्दुःख भवत्प्रसादवशतः किं किं न लब्धं मया।। 87 ।। <दानप्रशंसा।> अनुकूले विधौ(1) देयं यतः (2)पूरयिता हरिः। प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति।। 1 ।। F.N. (1. दैवे.) (2. पूरणकर्ता.) यद्ददाति यदश्नाति तदेव धनिनो धनम्। अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि।। 2 ।। यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने। तत्ते वित्तमहं मन्ये शेषमन्यस्य रक्षसि।। 3 ।। त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः। त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः।। 4 ।। भवन्ति नरकाः पापात्पापं दारिद्र्यसंभवम्। दारिद्र्यमप्रदानेन तस्माद्दानपरो भवेत्।। 5 ।। ग्रासादर्धमपि ग्रासमर्थिभ्यः किं न यच्छसि। इच्छानुरूपो विभवः कदा कस्य भविष्यति।। 6 ।। गौरवं प्राप्यते दानान्न तु वित्तस्य सञ्चयात्। स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः।। 7 ।। दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्। व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः।। 8 ।। दातव्यमिति यद्दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः।। 9 ।। उपार्जितानां वित्तानां त्याग एव हि रक्षणम्। तडागोदरसंस्थानां परीवाह इवाम्भसाम्।। 10 ।। दानोपभोगवन्ध्या या सुहृद्भिर्या न भुज्यते। पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतमा भवेत्।। 11 ।। किं तया क्रियते लक्ष्म्या या वधूरिव केवला। या न वेश्येव (1)सामान्या पथिकैरुपभुज्यते।। 12 ।। F.N. (1. अनेकोपभोग्या.) आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः। गतिरेकैव वित्तस्य दानमन्या विपत्तयः।। 13 ।। दानेन श्लाघ्यतां यान्ति पशुपाषाणपादपाः। दानमेव गुणः श्लाघ्यः किमन्यैर्गुणकोटिभिः।। 14 ।। दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य। यो न ददाति न भुङ्क्ते तस्य (2)तृतीया गतिर्भवति।। 15 ।। F.N. (2. नाश इत्यर्थः.) यो न ददाति न भुङ्क्ते सति विभवे नैव तस्य तद्द्रव्यम्। (3)तृणमयकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे।। 16 ।। F.N. (3. तृणकृतकटपुरुषः सस्यरक्षणार्थमुच्चप्रदेशे श्वापदभयहेतुस्तृणादिभिः पुरुषः क्रियत इति प्रसिद्धम्.) दातव्यं भोक्तव्यं सति विभवे(4) सञ्चयो न कर्तव्यः। पश्येह (5)मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये।। 17 ।। F.N. (4. ऐश्वर्ये.) (5. भ्रमरीणाम्.) मीयतां कथमभीप्सितमेषां दीयतां द्रुतमयाचितमेव। तं धिगस्तु कलयन्नपि वाञ्छमर्थिवागवसरं सहते यः।। 18 ।। प्रापितेन चटुकाकुविडम्बं(6) लम्भितेन बहुयाचनलज्जाम्। अर्थिना यदघमर्जति दाता तन्न लुम्पति विलम्ब्य ददानः।। 19 ।। F.N. (6. हास्यत्वम्.) यत्प्रदेयमुपनीय वदान्यैर्दीयते सलिलमर्थिजनाय। याचनोक्तिविफलत्वविशङ्कात्रासमूर्च्छनचिकित्सितमेतत्।। 20 ।। अर्थिने न तृणवद्धनमात्रं किन्तु जीवनमपि प्रतिपाद्यम्। एवमाह कुशवज्जलदायी द्रव्यदानविधिरुक्तिविदग्धः।। 21 ।। पङ्कसंकरविगर्हितमर्हं न श्रियः कमलमाश्रयणाय। अर्थिपाणिकमलं विमलं तद्वासवेश्म वदधीत सुधीस्तत्।। 22 ।। दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि। साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत्।। 23 ।। अर्थो विनैवार्थनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः। मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहुमन्तुमर्हः।। 24 ।। दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम्। परोऽपि बन्धुत्वमुपैति दानैर्दानं हि सर्वव्यसनानि हन्ति।। 25 ।। तुरगशतसहस्रं गोगजानां च लक्षं कनकरजतपात्रं मेदिनीं सागरान्ताम्। विमलकुलवधूनां कोटिकन्याश्च दद्यान्नहि नहि सममेतैरन्नदानं प्रधानम्।। 26 ।। कामं वाचः कतिचिदफलाः सन्तु लोके कवीनां सन्त्येवान्या मधुरिपुकथाः संस्तवात्कामदोग्घ्र्यः। वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः।। 27 ।। देयं भो ह्यधने धनं सुकृतिभिर्नो संचितं (1)सर्वदा श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता। आश्चर्यं मधु दानभोगरहितं नष्टं चिरात्संचितं निर्वेदादिति पाणिपादयुगलं घर्षन्त्यहो मक्षिकाः।। 28 ।। F.N. (1. तिष्ठतीति शेषः.) <लोभनिन्दा।> लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च। द्वेषक्रोधादिजनको लोभः पापस्य कारणम्।। 1 ।। लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते। लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्।। 2 ।। लोभात्क्रोधः प्रभवति क्रोधाद्द्रोहः प्रवर्तते। द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः।। 3 ।। मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम्। लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम्।। 4 ।। लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्। तृषार्तो दुःखमाप्नोति परत्रेह च मानवः।। 5 ।। लोभाविष्टो नरो वित्तं वीक्षते न स चापदम्। दुग्धं पश्यति मार्जारो यथा न लगुडाहतिम्।। 6 ।। प्रायेण धनिनामेव धनलोभो निरन्तरम्। पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः।। 7 ।। लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम्। कार्याकार्यविचारो लोभविमूढस्य नास्त्येव।। 8 ।। सत्यप्रशमतपोभिः सत्यधनैः शास्त्रवेदिभिर्विजितः। लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटीनाम्(2)।। 9 ।। F.N. (2. किराटो वणिग्जातिविशेषः.) स्नेहोपपन्न इति पूर्णदशाविशेषशाली स्वमात्मनि वसुप्रकरं निधाय। लब्धोदये तमथ गृह्णति पद्मबन्धौ दीपा भवन्ति कलुषा बलवान्हि लोभः।। 10 ।। (3)यद्दुर्गा(4)टवीमटन्ति विकटं क्रामन्ति देशान्तरं गाहन्ते गहनं समुद्रमथनक्लेशं कृषिं कुर्वते। सेवन्ते कृपणं पतिं गदघटासंघट्टदुःसंचरं सर्पन्ति (5)प्रधनं धनान्धितधियस्तल्लोभविस्फू(6)र्जितम्।। 11 ।। F.N. (3. गहनाम्.) (4. अरण्यम्.) (5. युद्धम्.) (6. विलासः.) <उदारप्रशंसा।> शतेषु जायते शूरः सहस्रेषु च पण्डितः। वक्ता दशसहस्रेषु दाता भवति वा न वा।। 1 ।। अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति। दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति।। 2 ।। रक्षन्ति कृपणाः पाणौ द्रव्यं (1)क्रव्यमिवात्मनः। तदेव सन्तः सततमुत्सृजन्ति यथा मलम्।। 3 ।। F.N. (1. मांसम्.) याचितो यः प्रहृष्येत दत्त्वा च प्रीतिमान्भवेत्। तं दृष्ट्वाप्यथवा श्रुत्वा नरः स्वर्गमवाप्नुयात्।। 4 ।। आकारमात्रविज्ञानसंपादितमनोरथाः। ते धन्या ये न शृण्वन्ति दीनाः प्रणयिनां गिरः।। 5 ।। कर्णलङ्घिगुणोत्कर्षास्त्यागिनो धन्विनस्तथा। निष्फलान्न विमुञ्चन्ति (2)मार्गणान्संमुखे स्थितान्।। 6 ।। F.N. (2. बाणान्; (पक्षे) याचकान्.) देहि देहीति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च। आलोकयन्ति रभसादस्ति नास्तीति न क्वचित्।। 7 ।। युध्यन्ते पक्षिपशवः पठन्ति शुकसारिकाः। दातुं शक्नोति यो वित्तं स शूरः स च पण्डितः।। 8 ।। अयं निजः(3) परो वेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैव कुटुम्बकम्।। 9 ।। F.N. (3. स्वकीयः.) लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः। धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः।। 10 ।। कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः। ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम्।। 11 ।। दाता नीचोऽपि सेव्यः स्यान्निष्फलो न महानपि। जलार्थी (4)वारिधिं त्यक्त्वा पश्य कूपं निषेवते।। 12 ।। F.N. (4. समुद्रम्.) पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम्। सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा।। 13 ।। जरामरणदौर्गत्यव्याधयस्तावदासताम्। जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम्।। 14 ।। अपि नाम स दृश्येत पुरुषातिशयो भुवि। गर्वोच्छूनमुखा येन धनिनो नावलोकिताः।। 15 ।। पृथ्वी पृथ्वीगुणा मान्याः सन्ति भूपा विवेकिनः। पराभवापदं यान्ति कस्मादुन्नतबुद्धयः।। 16 ।। परिपूर्णगुणाभोगगरिमोद्गार एव सः। त्रिजगत्स्पृहणीयेऽस्मिन्न रुचिर्द्रविणेऽपि यत्।। 17 ।। त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः। परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना।। 18 ।। नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना। निर्मार्ष्टि प्रार्थनापांसुधूसरं मुखमर्थिनाम्।। 19 ।। बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं मतम्। सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषम्।। 20 ।। अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः। यदुपक्रियमाणोऽपि प्रीयते न विलीयते।। 21 ।। सैव परं न विनश्यति तनुरपि(1) या श्रीर्निवेशिता सत्सु। अवशिष्यते हिमांशोः सैव कला या स्थिता शंभौ।। 22 ।। F.N. (1. अल्पा.) कियती पञ्चसहस्री कियती लक्षाप्यकोटिरपि कियती। औदार्योन्नतमनसां रत्नवसी वसुमती कियती।। 23 ।। प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः। यस्तु विहितोपकारादुपकारः सोऽधिको मृत्योः।। 24 ।। जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च। तस्य सफला गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिम्।। 25 ।। यच्छञ्जलमपि जलदो वल्लभतामेति सर्वलोकस्य। नित्यं प्रसारितकरः सवितापि भवत्यचक्षुष्यः।। 26 ।। नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते। तद्यदि न लभ्यतेऽन्यन्मनस्विनः किमभिमानफलम्।। 27 ।। घटनं विघटनमथवा कार्याणां भवति विधिनियोगेन। उचितेऽनुचिते कर्मणि वृत्तिनिवृत्ती ममादत्ते।। 28 ।। कल्पस्थायि न जीवितमैश्वर्यं नाप्यते च यदभिमतम्। लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य।। 29 ।। धनबाहुल्यमहेतुः कोऽपि निसर्गेण मुक्तकरः। प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः।। 30 ।। द्रविणार्जनजः परिश्रमः फलितोऽप्यस्य जनस्य नीरसः। द्रविणार्जनमात्मतुष्टये परमावर्जयितुं गुणार्जनम्।। 31 ।। नाक्षराणि पठता किमपाठि पाठितोऽपि किमु विस्मृत एव। इत्थमर्थिजनसंशयदोलाखेलनां खलु चकार नकारः।। 32 ।। यः प्रशंसति नरो नरमन्यं देवतासु वरदासु सतीषु। मुग्धधीर्धनलवस्पृहयालुस्तं नृशंसमहमाद्यमवैमि।। 33 ।। यथा शरीरं किल जीवितेन विनाकृतं काष्ठमिवावभाति। तथैव तज्जीवितमप्यवैमि लोकोत्तरेण स्फुरितेन शून्यम्।। 34 ।। जातश्च नाम न विनङ्क्ष्यति चेत्ययुक्तमुत्पाद एव नियमेन विनाशहेतुः। तुल्ये च नाम मरणव्यसनोपतापे मृत्युर्वरं परहितावहिताशयस्य।। 35 ।। उत्पादिता स्वयमियं यदि तत्तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः। यद्यन्यसंगमवती च तदा परस्त्री तत्त्यागबद्धमनसः सुधियो भवन्ति।। 36 ।। त्वयि सति शिवदातर्यस्म(2)दभ्यर्थितानामितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम्। (3)चरमचरणपातैर्दुर्ग्रहं दोग्धुकामाः (4)करभमनुसरामः कामधेनौ स्थितायाम्।। 37 ।। F.N. (2. याचितानाम्.) (3. पाश्चात्यचरणपातैः.) (4. उष्ट्रम्.) इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास्त एवामी द्वित्रा जरठजरठा यान्ति गणनाम्। अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः स्मयस्तब्धो यावत्कलयति समग्रं तृणमिदम्।। 38 ।। स्वचित्तपरिचिन्तयैव परितापमात्मन्यमी न बिभ्रति मनस्विनो यदमुना न तावत्क्षतिः। अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर्वहन्ति विजिगीषुतां किमिव तेऽनुकम्पास्पदम्।। 39 ।। भुज्यन्ते स्वगृहस्थिता इव सुखं यस्यार्थिभिः सम्पदः पट्वी यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः। यस्त्वात्मंभरिरुन्नतेऽपि विभवे हीनश्च विद्वत्तया तस्यालेख्यमणेरिवाकृतिधृतः सत्ताप्यसत्ता ननु।। 40 ।। आधाराय धरावकाशविधयेऽप्याकाशमालोकने भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन। इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसाम्।। 41 ।। नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादिताम्। यस्याः साधुपरिक्षयेण सुहृदां नाशेन वा सम्भवो नो संपद्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी।। 42 ।। न्याय्यं मार्गमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो यास्ताः सन्तु बलेरिवादिपुरुषायोर्वीं स्वयं यच्छतः। शक्रस्येव जुगुप्सितैः सुबहुभिर्निन्द्यैर्भृशं कर्मभिर्देवानामुपरि प्रभुत्वमपि मे मा भूत्त्रपाकारणम्।। 43 ।। रुद्रोऽद्रिं जलधिं हरिर्दिविषदो दूरं विहायःश्रिता भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः। लीना पद्मवने सरोजनिलया मन्येऽर्थिसार्थाद्भिया दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः केवलम्।। 44 ।। <कृपणनिन्दा।> कृपणेन समो दाता न भूतो न भविष्यति। अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति।। 1 ।। (1)यदर्ज्यते परिक्लेशैरर्जितं यन्न भुज्यते। विभज्यते यदन्तेऽन्यैः(2) कस्यचिन्मास्तु तद्धनम्।। 2 ।। F.N. (1. सम्पाद्यते.) (2. अवसाने.) यत्करोत्यरतिं(3) क्लेशं तृष्णां (4)मोहं प्रजागरम्। न तद्धनं (5)कदर्याणां हृदये (6)व्याधिरेव सः।। 3 ।। F.N. (3. अस्वस्थत्वम्.) (4. विचाराशक्तिम्.) (5. कृपणानाम्.) (6. पीडैव.) मृत्युः शरीरगोप्तारं धनरक्षं वसुंधरा। दुश्चारिणी च हसति स्वपतिं पुत्रवत्सलम्।। 4 ।। त्यागभोगविहीनेन धनेन धनिनो यदि। भवामः किं न तेनैव धनेन धनिनो वयम्।। 5 ।। दानोपभोगरहिता दिवसा यस्य यान्ति वै। स लोहकारभस्त्रेव श्वसन्नपि न जीवति।। 6 ।। अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वस्यम्। आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः।। 7 ।। कृपणेन शवेनेव मृतेनापि न दीयते। मांसं वर्धयता तेन (1)काकस्योपकृतिः कृताः।। 8 ।। F.N. (1. कस्य का उपकृतिरुपकारः कृता. अपि तु न कस्यापि कापीत्यर्थः; (पक्षे) काकस्य पक्षिणः.) बोधयन्ति न याचन्ते (2)भिक्षाद्वारा गृहे गृहे। दीयतां दीयतां नित्यमदातुः फलमीदृशम्।। 9 ।। F.N. (2. भिक्षुका इति शेषः.) द्वारं द्वारं रटन्तीह भिक्षुकाः पात्रपाणयः। दर्शयन्त्येव लोकानामदातुः फलमीदृशम्।। 10 ।। न दातुं नोपभोक्तुं च शक्नोति कृपणः श्रियम्। किं तु स्पृशति हस्तेन नपुंसक इव स्त्रियम्।। 11 ।। किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः। अदातरि समृद्धेऽपि किं कुर्युरुपजीविनः।। 12 ।। वरं विभवहीनेन प्राणैः संतर्पितोऽनलः। नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः।। 13 ।। उदारचरितस्त्यागी याचितः कृपणोऽधिकः। एको धनं ततः प्राणानन्यः प्राणांस्ततो (3)धनम्।। 14 ।। F.N. (3. त्यजतीति शेषः.) नोपभोक्तुमपि क्लीबो जानात्युपचितां श्रियम्। ग्राम्यो विरागयत्येव रमयन्नपि कामिनीम्।। 15 ।। कृपणः स्ववधूसङ्गं न करोति भयादिह। भविता यदि मे पुत्रः स मे वित्तं हरेदिति।। 16 ।। यदधोऽधः क्षितौ वित्तं (4)निचखान मितंपचः। तदधोनिरयं(5) गन्तुं चक्रे पन्थानमग्रतः।। 17 ।। F.N. (4. आरोपयामास.) (5. नरकम्.) निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति। परार्थं भारवाहीव क्लेशस्यैव हि भाजनम्।। 18 ।। असम्भोगेन सामान्यं कृपणस्य धनं परैः। अस्येदमिति संनब्दो हानौ दुःखेन गम्यते।। 19 ।। सति द्राक्षाफले क्षीरे मृदामास्वादनं मुदे। अहो मातुरियं रीतिः कृपणे गर्भवर्तिनि।। 20 ।। अदातुर्मानसं क्वापि न स्पृशन्ति कवेर्गिरः। दोषायैवातिवृद्धस्य विलासास्तरुणीकृताः।। 21 ।। शरणं किं प्रपन्नानि विषवन्मारयन्ति किम्। न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत्।। 22 ।। धनं यदिह मे दत्से विधे मा देहि कर्हिचित्। औदार्यं धनिनो देहि यन्मदीये हृदि स्थितम्।। 23 ।। वीणेव श्रोत्रहीनस्य (6)लोलाक्षीव (7)विचक्षुषः। (8)व्यसोः कुसुममालेव श्रीः कदर्यस्य निष्फला।। 24 ।। F.N. (6. चञ्चलाक्षी. मृगनयनेति यावत्.) (7. अन्धस्य.) (8. प्राणरहितस्य. प्रेतस्येति यावत्.) लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया। दातापि विसृजत्यर्थं (9)तयैव ननु शङ्कया।। 25 ।। F.N. (9. दारिद्र्यशङ्कयैव.) या विपत्तिर्धनापाये नवा भोगिवदान्ययोः। प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा।। 26 ।। गृहमध्यनिखातेन धनेन रमते यदि। स तु तेनानुसारेण रमते किं न मेरुणा।। 27 ।। अतिसञ्चयकर्तॄणां वित्तमन्यस्य कारणात्। अन्यैः सञ्चीयते यत्नादन्यैश्च मधु पीयते।। 28 ।। विडम्बनैव पुंसि श्रीः परप्रणयपांसुले। कान्तिं कामिह कुर्वीत कुणौ कटककल्पना।। 29 ।। कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम्। दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः।। 30 ।। दैववशादुत्पन्ने सति विभवे यस्य नास्ति भोगेच्छा। न च परलोक(1)समीहा स भवति धनपालको मूर्खः।। 31 ।। F.N. (1. इच्छा.) उपभोगकातराणां पुरुषाणामर्थसञ्चयपराणाम्। (2)कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे।। 32 ।। F.N. (2. उत्तमकन्या.) यदि भवति धनेन धनी (3)क्षितितलनिहितेन (4)भोगरहितेन। तस्माद्वयमपि धनिनस्तिष्ठति नः काञ्चनो मेरुः।। 33 ।। F.N. (3. भूम्यन्तर्गतेन.) (4. उपभोगहीनेन) (5)नन्दनरेन्द्रद्रविणैर्दुष्कृतमिव किमपि विहितमतिघोरम्। वसुधातलोष्मपाको विरमति नाद्यापि यत्तेभ्यः।। 34 ।। F.N. (5. नवनवतिकोटिमिताः कनकदीनाराः पाटलिपुत्रमहीपतिना नन्देन भूमौ निहिता अद्यापि तिष्ठन्तीति प्रसिद्धिः.) (6)दृढतरनिबद्धमुष्टेः कोश(7)निषण्णस्य (8)सहजमलिनस्य। कृपणस्य कृपाणस्य च केवलमा(9)कारतो भेदः।। 35 ।। F.N. (6. दृढतरमतिनिबिडं निबद्धा मुष्टिर्येन; (पक्षे) दृढतरं निबद्धा मुष्टिस्त्सरुर्यस्य.) (7. कोशागारे निषण्णस्य स्थितस्य; (पक्षे) कोशे खङ्गपिधाने स्थितस्य.) (8. स्वभावमलिनस्य. मलिनवेषत्वात्; (पक्षे) कृष्णवर्णत्वात्.) (9. आकारत आकृत्या भेदः; (पक्षे) कृपणशब्देऽकारो वर्तते, कृपाणशब्द आकरो वर्तते, एतावतैव भेदो भिन्नत्वम्. कृपाणः खङ्गः.) कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः। जलसम्पदोऽम्बु(10)राशेर्यान्ति वशं (11)सर्वदैव वडवाग्नेः।। 36 ।। F.N. (10. समुद्रस्य.) (11. वाडवाग्नेः.) प्राप्तानपि न लभते भोगान्भोक्तुं स्वकर्मभिः कृपणाः। (12)मुखपाकः किल भवति द्राक्षापाके (13)बलिभुजां हि।। 37 ।। F.N. (12. मुखरोगः.) (13. काकानाम्.) अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थानाम्। योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि।। 38 ।। केऽपि स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते। न तु संत्यजन्ति वित्तं मात्सर्यमिवाधमाः सततम्।। 39 ।। और्वा इवातिलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः। तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य।। 40 ।। (14)अर्थिनि कवयति (15)कवयति पठति च पठति स्तवोद्यते स्तौति। पश्चाद्यामीत्युक्ते कृपणः (16)प्रणतोऽञ्जलिं कुरुते।। 41 ।। F.N. (14. याचके.) (15. कवितां करोति.) (16. नम्रः.) दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः। वयमपि किमिति न धनिनस्तिष्ठति नः काञ्चनो मेरुः।। 42 ।। धनिनोऽप्यदानभोगा गण्यन्ते धुरि महादरिद्राणाम्। हन्ति न यतः पिपासामतः समुद्रोऽपि मरुरेव।। 43 ।। अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः। कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव।। 44 ।। ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः। केवलमर्जनरक्षणवियोगदुःखान्यनुभवन्ति।। 45 ।। याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य। तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः।। 46 ।। मा धनानि कृपणः खलु जीवंस्तृष्‌णयार्पयतु जातु परस्मै। तत्र नैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि।। 47 ।। लोक एष परलोकमुपेता हा विधाय निधने धनमेकः। इत्यमुं खलु तदस्य निनीषत्यर्थिबन्धुरुदय(1)द्दयचित्तः।। 48 ।। F.N. (1. उद्यत्करुणं चित्तं यस्य.) सञ्चितं क्रतुषु नोपयुज्यते याचितं गुणवते न दीयते। तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु गच्छति।। 49 ।। वरममी तरवो वनगोचराः शकुनिसार्थविलुप्तफलश्रियः। न तु धनाढ्यगृहाः कृपणाः फणानिहितरत्नभुजङ्गमवृत्तयः।। 50 ।। न निर्यियासन्ति कदर्यहस्ताद्धनानि पांसोरिव तैललेशाः। दैवात्कदाचिद्विनियोक्तुरेव निर्गन्तुमिच्छन्त्यसुभिः सहैव।। 51 ।। सुसंवृतैर्जीवितवत्सुरक्षितैर्निजेऽपि देहे कृतयन्त्रणस्य च। तवानुमार्गं व्रजतो भवान्तरे शठैर्धनैः पञ्चपदी न पूरिता।। 52 ।। अहो धनानां महती विदग्धता सुखोषितानां कृपणस्य वेश्मनि। व्रजन्ति न त्यागदशां न भोग्यतां परां च कांचित्प्रथयन्ति निर्वृतिम्।। 53 ।। फलं स्वेच्छालभ्यं प्रतिवनमखेदं(2) क्षिति(3)रुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम्। मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः।। 54 ।। F.N. (2. क्लेशरहितम्.) (3. वृक्षाणाम्.) यदेते साधूनामुपरि विमुखाः सन्ति धनिनो न चैषावज्ञैषामपि तु निजवित्तव्ययभयम्। सतः खेदो नास्मिन्परममनुकम्पैव भवति स्वमांसत्रस्तेभ्यः क इह हरिणेभ्यः परिभवः।। 55 ।। न शान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैः क्षतच्छायः कायश्चिरविरसरूक्षाशनतया। अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम्।। 56 ।। जहाति सहसाननं (4)झटिति पृच्छति स्वागतं नमस्यति कृताञ्जलिः (5)श्रुतिमनोहरं भाषते। ददाति कुसुमं फलं शिथिलयत्यभीष्टां क्रियामहो न परिचीयते कृपणवञ्चनाचातुरी।। 57 ।। F.N. (4. सत्वरम्.) (5. कर्णमधुरम्.) (6)अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण गिरितोलनं जलनिधेः पदा लङ्घनम्। (7)प्रसुप्तहरिबोधनं (1)निशितखड्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनस्यार्जनम्।। 58 ।। F.N. (6. लोहम्.) (7. निद्रितसिंहोत्थापनम्.) (1. तीक्ष्णः.) एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः। अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति।। 59 ।। प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया। मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति।। 60 ।। मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगादीशेन क्षीणबिम्बः सकलमुपचयं किं न नीतः क्षणेन। मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैराढ्याः कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यम्।। 61 ।। <याचकनिन्दा।> वेपथुर्मलिनं(2) वक्त्रं दीना वाग्गद्गदः स्वरः। मरणे यानि चिह्नानि तानि चिह्नानि याचके।। 1 ।। F.N. (2. कम्पः.) विद्यावतः कुलीनस्य धनं याचितुमिच्छतः। कण्ठे पारावतस्येव वाक्करोति गतागतम्।। 2 ।। (3)दक्षिणाशाप्रवृत्तस्य (4)प्रसारितकरस्य च। तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा।। 3 ।। F.N. (3. दक्षिणदिशायां प्रवर्तमानस्य; (पक्षे) दक्षिणाया आशा तया प्रवृत्तस्य.) (4. प्रसारिता विस्तारिताः कराः किरणा येन; (पक्षे) प्रसारितः करो हस्तो येन.) साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि सर्वदा। शुष्कोऽपि हि नदीमार्गः खन्यते सलिलार्थिभिः।। 4 ।। तृणादपि लघुस्तूलस्तूलादपि(5) च याचकः। वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति।। 5 ।। F.N. (5. कार्पासः.) देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः। मुखान्निर्गत्य गच्छन्ति श्रीह्रीधीधृतिकीर्तयः।। 6 ।। नवीनदीनभावस्य याचकस्यातिमानिनः। वचोजीवितयोरासीत्पुरोनिः(6)सरणे रणः।। 7 ।। F.N. (6. अहमहिकया अग्रतो निःसरणे.) अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम्। अहो बत महत्कष्टं चक्षुष्मानपि याचते।। 8 ।। गतेर्भङ्गः स्वरो हीनो गात्रे स्वेदो महद्भयम्। मरणे यानि चिह्नानि तानि चिह्नानि याचके।। 9 ।। दारिद्र्यानलसंतापः शान्तः सन्तोषवारिणा। याचकाशाविघातान्तर्दाहः केनोपशाम्यति।। 10 ।। दरिद्रस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता। जरद्गवधनः शंभुस्तथापि परमेश्वरः।। 11 ।। वदनाच्च बहिर्यान्ति प्राणा याञ्चाक्षरैः सह। ददामीत्यक्षरैर्दातुः पुनः कर्णाद्विशन्ति हि।। 12 ।। देहीति वक्तुकामस्य यद्दुःखमुपजायते। दाता चेत्तद्विजानीयाद्दद्यात्स्व(1)पिशितान्यपि।। 13 ।। F.N. (1. मांसानि.) काक आह्वयते काकान्याचको न तु याचकान्। काकयाचकयोर्मध्ये वरं काको न याचकः।। 14 ।। तीक्ष्णधारेण खड्गेन वरं जिह्वा द्विधाकृता। न तु मानं परित्यज्य देहि देहीति भाषितम्।। 15 ।। पुरतः प्रेरयत्याशा लज्जा पृष्ठावलम्बिनी। ततो लज्जाशयोर्मध्ये दोलायत्यर्थिनां मनः।। 16 ।। (2)करान्प्रसार्य रविणा (3)दक्षिणाशावलम्बिना। न केवलमनेनात्मा दिवसोऽपि लघूकृतः।। 17 ।। F.N. (2. किरणान्; (पक्षे) हस्तान्.) (3. दक्षिणदिक्; (पक्षे) दक्षिणाया आशा स्पृहा.) एकेन तिष्ठताधस्तादन्येनोपरि तिष्ठता। दातृयाचकयोर्भेदः कराभ्यामेव सूचितः।। 18 ।। हृदि लज्जोदरे वह्निः स्वभावादग्निरुच्छिखः। तेन मे दग्धलज्जस्य पुनरागमनं नृप।। 19 ।। सेवेव मानमखिलं (4)ज्योत्स्नेव तमो जरेव लावण्यम्। हरिहरकथेव दुरितं गुणशतमप्यर्थिता(5) हरति।। 20 ।। F.N. (4. चन्द्रकान्तिः.) (5. याचकत्वम्.) याचकवीरो धन्यः (6)करदानग्राहकः स्वदातृभ्यः। कुरुते पराङ्मुखं वा ह्यतिनम्रं वा हरत्यसौ पुण्यम्।। 21 ।। F.N. (6. कराद्धस्ताद्दानस्य ग्राहकः; (पक्षे) करो राजग्राह्यो दण्डस्तस्य दानं समर्पणं तद्ग्राहकः.) अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि। गणयति न तिरस्कारं दानान्धविलोचनो नीचः।। 22 ।। कतरत्पुरहर(7) परुषं हालाहलकवलयाचनावचसोः। एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा।। 23 ।। F.N. (7. हे शिव.) अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिम्ना। वामन इति त्रिविक्रममभिदधति दशावतारविदः।। 24 ।। तावन्महतां महती यावत्किमपि हि न याच्यते लोकम्। बलिमनुयाचनसमये (8)श्रीपतिरपि (9)वामनो जातः।। 25 ।। F.N. (8. लक्ष्मीपतिरपि.) (9. ह्रस्वः; (पक्षे) लघुः.) गुरुतामुपयाति यन्मृतः पुरुषस्तद्विदितं मयाधुना। ननु लाघवहेतुरर्थिता न मृते तिष्ठति सा (10)मनागपि।। 26 ।। (10. किञ्चिदपि.) याचना हि पुरुषस्य महत्त्वं नाशत्यखिलमेव तथा हि। सद्य एव भगवानपि विष्णुर्वामनो भवति याचितुमिच्छन्।। 27 ।। उत्तमर्णधनदानशङ्कया पावकोत्थशिखया हृदिस्थया। देव दग्धवसना सरस्वती नास्यतो बहिरुपैति लज्जया।। 28 ।। नीचतामनवलम्ब्य जनः को याचनादवचिनोति फलानि। हन्त वामनपदं प्रतिपेदे भिक्षुतामुपगतो जगदीशः।। 29 ।। अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः। श्रीधरोऽपि हि बलेः श्रियमिच्छन्मानमातनुत वामनमेव।। 30 ।। सन्तापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च वशीकृतानाम्। आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति।। 31 ।। स्वार्थं धनानि धनिकात्प्रतिगृह्णतो यदास्यं भजेन्मलिनतां किमिदं विचित्रम्। गृह्मन्परार्थमपि वारिनिधेः पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमानम्।। 32 ।। (1)जनस्थाने भ्रान्तं (2)कनकमृगतृष्णाकुलतया वचो (3)वैदेहीति प्रतिपदमुदश्रु प्रलपितम्। कृता(4)लंकाभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं (5)कुशलवसुता न त्वधिगता।। 33 ।। F.N. (1. जनानां स्थानानि नगरपत्तनादीति तेषु भ्रमणं कृतम्; (पक्षे) जनस्थाने नासिकाख्यजनपदे परिभ्रमणं कृतम्.) (2. कनकं द्रव्यमेव मृगतृष्णा मरीचिका तया; (पक्षे) कनकस्य मृगो मायारूपधारी मारीचो राक्षसस्तस्य तृष्णा तया.) (3. वै इति पदच्छेदः. देहीति प्रलपितम्; (पक्षे) वैदेही जानकीति प्रलपितम्.) (4. काभर्तुः कुत्सितस्वामिनो वदनपरिपाटीषु घटना अलमत्यर्थं कृता; (पक्षे) लकाभर्तू रावणस्य वदनपरिपाट्यामिषुघटना बाणरचना कृता.) (5. कुशलं च वसु च द्रव्यं तद्भावो न संपादितः; (पक्षे) कुशलवौ सुतौ यस्याः सा वैदेही न प्राप्ता.) क्व गन्तासि भ्रातः कृतवसतयो यत्र धनिनः किमर्थं प्राणानां स्थितिमनुविधातुं कथमपि। धनैर्याच्ञालब्धैर्ननु परिभवोऽभ्यर्थनफलं निकारोऽग्रे पश्चाद्धनमहह भोस्तद्धि निधनम्।। 34 ।। पङ्गो वन्द्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि। श्लाग्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया यः स्तोतव्यत्वं बधिर न गिरं यः खलानां शृणोषि।। 35 ।। भ्रातर्धातरशेषयाचकजने वैरायसे सर्वदा यस्माद्विक्रमशालिवाहनमहीभृन्मुञ्जभोजादयः। अत्यन्तं चिरजीविनो न विहितास्ते विश्वजीवातवो मार्कण्डध्रुवलोमशप्रभृतयः सृष्टाः प्रभूतायुषः।। 36 ।। उड्डीना गुणपत्रिणः(6) सुखफलान्यारा(7)द्विकीर्णान्यधः पर्यस्ताः परितो यशःस्तबकिताः संपल्लतापल्लवाः। प्रागेवाप्रसृतप्रमोदहरिणच्छाया कथान्तं गता दैन्या(8)रण्यमतङ्गजेन महता भग्नेऽभिमानद्रुमे।। 37 ।। F.N. (6. गुणा एव पक्षिणः.) (7. समीपे.) (8. दैन्यमेवारण्यगजः.) शूराः केऽपि पुरःस्थितां रिपुनरश्रेणिं सहन्ते सुखं धीराः केचन कामबाणसदृशां (9)कान्तादृगन्ताहतिम्। केचित्क्रूररवांश्च (10)पञ्चवदनान्दन्तीचपेटान्भटा नैवार्थिप्रकरं प्रसारितकरं कश्चिद्विसोढुं क्षमः।। 38 ।। F.N. (9. कान्ताकटाक्षवेधम्. (10. सिंहान्.) दौर्गत्येन समीरिता हृदयतः कण्ठं समालम्बते कण्ठात्कष्टतरं कथं कथमपि प्राप्नोति जिह्वाञ्चलम्। लज्जाकीलककीलितेव निबिडं तस्मान्न निर्यात्यहो वाचा प्राणपरिक्षयेऽपि महतां देहीति नास्तीति च।। 39 ।। वक्त्रादुद्वस मे हठादधिवस त्वं वाणि वक्त्रं मनागीशानां तदनु क्रुधा भजतु मां लक्ष्मीरिमानुज्झतु। पश्चात्तेषु पठत्सु मां प्रति यशोगाथावलीस्तृष्णया वक्त्रं मय्यथ वक्रयत्यनुभवन्त्वेतेऽपि तद्यातनाम्।। 40 ।। तावत्सर्वगुणालयः पटुमतिः साधुः सतां वल्लभः शूरः सच्चरितः कलङ्करहितो मानी कृतज्ञः कविः। दक्षो धर्मरतः सुशीलगुणवांस्तावत्प्रतिष्ठान्वितो यावन्निष्ठुरवज्रपातसदृशं देहीति नो भाषते।। 41 ।। आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो वेदना मा भूत्कस्यचिदप्ययं परिभवो याञ्चेति संसारिणः। पश्य भ्रातरियं हि यौवनजराधिक्कारकेलिस्थली मानम्लानमषी गुणव्यतिकरप्रागल्भ्यगर्वच्युतिः।। 42 ।। प्राणानां बत किं ब्रुवे कठिनतां तैरेव साविष्कृता निष्क्रामन्ति कथञ्चिदेव हि न ये याञ्चावचोभिः समम्। आत्मानं पुनराक्षिपामि विदितस्थैर्योऽपि येषामहो मिथ्याशङ्किततद्वियोगविधुरो यत्प्रार्थये सर्वशः।। 43 ।। वासो वल्कलमास्तरः किसलयान्यो(1)कस्तरूणां तलं मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये। क्रीडा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने विभवे तथापि कृपणा याचन्त इत्यद्भुतम्।। 44 ।। F.N. (1. गृहम्.) सन्ति स्वादुफला वनेषु तरवः स्वच्छं पयो नैर्झरं वासो वल्कलमाश्रयो गिरिगुहा शय्या लतावल्लरी। आलोकाय निशासु चन्द्रकिरणाः सख्यं कुरङ्गैः सह स्वाधीने विभवेऽप्यहो नरपतिं सेवन्त इत्यद्भुतम्।। 45 ।। निष्कन्दाः किमु कन्दरोदरभुवः क्षीणास्तरूणां त्वचः किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः। प्रत्युत्थानमितस्ततः प्रतिदिनं कुर्वद्भिरुद्ग्रीविभिर्यद्द्वारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिरप्यास्यते।। 46 ।। कामं जीर्णपलाशसंहतिकृतां कन्थां वसानो वने कुर्यामम्बुभिरप्ययाचितसुखैः प्राणानुबन्धस्थितिम्। साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः।। 47 ।। द्वारे द्वारे परेषामविरलमटति द्वारपालैः (2)करालैर्दृष्टो योऽप्याहतः सन्रणति गणयति स्वापमानं तु नैव। क्षन्तुं शक्नोति नान्यं स्वसदृशमितरागारमप्याश्रयन्तं श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकः स्यात्।। 48 ।। F.N. (2. विकरालैः.) <परोपकारप्रशंसा।> परोपकारः कर्तव्यः प्राणैरपि धनैरपि। परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि।। 1 ।। धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्। तन्निमित्तो वरं त्यागो विनाशे नियते सति।। 2 ।। रविश्चन्द्रो घना वृक्षा नदी गावश्च सज्जनाः। एते परोपकाराय युगे दैवेन निर्मिताः।। 3 ।। तृणं चाहं वरं मन्ये नरादनुपकारिणः। घासो भूत्वा पशून्पाति (1)भीरून्पाति रणाङ्गणे।। 4 ।। F.N. (1. भीतान्.) (2)परोपकृतिकैवल्ये(3) तोल(4)यित्वा जनार्दनः। (5)गुर्वीमुपकृतिं मत्वा (6)ह्यवतारान्दशा(7)ग्रहीत्।। 5 ।। F.N. (2. परोपकारः.) (3. मोक्षः.) (4. उभयोस्तुलनां कृत्वा.) (5. श्रेष्ठाम्.) (6. मत्स्यादीन्.) (7. जग्राह.) आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः। परं परोपकारार्थं यो जीवति स जीवति।। 6 ।। परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम्। जीवन्तु पशवो येषां चर्माप्युपकरिष्यति।। 7 ।। रागिणि नलिने लक्ष्मीं दिवसो निदधाति दिनकरप्रभवाम्। अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम्।। 8 ।। कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः। तृणमात्रजीवना अपि करिणो दानद्रवार्द्रकराः।। 9 ।। परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः। परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्।। 10 ।। भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्भूरिविलम्बिनो घनाः। अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्।। 11 ।। (8)श्रोत्रं (9)श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन। विभाति कायः खलु सज्जनानां परोपकारेण न चन्दनेन।। 12 ।। F.N. (8. कर्णः.) (9. शास्त्रेण.) (10)पद्माकरं दिनकरो विकचं करोति चन्द्रो विकासयति कैरव(11)चक्रवालम्। नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः।। 13 ।। F.N. (10. कासारम्.) (11. कुमुदमण्डलम्.) दातुः परोपकृतिनिर्भरचित्तवृत्तेरासन्नदूरगणना नहि संश्रितेषु। भानुर्विकासयति हन्त सरोजखण्डं पाणिस्थपङ्कजसमं भुवनान्तरेषु।। 14 ।। <कृतघ्ननिन्दा।> ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा। निष्कृतिर्विहिता लोके कृतघ्ने नास्ति निष्कृतिः।। 1 ।। उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्। तं जनमसत्यसंधं(12) भगवति वसुधे कथं वहसि।। 2 ।। F.N. (12. असत्यप्रतिज्ञम्.) (1)व्योमनि शम्बाकुरुते चित्रं(2) निर्माति यत्नतः सलिले। स्नपयति पवनं सलिलैर्यस्तु खले चरति (3)सत्कारम्।। 3 ।। F.N. (1. व्योमन्याकाशे शम्बुकुरुते हलेन क्षेत्रं वारद्वयं कर्षति.) (2. आलेख्यम्.) (3. पूजाम्.) शोकं मा कुरु (4)कुक्कुरु सत्त्वेष्वहमधम इति (5)मुधा साधो। कष्टादपि कष्टतरं दृष्ट्वा श्वानं कृतघ्ननामानम्।। 4 ।। F.N. (4. हे भषक.) (5. व्यर्थम्.) <संतोषप्रशंसा।> संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम्। कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्।। 1 ।। अकृत्वा परसंतापमगत्वा खलनम्रताम्। अनुत्सृज्य सतां (6)वर्त्म यत्स्वल्पमपि तद्बहु।। 2 ।। F.N. (6. मार्गम्.) आगमिष्यन्ति ते भावा ये भावा मयि भाविताः। अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः।। 3 ।। यो मे गर्भगतस्यापि (7)वृत्तिं कल्पितवान्स्वयम्। शेषवृत्तिविधाने च स किं सुप्तोऽथवा मृतः।। 4 ।। F.N. (7. जीवनोपायम्.) अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम्। सुखान्यपि तथा मन्ये दैन्यमत्रा(8)तिरिच्यते।। 5 ।। F.N. (8. विशिष्यते.) पञ्चमेऽहनि षष्ठे वा शाकं पचति यो गृहे। अनृणी चाप्रवासी च स वारिचर मोदते।। 6 ।। आत्माधीनशरीराणां स्वपतां निद्रया स्वया। (9)कदन्नमपि मर्त्यानाममृतत्वाय कल्पते।। 7 ।। F.N. (9. कुत्सितमन्नम्.) सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम्। (10)उपानद्गूढपादस्य ननु चर्मावृतैव भूः।। 8 ।। F.N. (10. उपानद्भ्यां गूढौ पिहितौ पादौ यस्य.) ते धन्याः पुण्यभाजस्ते तैस्तीर्णः क्लेशसागरः। जगत्संमोहजननी यैराशा(11)शीविषी जिता।। 9 ।। F.N. (11. सर्पिणी.) अकिंचनस्य दान्तस्य शान्तस्य समचेतसः। सदा संतुष्टमनसः सर्वाः सुखमया दिशः।। 10 ।। न योजनशतं दूरं बाध्यमानस्य तृष्णया। संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः।। 11 ।। अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च। नष्टधनश्च स शोकं सुखमास्ते निःस्पृहः पुरुषः।। 12 ।। तन्मूलं (12)गुरुतायास्तत्सौख्यं तद्यशस्तदौर्जित्यम्(13)। तत्सौभाग्यं पुंसां यदेत(14)दप्रार्थनं नाम।। 13 ।। F.N. (12. गौरवस्य.) (13. उत्साहशीलत्वम्.) (14. अयाचनम्.) सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति। कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं संतोष एव पुरुषस्य परं निधानम्।। 14 ।। चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपाः(15) फलभृतः सरितोप्यशुष्यन्। रुद्धा गुहाः किम(1)जितोऽवति नोपपन्नान्कस्माद्भजन्ति कवयो धनदुर्मदान्धान्।। 15 ।। F.N. (15. वृक्षाः.) (1. भगवान्.) मन्निन्दया यदि जनः (2)परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो(3) मे। श्रेयोऽर्थिनोऽपि पुरुषाः (5)परतुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजन्ति।। 16 ।। F.N. (2. संतोषम्.) (3. प्रसादः.) (5. अन्यसंतोषः.) वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः। स ह भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः।। 17 ।। गन्धाढ्यां नवमल्लिकां मधुकरस्त्यक्त्वा गतो यूथिकां तां दृष्ट्वाशु गतः स चन्दनवनं पश्चात्सरोजं गतः। बद्धस्तत्र निशाकरेण सहसा रोदित्यसौ मन्दधीः संतोषेण विना पराभवपदं प्राप्नोति सर्वो जनः।। 18 ।। मृत्युर्माद्यति मूर्ध्नि शश्वदुरगी घोरा जरारूपिणी त्वामेषा ग्रसते परिग्रहमयैर्गृध्रैर्जगद्ग्रास्यते। धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः संतोषामृतसागराम्भसि चिरं मग्नः सुखं स्थास्यसि।। 19 ।। <तृष्णानिन्दा।> तृष्णे देवि नमस्तुभ्यं धैर्यविप्लवकारिणि(6)। विष्णुस्त्रैलोक्यनाथोऽपि यत्त्वया (7)वामनीकृतः।। 1 ।। F.N. (6. विलयम्.) (7. ह्रस्वीकृतः.) तृष्णे कृष्णेऽपि ते शक्तिर्दृष्टा मर्त्येषु का कथा। त्रैलोक्यव्यापि यद्रूपं तद्रूपं वामनीकृतम्।। 2 ।। तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः। तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्।। 3 ।। वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः। गात्राणि शिथिलायन्ते तृष्णैका तरुणायते।। 4 ।। नास्त्यन्या तृष्णया तुल्या कापि स्त्री सुभगा क्वचित्। या प्राणानपि (8)मुष्णन्ती भवत्येवाधिकं प्रिया।। 5 ।। F.N. (8. हरन्ती.) च्युता दन्ताः सिताः केशा दृङ्निरोधः पदे पदे। पातसज्जमिमं देहं तृष्णा साध्वी न मुञ्चति।। 6 ।। तृष्णे त्वमपि तृष्णान्धा त्रिषु स्थानेषु वर्तसे। व्याधितेष्वनपत्येषु (9)जरापरिणतेषु च।। 7 ।। F.N. (9. वृद्धेषु.) तृष्णे देवि मनस्तुभ्यं या त्वं सर्वस्य सर्वदा। उत्पादयस्य यत्नेन गोष्पदे सागरभ्रमम्।। 8 ।। अपि मेरूपमं(10) प्राज्ञमपि शूरमपि स्थिरम्। (11)तृणीकरोति तृष्णैका निमेषेण नरोत्तमम्।। 9 ।। F.N. (10. मेरुसदृशम्.) (11. तृणवल्लघूकरोति.) आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला। यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत्।। 10 ।। तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्। येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम्।। 11 ।। (12)गिरिर्महान्गिरेरब्धिर्महानब्धेर्नभो महत्। नभसोऽपि महद्ब्रह्म ततोऽप्याशा गरीयसी।। 12 ।। F.N. (12. पर्वतः.) आशैव राक्षसी पुंसामाशैव विषमञ्जरी। आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः।। 13 ।। क्षुत्तृडाशाः कुटुम्बिन्यो मयि जीवति नान्यगाः। तासामाशा महासाध्वी कदाचिन्मां न मुञ्चति।। 14 ।। यौवनं जरया ग्रस्तमारोग्यं व्याधिभिर्हतम्। जीवितं मृत्युरभ्येति तृष्णैका निरुपद्रवा।। 15 ।। यत्र कामसुखं लोके यच्च दिव्यं महत्सुखम्। तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्।। 16 ।। दारिद्र्यस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता। (1)जरद्गवधनः शंभुस्तथापि परमेश्वरः।। 17 ।। F.N. (1. वृद्धवृषभः स एव धनं यस्य सः.) तृष्णा हि चेत्परित्यक्ता को दरिद्रः क ईश्वरः। तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्।। 18 ।। मनोरथरथारूढं युक्तमिन्द्रियवाजिभिः। भ्राम्यत्येव जगत्कृत्स्नं तृष्णासारथिचोदितम्।। 19 ।। यथा हि शृङ्गं गोः काले वर्धमानस्य वर्धते। एवं तृष्णापि चित्तेन वर्धमानेन वर्धते।। 20 ।। अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम्। तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति।। 21 ।। आशा बलवती कष्टं नैराश्यं परमं सुखम्। आशा निराशाः कृत्वा तु सुखं स्वपिति पिङ्गला।। 22 ।। तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते। या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते।। 23 ।। आसन्नान्पुरतो भावान्दर्शयित्वा पुरः पुरः। छागो हरितमुष्ट्येव दूरं नीतोऽस्मि तृष्णया।। 24 ।। वर्तते येन न विना नरो वाञ्छतु नाम तत्। ततोऽधिकार्थप्रणयी पृष्टो दद्यात्किमुत्तरम्।। 25 ।। तावद्गुणा गुरुत्वं च यावन्नार्थयते परम्। अर्थित्वे वर्तमानस्य न गुणा न च गौरवम्।। 26 ।। विद्वत्ता चैव शौर्यं च सौजन्यं च कुलीनताम्। खलीकरोति याञ्चैका दुःशीलेवाङ्गना कुलम्।। 27 ।। आशाया ये दासास्ते दासाः सर्वलोकस्य। आशा येषां दासी तेषां दासायते लोकः।। 28 ।। दन्ता विश्लथदन्ताः केशाः काशप्रसूनसंकाशाः। नयनं तमसामयनं तथापि चित्तं धनाङ्गनायत्तम्।। 29 ।। त्वामुदर साधु मन्ये शाकैरपि यदसि लब्धपरितोषम्। हतहृदयं ह्यधिकाधिकवाञ्छाशतदुर्भरं न पुनः।। 30 ।। इच्छति शती सहस्रं ससहस्रः कोटिमीहते कर्तुम्। कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वम्।। 31 ।। चक्रधरोऽपि सुरत्वं सुरोऽपि सुरराज्यमीहते कर्तुम्। सुरराजोऽप्यूर्ध्वगतिं तथापि न निवर्तते तृष्णा।। 32 ।। अङ्गं गलितं पलितं (2)मुण्डं (1)दशनविहीनं जातं (2)तुण्डम्। वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम्।। 33 ।। F.N. (2. शिरः.) (1. दन्तः.) (2. मुखम्.) दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः। कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः।। 34 ।। आशा(3)वलम्बोपचिता न कस्य तृष्णालतानर्थफलं प्रसूते। दिने दिने लब्धरुचिर्विव(4)स्वान्मीनं(5) च (6)मेषं च (7)वृषं च भुङ्क्ते।। 35 ।। F.N. (3. आश्रयः.) (4. सूर्यः.) (5. मत्स्यः; (पक्षे) मीनराशिः.) (6. एडकः; (पक्षे) मेषराशिः.) (7. वृषभः; (पक्षे) वृषभराशिः.) विभूतिरर्घत्यपि याचकानां न दुर्गतं केचिदिहाद्रियन्ते। पीताम्बरोऽब्धेः समवाय लक्ष्मीं दिगम्बरस्योपनतोऽर्धचन्द्रः।। 36 ।। भिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम्। वस्त्रं सुजीर्णशतखण्डमयी च कन्था हा हा तथापि विषयान्न जहाति चेतः।। 37 ।। या सा जगत्परिभवस्य निमित्तभूता हेतुः स्वयं सुरपतेरपि लाघवस्य। सा मां विडम्बयति नाथ सदैव तृष्णा छिन्धि प्रसह्य भगवन्नपुनर्भवाय।। 38 ।। दुग्धं च यत्तदनु यत्क्विथितं ततो नु माधुर्यमस्य हृतमुन्मथितं च वेगात्। जातं पुनर्घृतकृते नवनीतवृत्ति स्नेहो निबन्धनमनर्थपरम्पराणाम्।। 39 ।। गदोदन्ता दन्ताः पलितकलितः कुन्तलभरस्तमः-क्षेत्रे नेत्रेऽविषयपटुनी न श्रुतिपुटे। अभूदङ्गं रङ्गद्वलिवलयवल्लीविलुलितं तथाप्येतच्चेतस्तरुण इव धावत्यनुदिनम्।। 40 ।। गतं तत्तारुण्यं तरुणिहृदयानन्दजनकं विशीर्णा दन्तालिर्निजगतिरहो (8)यष्टिशरणा। जडीभूता दृष्टिः श्रवणरहितं कर्णयुगलं मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति।। 41 ।। F.N. (8. यष्ट्यधीना.) वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा विशीर्णा दन्तालिः श्रवणविकलं श्रोत्रयुगलम्। शिरः शुक्लं चक्षुस्तिमिरपटलैरावृतमहो मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति।। 42 ।। खलोल्लापाः सोढाः कथमपि तदाराधनतया निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा। कृतश्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे बहुपुरुषमानो विगलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः। शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो दुष्टः कायस्तदपि मरणापायचकितः।। 44 ।। अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम्। यदाढ्या(9)नामग्रे द्रविणमदनिः(10)संज्ञमनसां कृतं वीतव्रीडैर्निजगुणकथापातकमपि।। 45 ।। F.N. (9. धनिकानाम्.) (10. शून्यमनसाम्.) समारम्भा भग्नाः कति कति न वारांस्तव पशो पिपासोस्तुच्छेऽस्मिन्द्रविणमृगतृष्णार्णवजले। तथापि प्रत्याशा विरमति न ते मूढ शतधा न दीर्णं यच्चेलो (1)नियतमशनिग्रावघटितम्।। 46 ।। F.N. (1. वज्रपाषाणघटितम्.) विवेकव्याकोशे विकसति शमे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणतिः। जरा जीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं यस्यां भवति (2)मरुतामप्यधिपतिः।। 47 ।। F.N. (2. इन्द्रः.) अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम्। विपद्दीक्षादक्षासहतरलतारैः प्रणयिनीकटाक्षैः कूटाक्षैः कपटकुटिलः कामकितवः।। 48 ।। उत्खातं निधिशङ्कया(3) क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः। मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम्।। 49 ।। F.N. (3. निक्षेपः.) निःस्वो (5)वष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिराजतां क्षितिपतिश्चक्रेशतां वाञ्छति। चक्रेशः सुरराजतां सुरपतिर्ब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपदं हरिः शिवपदं तृष्णावधिं को गतः।। 50 ।। F.N. (5. इच्छति.) माने नेच्छति वारयत्युपशमे (6)क्ष्मामालिखन्त्यां ह्रियां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते। तृष्णे (7)त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते।। 51 ।। F.N. (6. पृथ्वी.) (7. तवानुबन्धं कुर्वतेत्यर्थः.) दन्तैरुच्छलितं धिया तरलितं पाण्यङ्घ्रिणा कम्पितं दृग्भ्यां (8)कुङ्भलितं बलेन गलितं रूपश्रिया प्रोषितम्। प्राप्तायां यमभूपतेरिह महाधाट्यां धरायामियं तृष्णा केवलमेकिकैव सुभटी धीरा पुरो नृत्यति।। 52 ।। F.N. (8. मुकुलितम्.) भ्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता भुक्तं मानविवर्जितं परगृहे सासाङ्कया काकवत्। साक्षेपं भ्रुकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम्।। 53 ।। भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला। भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि सन्तुष्यसि।। 54 ।। आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस्तत्सङ्गात्सुतदासबान्धवसुहृत्संबन्धिनामुद्भवः। तन्निर्वाहकदर्थनापरिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थितिरतोऽनर्थो मया स्वीकृतः।। 55 ।। शान्तेर्मातुर्विवेकात्पितुरपि कृपणं (9) मङ्क्षु कृत्वा पृथङ्मामाशा योषा स्वतन्त्रा व्रजति परगृहान् सर्वदा वीतलज्जा।(1) संधत्ते मत्कृशत्वं मम यमनियमौ भ्रातरौ भर्त्सयन्ती पुष्ट्वा चैवात्मबन्धूंस्तदपि (2)पुनरहो हन्त वन्ध्यां श्रयामः।। 56 ।। F.N. (9. शीघ्रम्.) (1. गतलज्जा. निर्लज्जेत्यर्थः.) (2. अहो इत्याश्चर्ये.) लज्जे त्वं मज्ज सिन्धौ गिरिवरशिखरे त्वं च तिष्ठ प्रतिष्ठे शान्ते प्रान्ते दिशान्ते कुरु वसतिमहो गर्व खर्वो भवाशु। तेजः पातालमूलं भज भुव भगवन्मान मा नाम तेऽस्तु प्रेम्णैकामाश्रयन्तीं सततमहमिमां तूर्णमाशां श्रयिष्ये।। 57 ।। <धीरप्रशंसा।> == स एव धन्यो विपदि स्वरूपं यो न मुञ्चति। त्यजंत्यर्ककरैस्तप्तं हिमं देहं न शीतताम्।। 1 ।। चलन्ति गिरयः कामं युगान्तपवनाहताः। कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः।। 2 ।। कृतं पुरुषशब्देन जातिमात्रावलम्बिना। योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः।। 3 ।। ग्रसमानमिवौजांसि सहसा गौरवेरितम्। नाम यस्याभिनन्दन्ति द्विषोऽपि स मतः पुमान्।। 4 ।। सह परिजनेन विलसति धीरो (3)गहनानि तरति पुनरेकः। विषमेकेन निपीतं (4)त्रिपुरजिता सह सुरैरमृतम्।। 5 ।। F.N. (3. दुस्तराणि.) (4. शंकरेण.) श्लाघ्या महतामुन्नतिरद्भुतम(5)ध्यवसितं च धीराणाम्। कनकगिरिरनभिलङ्घ्यो रविरनिशमनुज्झितारम्भः।। 6 ।। F.N. (5. व्यापारः.) (6)अङ्गणवेदी वसुधा (7)कुल्या जलधिः स्थली च पातालम्। वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य।। 7 ।। F.N. (6. अजिरम्.) (7. कृत्रिमसरित्.) (8)कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः (9)प्रमार्ष्टुम्। अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा यान्ति कदाचिदेव।। 8 ।। F.N. (8. दरिद्रस्य.) (9. दूरीकर्तुम्.) अर्थः सुखं कीर्तिरपीह मा भूदनर्थ एवास्तु तथापि धीराः। निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्म समारभन्ते।। 9 ।। रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्। सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः।। 10 ।। निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम्। अद्यैव वा मरणमस्तु युगान्तरे वा (10)न्याय्यात्पथः(11) प्रवचलन्ति पदं न धीराः।। 11 ।। F.N. (10. न्यायादनपेतात्.) (11. मार्गात्.) कान्ताकटा(12)क्षविशिखा न (13)लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः।(14) कर्षन्ति भूरि विषयांश्च न लोभपाशा लोकत्रयं जयति (1)कृत्स्नमिदं स धीरः।। 12 ।। F.N. (12. कटाक्षा एव विशिखा बाणाः.) (13. न छिन्दन्ति.) (14. कोपः क्रोधः स एव कृशानुरग्निस्तत्तापः.) (1. सम्पूर्णम्.) आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे। विन्घ्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुसलोल्लिखनं सहन्ते।। 13 ।। विरम विरसायासादस्माद्दुरघ्यवसायतो विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे। अयि जड विधे कल्पापायव्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः।। 14 ।। <वीरप्रशंसा।> एकेनापि हि शूरेण पदाक्रान्तं महीतलम्। क्रियते भास्करेणेव स्फारस्फुरिततेजसा।। 1 ।। बहवः पङ्गवोऽपीह नराः शास्त्रण्यधीयते। विरला रिपुखड्गाग्रधारापातसहिष्णवः।। 2 ।। अनन्तोद्भूतभूतौघसंकुले भूतलेऽखिले। शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः।। 3 ।। महिम्नामन्तरं पश्य शेषाहेः साब्धिभूधरा। फणासहस्रस्रग्दाम्नि भ्रमरीव विभाति भूः।। 4 ।। स्पृहयति भुजयोरन्तरमायतकरवालकररुहविदीर्णम्। विजयश्रीर्वीराणां व्युत्पन्नप्रौढवनितेव।। 5 ।। भुजे विशाले विमलेऽसिपत्रे कोऽन्यस्य तेजस्विकथां सहेत। गतासुरप्याहवसीम्नि वीरो द्विधा विधत्ते रविमण्डलं यः।। 6 ।। लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसां कुलं नहि निमित्तमुदारतायाः। वातापितापनमुनेः कलशात्प्रसूतिर्लीलायितं पुनरमुद्रसमुद्रपानम्।। 7 ।। नायाति वाडवशिखाक्वथनेन तापं शैत्यं हिमाद्रिपयसा विशता च नाब्धिः। कश्चिद्गभीरमनसां सततं विषादकाले प्रमोदसमये च समोऽनुभावः।। 8 ।। संप्राप्नुवन्ति ननु मण्डलमेकमेव क्ष्मापा जये समरसीम्नि वपुस्तु हित्वा। चण्डांशुमण्डलमथाभिमतानि कामं प्रेमार्द्रनिर्जरवधूस्तनमण्डलानि।। 9 ।। विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं समायुक्तोऽप्यर्थैः (2)परिभवपदं याति कृपणः। स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां द्युतिं(3) (4)सौंहीं किं श्वा (5)धृतकनकमालोऽपि लभते।। 10 ।। F.N. (2. पराजयस्थानम्.) (3. कान्तिम्.) (4. सिंहसंबन्धिनीम्.) (5. धृताकनकस्य सुवर्णस्य माला येन.) को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा(6) यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्। यद्दंष्ट्रा(7)नखलाङ्गलप्रहरणः सिंहो वनं (8)गाहते तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः।। 11 ।। F.N. (6. परदेशः.) (7. दंष्ट्रानखलाङ्गलाश्च प्रहरणं यस्य नखा एव लाङ्गलानि विदारकत्वात् हलानि इति रूपकम्. `पान्तु वो नरसिंहस्य नखलाङ्गलकोटयः' इति कस्यचित् प्रयोगः.) (8. प्रविशति.) सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम्। विस्फूर्जद्विकटाटवीगजघटापीठैकसंचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः।। 12 ।। काकुत्स्थस्य दशाननो न कृतवान्दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः। पार्थस्यापि पराभवं यदि रिपुर्नाधात्क्व तादृक्तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः।। 13 ।। वह्निं शीतयितुं हिमं ज्वलयितुं वातं निरोद्धुं पयो मूर्तं व्योम विधातुमुन्नमयितुं नेतुं नतिं वा महीम्। उद्धर्तुं किल भूभृतः स्थलयितुं सिन्धुं च संभाव्यते शक्तिर्यस्य जनैः स एव नृपतिः शेषाः परं पार्थिवाः।। 14 ।। नास्मिन्संततवेष्टनोल्बणतमैस्तल्पैरुदेति व्यथा ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा जायते। क्रन्दद्बन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते न ह्येतन्मरणं सुखस्य सुभगा काप्येव संप्राप्तिभूः।। 15 ।। <तेजस्विप्रशंसा।> बालस्यापि रवेः (1)पादाः पतन्त्युपरि (2)भूभृताम्। तेजसा सह जातानां वयः कुत्रोपयुज्यते।। 1 ।। F.N. (1. किरणाः; (पक्षे) चरणाः.) (2. पर्वतानाम्; (पक्षे) राज्ञाम्.) एकः स एव तेसज्वी सैंहिकेयः(3) सुरद्विषाम्। शिरोमात्रावशेषेण जीयन्ते येन शत्रवः।। 2 ।। F.N. (3. राहुः.) मौनी पादप्रहारेऽपि न क्षमी नीच एव सः। आकृष्टशस्त्रो मित्रेऽपि न तेजस्वी खलो हि सः।। 3 ।। तुल्येऽपराधे (4)स्वर्भानु(5)मन्तं चिरेण यत्। (6)हिमांशुमाशु ग्रसते (7)तन्म्रदिम्नः स्फुटं फलम्।। 4 ।। F.N. (4. राहुः.) (5. सूर्यम्.) (6. चन्द्रम्.) (7. मार्दवस्य.) स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि। निदर्श(8)न(9)मसाराणां (10)लघुर्बहु(11)तृणं नरः।। 5 ।। F.N. (8. दृष्टान्तः.) (9. दुर्बलानाम्.) (10. निष्पौरुषः.) (11. तृणकल्पमित्यर्थः.) तेजस्विमध्ये तेजस्वी (12)दवीयानपि गण्यते। पञ्चमः (13)पञ्चतपसस्तपनो जातवेदसाम्।। 6 ।। F.N. (12. दूरस्थोऽपि.) (13. पञ्चाग्निसाध्यं तपो यस्य.) अकृत्वा हेलया पादमुच्चैर्मुर्धसु विद्विषाम्। (14)कथंकारमना(15)लम्बा कार्तिर्द्यामधिरोहति।। 7 ।। F.N. (14. कथमित्यर्थः.) (15. निराधारा.) अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः। केसरी निष्ठुरक्षि(16)प्तमृगयूथो मृगाधिपः।। 8 ।। F.N. (16. हतः.) तेसस्विनि क्षमोपेते नातिकार्कश्यमाचरेत्। अतिनिर्मन्थनादग्निश्चन्दनादपि जायते।। 9 ।। तजोहीने महीपाले स्वे परे च विकुर्वते। निःशङ्को हि जनो धत्ते पदं भस्मन्य(1)नूष्मपि।। 10 ।। F.N. (1. ऊष्मरहिते.) एकचक्रो रथो (2)यन्ता विकलो(3) विषमा (4)हयाः। आक्रमत्येव तेजस्वी तथाप्यर्को नभस्तलम्।। 11 ।। F.N. (2. सारथिः.) (3. अरुणः.) (4. तुरंगाः.) साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते। तस्य धीशालिनः कोऽन्यः सहेतारालितां भ्रुवम्।। 12 ।। येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा। अनस्तमितसारस्य तेजसस्तद्विजृम्भितम्।। 13 ।। सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु(5) गजेषु। प्रकृतिरियं (6)सत्त्ववतां न खलु वयस्तेजसो हेतुः।। 14 ।। F.N. (5. प्रशस्तकपोलेषु.) (6. बलवताम्.) यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः।(7) तत्तेजस्वी पुरुषः परकृतनिकृतिं(8) कथं सहते।। 15 ।। F.N. (7. सूर्यकान्तः.) (8. अपमानम्.) दर्शितता(9)पोच्छ्रा(10)यैस्ते(11)जोवद्भिः सुगोत्रसंजातैः(12)। हीरैरप्स्विव धीरैरापत्स्वपि गम्यते नाधः।। 16 ।। F.N. (9. कान्तिः; (पक्षे) प्रतापः.) (10. कान्त्याधिक्यम्; (पक्षे) धनुष औन्नत्यम्.) (11. प्रकाशकत्वम्; (पक्षे) सामर्थ्यम्.) (12. पर्वतः; (पक्षे) कुलम्.) दीप्यन्तां ये दीप्त्यै (13)घटिता मणयश्च वीरपुरुषाश्च। तेजः स्वविनाशाय तु भवति तृणानामिल लघूनाम्।। 17 ।। F.N. (13. विधातृनिष्पादिताः.) मदसिक्तमुखैर्भृगाधिपः करिभिर्वर्तयते स्वयंहतैः। लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः।। 18 ।। तीव्रोष्णदुर्विषहवीर्यभृतः परेषां तेजस्विनो न गणयन्ति वपुर्महत्त्वम्। यत्पद्मरागशकलाकृतिरद्रितुङ्गं कार्त्स्न्येन भस्मयति काष्ठचयं स्फुलिङ्गः।। 19 ।। न तेजस्तेजस्वी (14)प्रसृतमपरेषां प्रसहते स तस्य स्वो भावः (15)प्रकृतिनियतत्वादकृतकः(16)। (17)मयूखैर(18)श्रान्तं तपति यदि देवो दिनकरः किमा(19)ग्नेयग्रावा निकृत(20) इव तेजांसि वमति।। 20 ।। F.N. (14. विस्तृतम्.) (15. स्वभावाधीनत्वात्.) (16. अकृत्रिमः.) (17. किरणैः.) (18. सन्ततम्.) (19. सूर्यकान्तः.) (20. धिक्कृत इव.) हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो वज्रेणाभिहताः पतन्ति गिरयः किं शैलमात्रः (21)पविः। दीपे प्रज्वलिते विनश्यति तमः किं दीपमात्रं तमस्तेजो यस्य विराजते स बलवान्स्थूलेषु कः (22)प्रत्ययः।। 21 ।। F.N. (21. वज्रम्.) (22. विश्वासः.) स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधः शान्तये। सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः (1)सत्त्वानुरूपं फलम्।। 22 ।। F.N. (1. बलानुरूपम्.) शमयति गजानन्यान्गन्धद्विपः कलभोऽपि सन्भवति सुतरां वेगोदग्रं भुजंगशिशोर्विषम्। भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा जात्यैवायं स्वकार्यसहो भरः।। 23 ।। तृतीयं प्रकरणम्। (proof complated) -- ** -- राजप्रकरणम्। --**-- <राजसभावर्णनम्।> सभाकल्पतरुं वन्दे वेदशाखोपशोभितम्। शास्त्रपुष्पसमाकीर्णं विद्वद्भ्रमरमण्डितम्।। 1 ।। विद्वांसः कवयो भट्टा गायकाः परिहालकाः। इतिहासपुराणज्ञाः सभा सप्ताङ्गसंयुता।। 2 ।। धनदैर्धर्मराजैश्च कविभिर्गुरुभिर्वृता। सभा ते भाति भूमीन्द्र सुधर्मातोऽधिका क्षितौ।। 3 ।। सुवर्णवर्णललिता पदविन्यासशालिनी। वाणीव भाति ललिता सभा ते जगतीपते।। 4 ।। विबुधावलिसम्पूर्णा सुखपूर्णदिगीश्वरा। चतुराननसम्पूर्णा स्वर्गादपि सभाधिका।। 5 ।। (1)गुरुरेकः (2)कविरेकः सदसि (3)मघोनः (4)कलाधरोऽप्येकः। अद्भुतमत्र सभायां गुरवः कवयः कलाधराः सर्वे।। 6 ।। F.N. (1. बृहस्पतिः.) (2. शुक्रः.) (3. इन्द्रस्य.) (4. चन्द्रः.) अनेकविद्वज्जनरत्नपूर्णं वेदोदकन्यायतरङ्गरम्यम्। अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि।। 7 ।। सारस्वते स्रोतसि दूरमग्नैः सुधीवरैरुद्भृतसूक्तिरत्ने। न तत्किमप्युर्वरितं यदेषामुपायनीकृत्य पुरो भवेयम्।। 8 ।। सद्वेदिमध्योत्तमहेमकुम्भस्तना सुवर्णाधिकृता प्रसन्ना। सद्रत्नभूषाविमला त्वयासौ कान्तेव सम्सन्नृप भाति रम्या।। 9 ।। पद्मानना पद्मपलाशनेत्रा पद्मच्छविः पद्मकरामलांशुका। (5)पद्मीशनाथैः परिशीलनीया लक्ष्मीरिवाभाति नरेश ते सभा।। 10 ।। F.N. (5. हस्तिनाथैः.) साग्नयोऽपि किल शीतलशीला विश्रुता अपि बहु श्रुतवन्तः। पण्डिता अपि जडाः परवादे श्रोत्रिया इह सदा निवसन्ति।। 11 ।। क्वचिच्चारुचामीकरारम्भरम्या क्वचिद्रत्नविद्योतितध्वान्तदक्षा। क्वचिद्धीरकश्रेणिकैलासहासा क्वचित्क्षीरवीरप्रवीरप्रकाशा।। 12 ।। नाहूतापि पुरः पदं रचयति प्राप्तोपकण्ठं हठात्पृष्टा न प्रतिवक्ति कम्पमयते स्तम्भं समालम्बते। वैवर्ण्यं स्वरभङ्गमञ्चति बलान्मन्दाक्षमन्दानना कष्टं भोः प्रतिभावतोऽप्यभिसभं वाणी नवोढायते।। 13 ।। चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्मिशङ्खाकुलं पर्यन्तस्थि(6)तचारनक्रमकरं नागाश्वहिंस्राश्रयम्। (7)नानावाशककङ्कपक्षिरुचिरं कायस्थसर्पास्पदं नीतिक्षुण्णतटं च (8)राजकरणं हिंस्रैः समुद्रायते।। 14 ।। F.N. (6. गुप्तचराः.) (7. शब्दं कुर्वाणाः. पिशुना इत्यर्थः.) (8. राज्ञोऽधिकरणम्.) <राजमिलनम्।> क्षुत्क्षामार्भकसंभ्रमोक्तिनिगडैः किर्मीरिता नर्मतो भार्याक्रन्दितकुन्तकीलितहृदो गर्वद्गुरुत्वं गताः। प्रभ्रष्टाः पदतः कदापि नहि ये तेऽद्य त्वदीयैर्गुणैराकृष्टा विदुषां वरा वयमहो त्वां द्रष्टुमभ्यागताः।। 1 ।। <सामान्यराजप्रशंसा।> राजंस्त्वद्दर्शनेनैव गलन्ति त्रीणि तत्क्षणात्। रिपोः शस्त्रं कवेर्दैन्यं नीवीबन्दो मृगीदृशाम्।। 1 ।। चिराद्यत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम्। तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते।। 2 ।। सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे जनैः। (1)नारयो (2)लेभिरे पृष्ठं न (3)वक्षः परयोषितः।। 3 ।। F.N. (1. वैरिणः.) (2. पलायनाभावादित्यर्थः.) (3. उरःस्थलम्.) त्वया वीर (4)गुणाकृष्टा ऋजुदृष्ट्या विलोकिताः। (5)लक्षं लब्ध्वैव गच्छन्ति (6)मार्गणा इव (7)मार्गणाः।। 4 ।। F.N. (4. ज्याः.(पक्षे) विनयादिः.) (5. शरव्यम्; (पक्षे) लक्षद्रव्यम्.) (6. याचकाः.) (7. बाणाः.) कल्पद्रुमो न जानाति न ददाति बृहस्पतिः। अयं तु (8)जगतीजानिर्जानाति च ददाति च।। 5 ।। F.N. (8. पृथिवीपतिः.) रविः (9)करसहस्रेण (10)दशाशापरिपूरकः। त्वमेकेन करेणैव सहस्राशाप्रपूरकः।। 6 ।। F.N. (9. किरणा हस्ताश्च.) (10. दिशो मनोरथाश्च.) बलिः पातालनिलयोऽधः कृतश्चित्रमत्र किम्। अधःकृतो दिविस्थोऽपि चित्रं कल्पद्रुमस्त्वया।। 7 ।। आर्तानामिह जन्तूनामार्तिच्छेदं करोति यः। शङ्खचक्रगदाहीनो द्विभुजः परमेश्वरः।। 8 ।। बहुधा राज्यलाभेन यस्तोषस्तव भूपते। (11)बहुधाराज्यलाभेन स तोषो मम भूपते।। 9 ।। (12)भुजङ्गभोग(13)सम्क्रान्ता (14)कलत्रं तव मेदिनी। अहङ्कारः परां कोटिमारोहति कुतस्तव।। 10 ।। F.N. (11. बहुधारा गलन्ति यस्य तदाज्यं घृतम्.) (12. शेषः; (पक्षे) जारः.) (13. फणा; (पक्षे) उपभोगः.) (14. भार्या.) (15)तुलामारुह्य रविणा (16)वृश्चिके निहितं पदम्। भवता शिरसि न्यस्तमनत्नेनैव भोगिनाम्(17)।। 11 ।। F.N. (15. तुलाराशिम्.) (16. वृश्चिकराशौ.) (17. सर्पाणाम्; (पक्षे) कामिनाम्.) किं कृतेन(18) न यत्र त्वं यत्र त्वं किमसौ कलिः। कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम्।। 12 ।। F.N. (18. कृतयुगेन.) असिधारापथे नाथ शत्रुशोणितपिच्छले। आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः।। 13 ।। कोऽप्यन्यः कल्पवृक्षोऽयमेकोऽस्ति क्षितिमण्डले। यत्पाणिपल्लवोऽप्येकः कुरुतेऽधः सुरद्रुमम्।। 14 ।। अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः। (1)मार्गणौघः समायाति (2)गुणो याति दिगन्तरम्।। 15 ।। F.N. (1. याचकाः; (पक्षे) बाणाः.) (2. विनयादिः; (पक्षे) ज्या.) युधिष्ठिरोऽसि भीमोऽसि चरितैरर्जुनो भवान्। प्रज्ञया सहदेवोऽसि वाच्यता न कुलस्य ते।। 16 ।। बलिकर्णदधीचाद्याः पुरा पञ्चत्वमागताः। पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे।। 17 ।। एक एव महान्दोषो भवतां विमले कुले। लुम्पन्ति पूर्वजां कीर्तिं जाता जाता गुणाधिकाः(3)।। 18 ।। F.N. (3. अत्र वंशे पूर्वापेक्षयोत्तरोत्तरः पुरुषो न कोऽपि न्यूनगुणोऽभूत्किं तु विशिष्टगुण एवाभवदिति भावः.) भग्नासु रिपुसेनासु नरेन्द्र त्वं महामहाः। खड्गान्त्रर्निजमेवैकमद्राक्षीः सम्मुखं मुखम्।। 19 ।। किं वर्ण्यतां कुचद्वन्द्वमस्याः कमलचक्षुषः। आसमुद्रकरग्राही भवान्यत्र करप्रदः।। 20 ।। वेधा वेद(4)नयाश्लिष्टो गोविन्दोऽपि (5)गदान्वितः। शम्भुः (6)शूली विषादी(7) च देव केनोपमीयसे।। 21 ।। F.N. (4. वेदनया दुःखेनाश्लिष्टः; (पक्षे) वेदेन नयेन चाश्लिष्टः.) (5. गदेन रुजान्वितः; (पक्षे) गदया सहितः.) (6. शूलेन युक्तः; (पक्षे) त्रिशूलेन युक्तः.) (7. दुःखी; (पक्षे) विषमत्तीति सः.) (8)तृष्णापहारी विमलो (9)द्विजावासो जनप्रियः। ह्रदः (10)पद्मकरः किं तु (11)बुधस्त्वं स (12)जलाश्रयः।। 22 ।। F.N. (8. तृषा; (पक्षे) आशा.) (9. पक्षिणः; (पक्षे) ब्राह्मणाः.) (10. कमलम्; (पक्षे) लक्ष्मीः.) (11. पण्डितः.) (12. उदकाश्रयः. पक्षे डलयोः सावर्ण्यात् जडाश्रयो मूर्खाश्रयः.) सदा हंसालसं बिभ्रन्मानसं प्रचलज्जलम्। भूभृन्नाथोऽपि नायाति यस्य साम्यं हिमालयः।। 23 ।। मीमांसको महीपोऽयमन्यथा शक्तिमान्कथम्। नैयायिकोऽपि स्यादेव परशक्तेस्तु खण्डनात्।। 24 ।। राजन्दौवारिकादेव प्राप्तवानस्मि (13)वारणम्। (14)मदवारणमिच्छामि त्वत्तोऽहं जगतीपते।। 25 ।। F.N. (13. गजम्; पक्षे निवारणम्.) (14. मदेन युक्तं वारणम्; पक्षे मत्-अवारणम्.) राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति। अभाग्यछत्रसंच्छन्ने मयि नायान्ति बिन्दवः।। 26 ।। सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा। परमेकं न जानासि वक्तुं नास्तीति याचके।। 27 ।। आश्वासस्नेहभक्तीनामेकमालम्बनं महत्। प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसञ्चयः।। 28 ।। (1)सत्यभामासमाश्लिष्टः (2)साधुवृन्दावने रतः। (3)यशोदयासमायुक्तस्त्वां पायात्त्वादृशो हरिः।। 29 ।। F.N. (1. सत्यभामयालिङ्गितः; (पक्षे) सत्यं भा कार्तिर्मा लक्ष्मीरेतैर्युक्तः.) (2. साधु यद्वृन्दावनं तस्मिन्रतः; (पक्षे) साधूनां वृन्दं समूहस्तस्यावनं रक्षणं तस्मिन्नासक्तः.) (3. यशोदया नन्दपत्न्या युक्तः; (पक्षे) यशः कीर्तिर्दया कारुण्यं ताभ्यां युक्तः.) भवान्हि भगवानेव (4)गतो भेदः परस्परम्। (5)महत्यागदयायुक्तः (6)सत्यभामासमाश्रितः।। 30 ।। F.N. (4. गकारेण; (पक्षे) नष्टः.) (5. महती या गदा तया युक्तः; (पक्षे) महउत्सवस्त्यागो दानं दया करुणा एतैर्युक्तः.) (6. सत्यभामया समन्वितः; (पक्षे) सत्यं सूनृतं भा कान्तिर्मा लक्ष्मीराभिः सम्यग्युक्तः.) एकमेव गुणं प्राप्य नम्रतामगमद्धनुः। तवाशेषगुणा राज्ञः स्तब्धतेति सुविस्मयः।। 31 ।। भूषणाद्युपभोगेन प्रभुर्न भवति प्रभुः। परैरपरिभूताज्ञस्त्वमिव प्रभुरुच्यते।। 32 ।। कस्ते शौर्यमदो योद्धुं त्वय्येकं (7)सप्तिमास्थिते। (8)सप्तसप्तिसमारूढा भवन्ति (9)परिपन्थिनः।। 33 ।। F.N. (7. अश्वम्.) (8. सूर्यमण्डलभेदिन इत्यर्थः.) (9. शत्रवः.) हुतमिष्टं च तप्तं च धर्मश्चायं कुलस्य ते। गृहात्प्रतिनिवर्तन्ते पूर्णकामा यदर्थिनः।। 34 ।। फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः।(10) द्रष्टुमाखण्डलः शक्तः क्वाहमेष क्व ते गुणाः।। 35 ।। F.N. (10. सहस्रबाहुरर्जुनः.) अमितः (11)समितः प्राप्तैरुत्कर्षैर्हर्षदः प्रभो। अहितः सहितः साधुयशोभिरसतामसि।। 36 ।। F.N. (11. युद्धात्.) स्वप्नेऽपि समरेषु त्वां विजयश्रीर्न मुञ्चति। प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा।। 37 ।। पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम्। देव त्रिपथगात्मानं गोपयत्यु(12)ग्रमूर्धनि।। 38 ।। F.N. (12. शिवमस्तके.) यद्वीर्यं कूर्मराजस्य यश्च शेषश्य विक्रमः। पृथिव्या रक्षणे राजन्नेकत्र त्वयि तत्स्थितम्।। 39 ।। त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः। शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः।। 40 ।। ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः। निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः।। 41 ।। मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः। श्रुत्वा कुतोऽपि त्वन्नाम लेभिरे विषमां दशाम्।। 42 ।। यस्य चेतसि निर्व्याजं द्वयं तृणकणायते। क्रोधे विरोधिनां सैन्यं प्रसादे कनकाचलः।। 43 ।। देव त्वद्दानपाथोधौ दारिद्र्यस्य निमज्जतः। न कोऽपि हि करालम्बं दत्ते मत्तेभदायक।। 44 ।। राजचन्द्रं समालोक्य त्वां तु भूतलमागतम्। रत्नश्रेणिमिषान्मन्ये नक्षत्राण्यप्युपागमन्।। 45 ।। धारयित्वा त्वयात्मानं महात्यागधनाधुना। मोचिता बलिकर्णाद्याः स्वयशोगुप्तकर्मणः।। 46 ।। क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी। ईर्ष्ययेव त्यजत्याशु तं नरेन्द्र दरिद्रता।। 47 ।। योऽस(1)कृत्परगोत्राणां (2)पक्षच्छेदक्षणक्षमः। (3)शतकोटिदतां बिभ्रद्विबुधेन्द्रः(4) स राजते।। 48 ।। F.N. (1. शत्रुकुलानाम्; (पक्षे) प्रकृष्टपर्वतानाम्.) (2. सहायः; (पक्षे) पतत्रः.) (3. शतस्य कोटेश्च दातृताम्; (पक्षे) वज्रेण खण्डकृताम्.) (4. पण्डिताः; (पक्षे) देवाः.) ताम्बूलेन विना राजञ्जडीभूता सरस्वती। न निःसरेन्मुखाद्वाणी गृहात्कुलवधूरिव।। 49 ।। अर्थिप्रत्यर्थिलक्षैरप्यपराङ्मुखचेतसम्। त्वां पराङ्मुखतां निन्युः केवलं परयोषितः।। 50 ।। तव निर्वर्णयद्वर्णं स्वर्णं वर्णयतो गिरा। त्वत्कोशगेहान्निर्गत्य तीर्थेषु वसति ध्रुवम्।। 51 ।। न समासः समर्थस्य वसुव्याकरणस्य ते। विग्रहो नैव केनापि न परः सर्वनामभाक्।। 52 ।। अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत्। तदवस्था पुनर्देव नान्यस्य मुखमीक्षते।। 53 ।। धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः। गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते।। 54 ।। अलौकिकमहालोकप्रकाशितजगत्त्रयः। स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान्।। 55 ।। शासति त्वयि हे राजन्नखण्डावनिमण्डलम्। न मनागपि निश्चिन्ते मण्डले शत्रुमित्त्रयोः(5)।। 56 ।। F.N. (5. मित्त्रः सूर्यः.) मत्वा लोकमदातारं सन्तोषे यैः कृता मतिः। त्वयि राजनि ते राजन्न तथा व्यवसायिनः।। 57 ।। पद्मोदयदिनाधीशः सदागतिसमीरणः। भूभृदावलिदम्भोलिरेक एव भवान्भुवि।। 58 ।। (6)सन्नारीभरणोमायमाराध्य विधुशेखरम्। (7)सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय।। 59 ।। F.N. (6. सतीर्नारीर्बिभर्ति पालयतीति सन्नारीभरणा तादृशीमुमां याति पत्नीत्वेन प्राप्नोति यस्तम्.) (7. सन्ना अवसन्ना अरीणामिभा हस्तिनो यस्तात्तादृशो रणो यस्य तादृशोऽमायोऽकपटः.) देव त्वमेव (8)पातालमाशानां(9) त्वं निबन्धनम्। त्वं (10)चामरमरुद्भूमिरेको लोकत्रयात्मकः।। 60 ।। F.N. (8. अलमत्यर्थं पाता पालकः; (पक्षे) पाताललोकः.) (9. आशानामभिलाषाणां निबन्धनं मूलम्; (पक्षे) आशानां दिशां निबन्धनं ज्ञापकः भूर्लोक इत्यर्थः.) (10. चामरमरुतां चामरीयवायूनां भूमिराश्रयः. चामरवीज्यमानत्वात्; (पक्षे) अमराणां मरुद्गणानां च. भूमिराश्रयः. स्वर्गलोक इत्यर्तः.) जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः। अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः।। 61 ।। अखण्डमण्डलः(11) श्रीमान्पश्यैष पृथिवीपतिः। न निशाकरवज्जातु (12)कलावैकल्यमागतः।। 62 ।। F.N. (11. मण्डलं राज्यं बिम्बं च.) (12. कलावैदग्ध्यं चन्द्रषोडशांशश्च.) अरातिविक्रमालोकविकस्वरविलोचनः। कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति।। 63 ।। कानने सरिदुद्देशे गिरीणामपि कन्दरे। पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः।। 64 ।। उद्दण्डे भुजदण्डे तव कोदण्डे परिस्फुरति। अरिमण्डलरविमण्डलरम्भाकुचमण्डलानि वेपन्ते।। 65 ।। भवतामहमिव बहवो मम तु भवानिव भवानेव। कुमुदिन्यः कति न विधोर्विधुरिव विधुरेव कुमुदिन्याः।। 66 ।। लब्धार्धचन्द्र(1) ईशः (2)कृतकंसभयं च पौरुषं विष्णोः। ब्रह्मापि (3)नाभिजातः केनोपमिमीमहे नृप भवन्तम्।। 67 ।। F.N. (1. चन्द्रकला; (पक्षे) गलहस्तः.) (2. कृतक-सभयम्; (पक्षे) कृत-कंस-भयम्.) (3. न-अभिजातः कुलीनः; (पक्षे) नाभिजातः.) (4)सरलप्रियं गुणाढ्यं (5)लम्बितमालं विचित्रतिलकं(6) च। वनमिव वपुस्तवैतत्कथमवनं नृप जनस्यास्य।। 68 ।। F.N. (4. सरला वृक्षविशेषाः प्रियङ्गवश्चैतेषां समाहारस्तेनाढ्यं पूर्णम्; (पक्षे) सरलं च तत्प्रियं हृद्यं च गुणैर्गौरवर्णत्वादिभिर्युक्तम्.) (5. लम्बिनस्तमाला यस्मिंस्तत्; (पक्षे) लम्बिमाला माल्यं यस्य.) (6. विचित्रा नानाविधास्तिलका वृक्षविशेषा यस्मिंस्तत्; (पक्षे) विचित्रो विचित्रवर्णस्तिलकः कस्तूरीकुङ्कुमादिकृतो यस्मिंस्तत्.) बाणकरवीरदमनकशतपत्रकबन्धुजीवकुसुमानि। नृप विविधविटपरूपस्तथापि (7)विटपः कथं नासि।। 69 ।। F.N. (7. विटान्पालयतीति सः.) स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः। चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम्।। 70 ।। कल्पतरुकामदोग्ध्रीचिन्तामणि(8)धनदशङ्खा(9)नाम्। रचितो (10)रजोभरपयस्तेजश्वा(11)सान्तरा(12)म्बरैरेषः।। 71 ।। F.N. (8. कुबेरः.) (9. निधिविशेषः.) (10. परागसमूहः.) (11. शङ्खाभ्यन्तरप्रकाशम्.) (12. एष राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभिः पञ्चभिर्भूतैः रचित इत्यन्वयः.) तिग्मरुचिरप्रतापो (13)विधुरनिशाकृद्विभो मधुरलीलः। मति(14)मानतत्त्ववृत्तिः (15)प्रतिपदपक्षाग्रणीर्विभाति भवान्।। 72 ।। F.N. (13. विधुराणां शत्रूणां निशेव निशा मरणं तत्कर्ता.) (14. मतिर्वस्तुतत्त्वावधारणक्षमा बुद्धिः, मानं प्रमाणं ताभ्यां तत्त्वे याथार्थ्ये वृत्तिरनुसरणं यस्य सः.) (15. प्रतिपदं प्रतिस्थानं पक्षाणामात्मीयानामग्रणीरग्रसरः.) (16)शनिर(17)शनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम्। यत्र प्रसीदसि पुनः स भात्यु(18)दारोऽनुदारश्च(19)।। 73 ।। F.N. (16. शनिग्रहः.) (17. वज्रम्.) (18. महान्.) (19. अनुगता दारा वनिता यस्य. वशीकृतवनित इत्यर्थः.) क्षणदासा(20)वक्षणदा वनमवनं(21) व्य(22)सनम(23)व्यसनम्। बत वीर तव द्विषतां पराङ्मुखे त्वयि पराङ्मुखं सर्वम्।। 74 ।। F.N. (20. अनुत्सवदा.) (21. रक्षकम्. शत्रूणां पलायनस्थानत्वात्.) (22. द्यूतनृत्यादि.) (23. अविस्तीर्णम्. दुःखदशायां तदविस्तारात्.) प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम्। दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम्।। 75 ।। गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः। विश्वम्भराप्यतिलघुर्नरनाथ तवान्तिके नियतम्।। 76 ।। समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात्। क्षितितिलक त्वयि तटजुषि शङ्करचूडापगापि कालिन्दी।। 77 ।। विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च। प्रखलमुखानि नराधिप मलिनानि च तानि जातानि।। 78 ।। पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर। भूषयति कर्णमेकः परस्तु (1)कर्णं तिरस्कुरुते।। 79 ।। F.N. (1. राधेयम्. दानातिशयेनेत्यर्थः.) हरवन्न विषम(2)दृष्टिर्हरिवन्न विभो विधूतविततवृषः(3)। रविवन्न चातिदुःसह(4)करतापितभूः कदाचिदसि।। 80 ।। F.N. (2. असमदृष्टिः; (पक्षे) त्रिलोचनः.) (3. सुकृतम्; (पक्षे) वृषासुरः.) (4. राजग्राह्यभागः; (पक्षे) किरणाः.) स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव। त्वयि कुपितेऽपि प्रागिव विश्वस्तास्ते रिपुस्त्रियो जाताः।। 81 ।। सन्ततमुसलासङ्गाद्बहुतरगृहकर्मघटनया नृपते। द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः।। 82 ।। कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः। धरणीव धृतिर्धृतिरिव धरणी सततं विभाति यस्य तव।। 83 ।। रत्नसानुशिखराङ्गणफुल्लत्कल्पपादपतलेषु निषण्णाः। उद्गृणन्ति नृपहंस सुवर्णं त्वद्यशः प्रवरकिन्नररामाः।। 84 ।। गाढकान्तदशनक्षतव्यथासङ्कटादरिवधूजनस्य यः। ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम्।। 85 ।। बलमार्तभयोपशान्तये विदुषां सम्मतये बहुश्रुतम्। वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम्।। 86 ।। तावकाः कति न सन्ति मादृशा मादृशस्तु भवदेकजीविनः। अम्बुदस्य कति वा न चातकाश्चातकस्य पुनरेक एव सः।। 87 ।। निखिलेषु गुणेषु चित्रता ते मनसो वैभवमद्भुतं तवैव। न च ते परतः प्रमाणभावस्तदपि न्यायनिविष्टतातिचित्रम्।। 88 ।। स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्। विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च।। 89 ।। कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः। पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः।। 90 ।। गुणभेदविदग्रिमप्रसङ्गे व्यवधानादनुपस्थितं पुरस्तात्। अपि वाजिनमात्रशेषमिष्टौ घटयन्वाजिभिरर्थ्यसे विधिज्ञैः।। 91 ।। यदि वै मनसि प्रशान्तिरुच्चैः कुरु कल्पद्रुमदानकौशलम्। न भवेदिति वा वद स्फुटं कलिकर्ण प्रतियामि मन्दिरम्।। 92 ।। नानन्वयस्ते न च ते विरोधोऽलङ्कारकोटौ तव नोपमापि। क्षितीश नो ते विषणं न किञ्चित्साहित्यसौहित्यनिधिस्तथापि।। 93 ।। अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः। ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्।। 94 ।। तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः। भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांशवः।। 95 ।। विशाम्पते विस्तरतो न वक्तुं जानामि जानन्नपि ते गुणौघान्। यस्यैव योऽसि प्रथमानकीर्ते स एव तद्वानिति निर्निरूढि।। 96 ।। यशोदयामण्डितकान्तदेहो बाल्येऽपि गोपालजनस्य नेता। गोमण्डलं पासि बलेन युक्तः कथं न राजन्पुरुषोत्तमोऽसि।। 97 ।।९ नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः। सुजातरूपोऽपि न याति यस्य समानतां काञ्चन काञ्चनाद्रिः।। 98 ।। अखण्डिता शक्तिरथोपमानं न स्वीकृतं न च्छलरीतिरस्ति। अस्पष्टसन्देहविपर्ययस्य कोऽयं तव न्यायनये निवेशः।। 99 ।। स्वतःप्रकाशो मनसो महत्त्वं धर्मेषु शक्तिर्न तथान्यथा धीः। भूपालगोपालपदैकभक्तेरन्यैव नैयायिकता तवेयम्।। 100 ।। यस्येषवः संयुगयामिनीषु प्रोतप्रतिक्ष्मापतिमौलिरत्नाः। गृहीतदीपा इव भिन्दते स्म खड्गान्धकारे रिपुचक्रवालम्।। 101 ।। लब्ध्वा यदन्तःपुरसुन्दरीणां लावण्यनिःस्यन्दमुपान्तभाजाम्। गृहीतसारस्त्रिदशैः पयोधिः पीयूषसंदर्शनसौख्यमाप।। 102 ।। यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात्। पारे परार्धं गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यात्।। 103 ।। एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम्। एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति।। 104 ।। देवाधिपो वा भुजगाधिपो वा नराधिपो वा यदि हैहयः स्याम्। सन्दर्शनं ते गुणकीर्तनं ते सेवाञ्जलिं ते तदहं विदध्याम्।। 105 ।। अत्यादरादध्ययनं द्विजानामर्थोपलब्ध्या फलवद्विधाय। क्रतूनतुच्छानवितुं तवैषा मीमांसकाद्याधिकृतिः प्रसिद्धा।। 106 ।। तुच्छान्तराध्यासमसन्निकृष्टमध्यक्षमत्यन्तमनिच्छतस्ते। अख्यातिसख्यानुगतद्विषश्च ख्यातिः स्थितानिर्वचनीयरूपा।। 107 ।। अन्यार्थमङ्गीकृतवारिपाणौ विशङ्कमानास्तव दाननीरम्। परस्परं दीनमुखा न के वा देवाः सुमेरुं शुशुचुः स्वभूमिम्।। 108 ।। तवाग्रतो वीर महीमहेन्द्र मन्दं गजाः शृङ्खलिनो विभान्ति। आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः।। 109 ।। कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्। नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः।। 110 ।। दारिद्र्यदायादगणाधमेन दीनो द्विजोऽर्थर्णपदातिसात्कृतः। जागर्ति नाथे त्वयि भो द्विजानां विधेहि तद्येन सुखं भजे नृप।। 111 ।। कमलभूतनया वदनाम्बुजे वसतु ते कमला करपल्लवे। वषुपि ते रमतां कमलाङ्गजः प्रतिदिनं हृदये कमलापतिः।। 112 ।। उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः। निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः।। 113 ।। अनेन सर्वार्थिकृतार्थताकृता हृतार्थिनौ कामगवीसुरद्रुमौ। मिथः पयःसेचनपल्लवाशने प्रदाय दानव्यसनं समाप्नुतः।। 114 ।। मयि स्थितिर्नम्रतयैव लभ्यते दिगेव तु स्तब्धतया विलङ्घ्यते। इतीव चापं दधदाशुगं क्षिपन्नयं नयं सम्यगुपादिशद्द्विषाम्।। 115 ।। नृपः कराभ्यामुदतोलयन्निजे नृपानयं यान्पततः पदद्वये। तदीयचूडाकुरुविन्दरश्मिभिः स्फुटेयमेतत्करपादरञ्जना।। 116 ।। इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिर्मणिप्ररोहेण विवृध्य रोहणः। कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुद्ध भूधरम्।। 117 ।। कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः। तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम्।। 118 ।। अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु। प्रत्यर्पिताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः।। 119 ।। अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः। चतुर्दशत्वं कृतवान्कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम्।। 120 ।। अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम्। अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम्।। 121 ।। दिगीशवृन्दाम्शविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम्। बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम्।। 122 ।। पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे। भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस्तपस्विताम्।। 123 ।। स्फुरद्धनुर्निस्वनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य सङ्गरे। निजस्य तेजःशिखिनः परःशता वितेनुरङ्गारमिवायशः परे।। 124 ।। अनल्पदग्धारिपुरानलोज्ज्वलैर्निजप्रतापैर्वलयं ज्वलद्भुवः। प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः।। 125 ।। सिताम्शुवर्णैर्वयति स्म तद्गुणैर्महासिवेम्नः सहकृत्वरी बहुम्। दिगङ्गनाङ्गाभरणं रणाङ्गणे यशःपटं तद्भटचातुरीतुरी।। 126 ।। प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता। अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत।। 127 ।। अयं दरिद्रो भवतेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम्। मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नृपः।। 128 ।। विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः। अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थितम्।। 129 ।। अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च। दधौ पटीयान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने।। 130 ।। अधोविधानात्कमलप्रवालयोः शिरःसु दानादखिलक्षमाभुजाम्। पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया।। 131 ।। सदुत्तंस दैवादयं कोऽपि दीनो ऋणाब्धौ विलीनो विहीनो गुणेन। भवत्सन्निधिं सन्निधिं प्राप्य पीनो बभूवाशु मीनो यथा नीरपुरम्।। 132 ।। कति न विषया निभालिताः कति वा भूमिभुजो न शीलिताः। धरणीधर तावकान्गुणानवधार्याजगणं गुरुं लघुम्।। 133 ।। तव नित्यमुत्सवपरम्परा भवत्वनिशं त्वमित्थमुपकारसादरः। निजकीर्तिकान्तिकलितोज्ज्वले जगत्यथ सत्सुतादिभिरलं सुखं भज।। 134 ।। अभ्युद्धृता वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराजलक्ष्मीः। एकत्र जन्मनि कृतं यदनेन राज्ञा जन्मत्रये तदकरोत्पुरुषः पुराणः।। 135 ।। एकस्त्रिधा वससि चेतसि चित्रमत्र देव द्विषां च विदुषां च मृगीदृशां च। तापं च सम्मदरसं च रतिं च पुष्णञ्शौर्योष्मणा च विनयेन च लीलया च।। 136 ।। शक्तिं प्रमापयति वीर तवोपमानं प्रामाण्यमाप्तवचनेषु परैव जातिः। जातौ गुणा गुणगणाश्रयिणो विशेषा वैशेषिकं किमपि दर्शनमुद्भुतं ते।। 137 ।। किं कारणं सुकविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः। देव त्वदस्त्रचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये।। 138 ।। सम्भाव्यमिष्टभुवनाभयदानपुण्यसम्भारमस्य वपुरत्र हि विस्फुरन्ति। लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविजयौ च पराक्रमश्च।। 139 ।। प्रत्यक्षरस्रुतसुधारसनिर्विषाभिराशीभिरभ्यधिकभूषितभोगभाजः। गायन्ति कञ्चुकविनिह्नुतरोमहर्षस्वेदोर्मयस्तव गुणानुरगेन्द्रकन्याः।। 140 ।। (1)भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसङ्ग्रहस्य। यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्।। 141 ।। F.N. (1. राजपक्षे भद्रशिलीमुखवारणदानकरशब्दं यथाक्रमं शोभनबाणनिवारकवितरणहस्तबोधकाः; हस्तिपक्षे तु भद्रजातिभ्रमरहस्तिमदचलशुण्डादण्डबोधकाः.) साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते। अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम्।। 142 ।। (1)अत्यायतैर्नियमकारिभिरु(2)द्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः। शौरिर्भुजैरिव (3)चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार।। 143 ।। F.N. (1. उपायानां सततानुष्ठानमेवायतत्वं भुजानामाजानुलम्बितत्वम्.) (2. उद्वृत्तानां जनानाम्; (पक्षे) असुराणाम्.) (3. सामदानविधिभेदरूपैः; (पक्षे) चतुर्भिः.) नानाविधप्रहरणैर्नृप सम्प्रहारे स्वीकृत्य दारुणनिनादवतः प्रहारान्। दृप्तारिवीरविसरेण वसुन्धरेयं निर्विप्रलम्भपरिलम्भविधिर्वितीर्णा।। 144 ।। अन्तःपुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः। दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्रसञ्चारमत्र भुवि सञ्चरसि क्षितीश।। 145 ।। राजन्विभान्ति भवतश्चरितानि तानि इन्दोर्द्युतिं दधति यानि रसातलेऽन्तः। धीवोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसम्पदमेत्य भातः।। 146 ।। पौरं सुतीयति जनं समरान्तरेऽसावन्तःपुरीयति विचित्रचरित्रचञ्चुः। नारीयते समरसीम्नि कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना।। 147 ।। दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कबिम्बम्। मेरुं लिलङ्घयिषति ध्रुवमेष देव यस्ते गुणान्गदितुमुद्यममादधाति।। 148 ।। हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः। सुखमनुभवराजन्स्त्वद्द्विषो यान्तु नासं दिवसकमललज्जाशर्वरीरेणुपङ्कैः।। 149 ।। विदधतु धरणीशा दानमुच्चैर्धरायां प्रभवतु सुजनस्तत्प्रेरकः पुण्यशीलः। निजपरमतिहीनः केवलं सत्स्वदीनस्त्वमिह नृप कुलीनः कार्यकर्ता विभासि।। 150 ।। कवीनां सन्तापो भ्रमणमभितो दुर्गतिरिति त्रयाणां पञ्चत्वं रचयसि न तच्चित्रमधिकम्। चतुर्णां वेदानां व्यरचिनवता वीर भवता द्विषत्सेनालीनामयुतमपि (4)लक्षं त्वमकृथाः।। 151 ।। F.N. (4. लक्षसंख्याकम्; (पक्षे) शरव्यम्.) समाजे सम्राजां सदसि विदुषां धाम्नि धनिनां निकाये नीचानामपि च तरुणीनां परिषदि। वयं यत्रैव स्मः क्षणमतिथयस्तत्र शृणुमः स्फुरद्रोमोद्भेदाः सुभग भवतः पौरुषकथाः।। 152 ।। न लोपो वर्णानां न खलु परतः प्रत्ययविधिर्निपातो नास्त्येव क्वचिदपि न भग्नाः प्रकृतयः। गुणो वा वृद्धिर्वा सततमुपकाराय जगतां मुनेर्दा(5)क्षीपुत्रादपि तव समर्थः पदविधिः।। 153 ।। F.N. (5. पाणिनेः.) न मिथ्यावादस्ते न च विगुणचर्चास्वभिरतिर्न वा वाच्यं किञ्चिद्वचसि न मनाङ्मायिनि मतिः। तथाप्येतच्चित्रं यदसि जगतीजानिरधुना त्वमेवैको लोके निगमपरभागार्थनिपुणः।। 154 ।। चकोराणां चन्द्रः कुसुमसमयः काननभुवां सरोजानां भानुः कुवलयकदम्बं मधुलिहाम्। मयूराणां मेघः प्रथयति यथा चेतसि सुखं तथास्माकं प्रीतिं जनयति तवालोकनमिदम्।। 155 ।। अदातारं दातृप्रवरमनयं विश्वविनयं विरूपं रूपाढ्यं विगतजयिनं विश्वजयिनम्। अकुल्यं कुल्यं त्वामहमवदमाशापरवशान्मृषावादेत्युक्तिस्त्वयि खलु मृषावादिनि मयि।। 156 ।। यशःस्तोमानुच्चैरुपचिनु चकोरप्रणयिनीरसज्ञापाण्डित्यच्छिदुरशशिधामभ्रमकरान्। अपि त्वत्तेजोभिस्तमसि शमिते रक्षति दिशामसौ यात्रामैत्रीं नभसि नितरामम्बरमणिः।। 157 ।। सुराणां पातासौ स पुनरतिपुण्यैकहृदयो ग्रहस्तस्यास्थाने गुरुरुचितमार्गे स निरतः। करस्तस्यात्यर्थं वहति शतकोटिप्रणयितां स सर्वस्वं दाता तृणमिव सुरेशं विजयते।। 158 ।। मनोभूर्मुग्धासु क्षिपति यदि बाणावलिमसौ कथं ताभिः क्षिप्तास्त्वयि नयनविक्षेपविशिखाः। अथ ज्ञातं ब्रूमः शृणु सुभग शृङ्गारनलिनीवनक्रीडाहंसं स्मरमिव विदुस्त्वां मृगदृशः।। 159 ।। यशश्चन्द्रैरुद्यत्सुकृतनरकल्पद्रुमकरैः परं लक्ष्मीगर्भौर्द्विरदहयरत्नादिफलदैः। निजैर्दानाम्भोभिर्नियततुलितक्षीरजलधिश्चिरं जीयाज्जीयादधिधरणि सोऽयं नरपतिः।। 160 ।। अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम्। कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः।। 161 ।। तुलाधारो धाता वहति वसुधा (1)शूर्पपदवीं फणीशः स्यात्सूत्रं कनकशिखरी (2)मानपलिका। तुलादण्डः सत्यं यदि भवति दामोदरगदा तथाप्येषोऽशक्यस्तव गुणसमूहस्तुलयितुम्।। 162 ।। F.N. (1. परिमाणपात्रताम्.) (2. परिमाणपाषाणः.) न तूणादुद्धारे न गुणघटने(3) नाश्रुति(4)शिखं समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि। नृणां पश्यत्यस्य क्व च न विशिखान्किंतु पतितद्विषद्वक्षः(5)श्वभ्रैरनुमितिरमून्गोचरयति।। 163 ।। F.N. (3. सन्धाने.) (4. आकर्णान्तम्.) (5. रन्ध्रैः.) अमुष्योर्बीभर्तुः (6)प्रसृमरचमूसिन्धुरभवैरवैमि प्रारब्धे (7)वमुथुभिर(8)वश्यायसमये। न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः।। 164 ।। F.N. (6. प्रसारिणः) (7. करशीकरैः.) (8. नीहारकाले.) यशःपूरं दूरं तनु सुतनुनेत्रोत्पलवनीतमस्तन्द्राचन्द्रातप तप सहस्राणि शरदाम्। इयं चास्तां युष्मद्गुणकथनपीयूषपटलश्रितोत्सङ्गानन्दत्सुरनरभुजङ्गा त्रिजगती।। 165 ।। स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवं विधैव। अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया सम्श्रितानाम्।। 166 ।। नियमयसि कुमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय। अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्।। 167 ।। अभिमतफलदाता त्वं च कल्पद्रुमश्च प्रकटमिह विशेषं कञ्चनोदाहरामः। कथमिव मधुरोक्तिप्रेमसम्मानमिश्रं तुलयति सुरशाखी देव दानं त्वदीयम्।। 168 ।। अकाण्डधृतमानसव्यवसितोत्सवैः सारसैरकाण्डपटुताण्डवैरपि शिखण्डिनां मण्डलैः। दिशः समवलोकिताः सरसनिर्भरप्रोल्लसद्भवत्पृथुवरूथिनीरजनिभूरजःश्यामलाः।। 169 ।। सहस्रकरपूरणान्निखिलजन्तुवक्त्राम्बुजप्रकाशकरणादथ प्रबलवैरितेजोवधात्। दरिद्रतिमिरोद्भृतेरखिलभूपचूडामणिर्जगन्मणिरहर्मणिर्जगदिदं च धत्तः समम्।। 170 ।। यशःकरणधोरणीतुलितरोहिणीवल्लभ त्वया क्षणमुदीक्ष्यते जगति यो दरिद्रो जनः। पयोधरमहीधरे नटति तस्य वामभ्रुवां रणत्कनककिङ्किणीकलरवेण देव स्मरः।। 171 ।। यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम्। गृहं शरणमिच्छतां कुलशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः।। 172 ।। (1)आलोकान्तप्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः। तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः(2)।। 173 ।। F.N. (1. लोकालोकपर्वतपर्यन्तम्.) (2. दिवसस्य.) अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति। अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः।। 174 ।। नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नो नगरपरिघप्रांशुबाहुर्भुनक्ति। आशम्सन्ते समितिषु सुराः सक्तवैरा हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते(3) च वज्रे।। 175 ।। F.N. (3. ऐन्द्रे.) त्रातुं लोकानिव परिणतः (4)कायवानस्त्रवेदः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोषस्य गुप्त्यै। सामर्थ्यानामिव समुदयः सञ्चयो वा गुणानामाविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः।। 176 ।। F.N. (4. साक्षात्.) हेषन्ते यज्जितजलधरध्वानमेते तरङ्गा भूमिं पादैर्यदपि च मुहुर्दक्षिणैरालिखन्ति। यानौत्सुक्यं यदपि चलनाद्वा(1)लधेर्व्यञ्जयन्ति त्वद्दोर्दण्डद्वित यवशगा तत्समग्रा जयश्रीः।। 177 ।। F.N. (1. पुच्छस्य.) दृष्टः साक्षादसुरविजयी नाकिनां चक्रवर्ती मात्स्यो न्यायः कथयति यथा वारुणीदण्डनीतेः। पातालेन्द्रादहिभयमथास्त्येव नित्यानुषक्तं तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः।। 178 ।। यत्कीर्त्या धवलीकृतं त्रिभुवनं मूर्त्या जगन्मोहितं भक्त्येशः परितोषितः सुचरितैरानन्दिताः सज्जनाः। पूर्णाशा बहवः कृता वितरणैर्येन त्वया याचकास्तस्मै सर्वगुणाश्रयाय भवते दीर्घायुराशास्महे।। 179 ।। दाने कल्पतरुर्नये सुरगुरुः काव्ये कविस्तेजसि प्रौढग्रीष्मरविर्धने धनपतिः सत्ये दयायां शिबिः। गाम्भीर्ये सरिताम्पतिर्निरुपमे शौर्ये सुभद्रापतिः श्रीमान्धर्मरतिर्महीपतिरयं जीयात्सहस्रं समाः।। 180 ।। विद्वन्मानसहंसवैरिकमलासङ्कोचचन्द्रद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर। सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः(2)।। 181 ।। F.N. (2. `कृ'धातोर्लिङ्.) हस्तन्यस्तकुशोदके त्वयि न भूः सर्वंसहा वेपते देवागारतया स काञ्चनगिरिश्चित्ते न धत्ते भयम्। अज्ञातद्विपभिक्षभिक्षुककुलावस्थानदुस्थाशया वेपन्ते मददन्तिनः परममी भूमीपते तावकाः।। 182 ।। अर्थि(3)भ्रंशबहू(4)भवत्फलभरव्याजेन (5)कुब्जायितः सत्यस्मिन्नति(6)दानभाजि कथमप्यास्तां स कल्पद्रुमः। (7)आस्ते निर्व्ययरत्नसम्पदुदयोदग्रः कथं याचकश्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः।। 183 ।। F.N. (3. असम्भवेन.) (4. व्ययाभावादुपचीयमानस्य.) (5. लज्जयैवेति भावः.) (6. दानशौण्डे.) (7. लज्जासंवरणोपायासम्भवादिति भावः.) देव त्वत्करनीरदे दिशि दिशि प्रारब्धपुण्योन्नतौ चञ्चत्कङ्कणरत्नकान्तितडिति स्वर्णामृतं(8) वर्षति। (9)स्फीता कीर्तितरङ्गिणी समभवत्तृप्ता (10)गुणग्रामभूः पूर्णं चार्थिसरः शशाम विदुषां दारिद्र्यदावानलः।। 184 ।। F.N. (8. पानीयम्.) (9. जलभरैर्वृद्धिं प्राप्ता.) (10. गुणसमूहभूमिः.) देव त्वाभस(11)मानदाननिहितैरर्थैः कृतार्थीकृतत्रैलोक्यं फलभारभङ्गुरशिराः कल्पद्रुमो निन्दति(12)। (13)टङ्कच्छेदनवेदनाविरमणात्सञ्जातसौख्यस्थितिः प्राचीनव्र(14)णिताङ्गरोहणतया श्रीरोहणः(15) (16)स्तौति च।। 185 ।। F.N. (11. अनुपमदानाय न्यस्तैः सुवर्णादिभिः.) (12. यतस्त्वया दानेन सर्वे याचकाः सफलीकृता अतस्तत्फलानां गृहयालवः केऽपि च नासन्निति भावः.) (13. खनित्रैः.) (14. निर्व्रणतया.) (15. पर्वतः.) (16. यतस्तथैव सर्वेषां सरत्नतया रत्नार्थिनोऽभावान्न कैश्चिदपि विदार्यत इति भावः.) गण्डौ पाण्डिमसात्तनूस्तनिमसात्पक्ष्मावली बाष्पसात्कीरः पञ्जरसान्मनोऽपि हरसात्कण्ठोऽपि कैवल्यसात्। आसन्देव (1)चमूवरेण्य भवतः प्रत्यर्थिवामभ्रुवां कोदण्डे (2)परिवेषभाजि विजयश्रीसाधने (3)योधने।। 186 ।। F.N. (1. सेनाप्रधान.) (2. परिवेषो मण्डलीकरणं धनुषस्तं भजते सेवतेऽसौ परिवेषभाक्तस्मिञ्जाते सति. कर्णान्तमाकर्षणेन कुण्डलनां प्राप्ते सतीत्यर्थः.) (3. रणे.) देव त्वं मलयाचलोऽसि भवतः (4)श्रीखण्डशाखी भुजस्तस्मिन्कालभुजङ्गमो निवसति स्फूर्जत्कृ(5)पाणच्छलात्। एष स्वाङ्गमन(6)र्गलं (7)रिपुतरुस्कन्धेषु सङ्घट्टयन्दीर्घव्योमविसारि निर्मलयशोनि(8)र्मोक(9)मुन्मुञ्चति।। 187 ।। F.N. (4. चन्दनवृक्षः.) (5. खङ्गः.) (6. यथेच्छम्.) (7. रिपुमस्तकेष्विति यावत्.) (8. कञ्चुकम्.) (9. यथा कश्चन सर्पस्तरुस्कन्धे सङ्घट्टनं कुर्वन्स्वं कञ्चुकं परित्यजति तथा त्वत्कृपाणाहिः शत्रुतरुस्कन्धेषु सम्श्लिष्य यशःकञ्चुकं मुञ्चतीति भावः.) कर्पूरप्रतिपन्थिनो गङ्गौघसर्वंकषाः। स्वच्छन्दं हरिचन्दनद्युतितुदः कुन्देन्दुसम्वादिनस्तस्यासन्नरविन्दकन्दरुचयोऽनेके गुणाः केचन।। 188 ।। मन्ये स्पर्शमणिं तवैनमतुलं पाणिं द्विजाभ्यर्चने दुर्वर्णान्यपि भिक्षुभालफलकान्यासन्सुवर्णानि यत्। तच्चित्रं परमत्र मित्त्र भवता दत्ताः स्वहस्तादिमा दुर्वर्णा न सुवर्णतामुपगताः क्षुद्रास्तु मुद्राः कथम्।। 189 ।। संतप्तश्रमहारिशीतलतले पुण्याश्रमालङ्कृतावुद्यद्दैवदवानलेन कलिते विद्वत्तरूणां चये। सद्यो वर्ष सुवर्णवारिद विभो स्वर्णाम्बुधारास्ततो विश्वव्यापियशाः शिरोऽवनिभृतामाक्रम्य नन्दानिशम्।। 190 ।। इन्दुस्त्वद्यशसा जितोऽवनिपते भासांनिधिस्तेजसा कन्दर्पो वपुषा सुधाजलनिधिर्वाचोविलासेन च। तथ्यं ते जयशीलमेतदधुना त्वद्दानमद्दैन्ययोर्मध्ये कं नु विजेष्यतीति विषये दोलायते मे मनः।। 191 ।। यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रतामस्मिन्नेव बिभर्ति यश्च किरति क्रूरध्वनिं निष्ठुरः। दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं विख्यातः परमेष एव नृपतिः सीमा गुणग्राहिणाम्।। 192 ।। देव त्वं जय यस्य राजति महाराष्ट्रीकुचोच्चं कुलं लाटीवाङ्मृदु नर्म चेदिवनितानाभीगभीरं मनः। आभीरीकटिविस्तृता मतिरसिर्गौडीकचश्यामला कर्णाटीरतिनिष्ठुरो रणरसः कीरीमुखाभं यशः।। 193 ।। ते (10)कौपीनधनास्त एव हि परं (11)धात्रीफलं भुञ्जते तेषां द्वारि (12)नदन्तिवाजिनिवहास्तैरेव लब्धा क्षितिः(1)। तैरेतत्समलङ्कृतं(2) निजकुलं किंवा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टन वा।। 194 ।। F.N. (10. कौपीनमेव धनं येषाम्; (पक्षे) कौ पृथिव्यां पीनधाः पुष्टधनाः.) (11. आमलकीफलम्; (पक्षे) पृथ्वीफलम्. राज्यमित्यर्थः.) (12. न इति पदच्छेदः. गजाश्वसमूहाः; (पक्षे) वाजिनिवहा अश्वसमूहा नदन्ति हेषितं कुर्वन्तीत्यर्थः.) (1. क्षयः; (पक्षे) भूमिः.) (2. समलं सदोषं कृतम्; (पक्षे) सम्यगलङ्कृतम्.) साशङ्कस्य समाकुलीकृतमतेरत्यन्तनिस्तेजसश्छिन्नाङ्गस्य विकम्पमानहृदयस्यारूढमन्योर्भृशम्। लज्जां सन्त्यजतः क्रमं विमृशतो विघ्नान्बहून्पश्यतः क्लेशो योऽर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम्।। 195 ।। नो कामः प्रतिहन्यते प्रणयिषु स्वप्नेऽपि नाथ त्वया नैवाधः-कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः। नो बह्व्यस्तव मूर्तयो न च तनुर्नित्यं जडानुग्रहव्यग्रा नो विषमा च दृक्त्वमथ च ख्यातः क्षितावीश्वरः।। 196 ।। (3)सङ्ग्रामाङ्गणमागतेन भवता (4)चापे (5)समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्। कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्।। 197 ।। F.N. (3. युद्धभूमिम्.) (4. धनुषि.) (5. सज्जीकृते.) हारानाहर देव चन्द्रधवलान्नो चेत्पयोधेस्तटीं सम्प्राप्ते त्वयि सैन्यवारणगणैर्मज्जद्भिरक्षोभितम्। सिन्दूरारुणमम्बु मेघपटलीपीतोज्झितं शुक्तिषु स्वल्पैरेव दिनैः करिष्यसि महीमाताम्रमुक्ताफलाम्।। 198 ।। कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्द्विषां विद्युद्दाम जगाम तावकमतिं गर्जिर्भवद्दुन्दुभिम्। वृष्टिस्त्वत्परिपन्थिपार्थिववधूनेत्रेषु चक्रे स्थितिं चापं ते वसुधाधिनाथ बलभित्कोदण्डकान्तिः श्रिता।। 199 ।। नालिङ्गन्ति कुचद्वयं भवदिभप्रोत्तुङ्गकुम्भद्वयत्रासाद्वेणिलतासु नैव दधति प्रीतिं तवासिभ्रमात्। भ्रूभङ्गान्भवदीयदुर्धरधनुर्भ्रान्त्या भजन्ते न ते वैरिक्षोणिभुजो निजाम्बुजदृशां भूमण्डलाखण्डल।। 200 ।। अस्य क्षोणिपतेः (6)परार्धपरया लक्षीकृताः संख्यया (7)प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीर्तयः। गीयन्ते स्वरमष्टमं (8)कलयता जातेन वन्ध्योदरान्मूकानां (9)प्रकरणे कूर्मरमणीदुग्धोदधे (10)रोधसि।। 201 ।। F.N. (6. परार्धसङ्ख्यामतिक्रान्तया.) (7. अन्धः.अस्य राज्ञोऽकीर्तिरेव नास्तीति भावः.) (8. स्वीकुर्वता.) (9. समूहेन.) (10. तीरे.) द्वारं (11)खड्गिभिरावृतं बहिरपि प्रस्विन्नगण्डैर्गजैरन्तः (12)कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः। आक्रान्तं (13)महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः।। 202 ।। F.N. (11. खड्गधारिभिः; (पक्षे) गण्डकैः.) (12. द्वारपालैः; (पक्षे) सर्पैः.) (13. पट्टाभिषिक्तस्त्रीभिः; (पक्षे) महिषस्त्रीभिः.) शौर्यं केसरिणा परोपकरणं कल्पद्रुमेणार्पितं लावण्यं मकरध्वजेन च शरच्चन्द्रेण शुभ्रं यशः। धैर्यं ते कमठाधिपेन विपुलं गाम्भीर्यमम्भोधिना सौभाग्यं तु तवैव केवलमिदं तत्केन नो विद्महे।। 203 ।। कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत्सर्वदा रूपेणैव महीपते तव धनुःपाण्डित्यमन्यादृशम्। त्वं यस्मिन्विशिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं त्रुट्यत्कञ्चुकमुद्गतस्पृहमहो धावन्ति देवाङ्गनाः।। 204 ।। सर्वं लुण्ठितमुद्भटैस्तव भटैस्तेन द्विषत्सुभ्रुवस्त्राणाय त्वयि योजिताञ्जलिपुटं काकूक्तिमातन्वते। त्राणं दूरत एव तिष्ठतु मनस्तासां त्वया लुण्ठितं तद्गम्भीर वदामि कुप्यसि न चेत्साधोरयं कः क्रमः।। 205 ।। कोदण्डस्तव हस्तगो हृदि वलत्यर्तिस्तव द्वेषिणां त्वं दाता रभसेन मार्गणगणस्तानेव सम्सेवते। देव त्वं तु जयस्य मित्रमनिशं ते यान्ति वैकुण्ठतां सङ्ग्रामे तव भूपते महदिदं चित्रं समालोक्यते।। 206 ।। मेदिन्यां विषमेषुरित्यनुदिनं शृङ्गारवीरोद्भटाचार्यः श्रीजगतीपतिः कमलदृक्कैर्नाम नो गीयते। शय्याया च रणाङ्गणे च पतिताः सीदन्ति निश्चेतनाः कामिन्यश्च विरोधिनश्च शतशो येनामुना खण्डिता-।। 207 ।। दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुगध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्ये रणम्। वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डवभ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत्।। 208 ।। को दण्डं न ददाति देव भवते कोदण्डमातन्वते को नारातिरुपैति पारमुदधेः कोणारुणे लोचने। का कुञ्चान्तरमेत्य वैरितरुणी काकुं न वा भाषते राजन्गर्जति वारणे तव पुरः को वा रणे वर्तताम्।। 209 ।। दृष्ट्वा मण्डलमध्यलग्नमधुलिड्वेतण्डलक्षस्फुरत्तत्कोदण्डलसल्लतेषु लहरीः को न क्षमाखण्डल। स्वारात्ताण्डवभागकाण्डवनभुग्धाराज्वलत्खाण्डवक्रुध्यत्पाण्डवकाण्डवर्षमतुलं ब्रह्माण्डवर्त्म स्मरेत्।। 210 ।। (1)आलानं जयकुञ्जरस्य (2)दृषदां सेतुर्विपद्वारिधेः (3)पूर्वाद्रिः करवालचण्डमहसो(4) लीलोपधानं श्रियः। सङ्ग्रामामृतसागरप्रमथ(5)नक्रीडाविधौ (6)मन्दरो राजन्राजति वैरिराजवनितावैधव्यदस्ते भुजः।। 211 ।। F.N. (1. बन्धनस्तम्भः.) (2. अनेनास्य सेतोरविनश्वरत्वं सूचितम्.) (3. उदयाचलः.) (4. सूर्यः.) (5. विलोडनलीला.) (6. यथा क्षीराब्धिमन्थने मन्दराचलस्तथा सङ्ग्रामामृतसागरविलोडने त्वद्भुजः. यथा च तत्रामृतमुत्पन्नं तथात्र यश इति भावः.) लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा। (1)इन्दुः किं घटितः किमेष विहितः (2)पूषा किमुत्पादितं (3)चिन्तारत्नमहो मुधैव किममी सृष्टाः (4)कुलक्ष्माभृतः।। 212 ।। F.N. (1. यतस्त्वमेव विमलसकललावण्यगृहमतस्त्वत्पुरः सकलङ्कस्य चन्द्रस्य लावण्यमयत्वेन घटनं व्यर्थमेवेति भावः.) (2. यतः पूषा त्वत्प्रतापगरिमलक्षाम्शमपि नाप्नोतीति भावः.) (3. यतश्चिन्तारत्नस्यायं प्रभावो यद्याचकयाचितार्थानां सद्य एव पूरणं भवति तच्च त्वत्त एव भवतीति. अतश्चिन्तामण्युत्पत्तिर्वृथेति भावः.) (4. यतः पृथ्वीभारस्त्वया भुजाभ्यामेव धारितोऽतस्तदुत्पत्तिर्व्यर्थेति भावः.) नानाभूषणभूषितः प्रतिभयापात्रं प्रभूता स्थितिर्भारासक्तकरो भवाधिकरुचिर्भूरीकृताश्वद्विपः। शश्वत्सङ्गतभासमानमुकुटो भिक्षुप्रवृद्धादरस्त्वं राजेन्द्र रिपुस्तवापि नितरां भेदः परं भेदकृत्।। 213 ।। प्रत्यावासकसज्जतां प्रथमतस्त्वां योद्धुमुत्कण्ठिता योधास्तेऽभिसृता मनागरिचमूः स्वाधीननाथा स्थिता। भीत्या प्रोषितभर्तृका समभवत्त्वत्सायकैः खण्डिता दूरादन्तरिता विधाय कलहं हा विप्रलब्धा विधे।। 214 ।। प्रामाण्यं स्वत एव नैव परतो विज्ञायते मानता शब्दस्यापि यथार्थता स्तुतिवचोराशेर्मनोवृत्तयः। विश्वव्यापकतां गतो न च महानन्यो भ्रमः क्वापि ते नास्ते देव मतं किमस्ति भवतः शास्त्रेषु न ज्ञायते।। 215 ।। प्रामाण्यं परतः स्वतोऽपि भवतो विज्ञायते सन्मते भूमिन्द्र प्रचुरक्षणस्थिरतया वर्णाश्चिरं स्तापिताः। सर्वज्ञैकसदीश्वरोऽपि न परं ब्रूते भवानीश्वरं तन्नैयायिकनायकस्य भवतो मीमांसकत्वं कुतः।। 216 ।। एकं वस्तु यदस्ति विश्वजनतानन्दप्रमोदात्मकं सत्यं तत्त्वमसीति वाक्यमखिलं त्वय्येव विश्राम्यति। त्वामाकर्ण्य न किञ्चिदन्यदवनीशृङ्गार भो मन्यते त्वय्याप्ते जनकादिकीर्तिजनके किं ज्ञानमीमांसया।। 217।। त्वद्बाणेषु यमो जयेषु नियमः पाते स्तिरं चासनं भ्रान्तौ श्वासविनिग्रहो गुणगणे प्रत्याहृतिः श्रीमतः। ध्यानं शूलिनी धारणा च धरणेर्धर्मे समाधिर्यतस्तन्निर्विण्णहृदः किमीश्वरपरे वाञ्छन्ति पातञ्जले।। 218 ।। दृष्टान्तो न तवास्ति वाचि न च ते सन्देहलेशः क्वचिद्व्याजोक्तिर्न कदापि शास्त्रकलने नैवानुमाने रुचिः। सामान्यं च विशेषवन्न मनुषे नाक्षेपबुद्धिर्मनाग्व्याघातोऽपि न वा मुखेऽप्यथ कथं साहित्यतर्कज्ञता।। 219 ।। मेघो भाति जलेन गौस्तु पयसा विद्वन्मुखं भाषया तारुण्येन च कामिनी मधुरया वाण्या पिकः खं जलात्। मालिन्यान्नयनं श्रिया च सदनं ताम्बूलरागान्मुखं ब्रह्माण्डं सकलं त्वया नरपते भाति स्म चित्रं महत्।। 220 ।। दारिद्र्योपहतो यथा घनधनं चान्द्रीं चकोरः प्रभां कामार्तस्तरुणीं क्षुधापरिगतः सद्व्यञ्जनं भोजनम्। सच्छिष्यः सुगुरुं वियोगविधुरो वत्सो यथा मातरं तद्वद्वः सततं स्मरामि मनसा मद्वत्सलाञ्श्रीमतः।। 221 ।। लक्ष्मीस्ते सदने सदा विहरतां वित्ते च चिन्तामणिः स्वर्धेनुस्तव गोकुले सुरतरुश्चारामभूमौ तव। वाणी ते वदने दया नयनयोर्दानं करे चान्वहं विष्णुश्चेतसि ते मतिश्च वसतां कीर्तिश्च लोकत्रये।। 222 ।। गङ्गायत्यसितापगा फणिगणः शेषीयति श्रीपतिः श्रीकण्ठीयति कैरवीयति कुलं नीलोत्पलानां च वै। कर्पूरीयति कज्जलं पिककुलं लीलामरालीयति स्वःकुम्भीयति कुम्भिनामपि घटा त्वत्कीर्तिसङ्घट्टतः।। 223 ।। लक्ष्मीस्ते हृदि भारती च वदने मौलौ सदा केशवश्चण्डी ते भुजदण्डयोर्गुणनिधे गेहे कुबेरस्थितिः। चित्तं नाथ तवास्तु धर्मसदने दानप्रसङ्गः करे सर्वास्ते विपदः प्रयान्तु विपिने त्वं दीर्घजीवी भव।। 224 ।। आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकानां प्रियवर्धनो भव सदा हेमन्तसूर्यो यथा। लोकानां भयवर्धनो भव सदा हेमन्ततोयं यथा नाशं यान्तु तवारयोऽपि सततं हेमन्तपद्मं यथा।। 225 ।। यद्बाहू वहतः पराक्रमहतप्रत्यर्थिसीमन्तिनीचक्षुःकज्जलकालिकामिव धनुर्मौर्वीकिणश्यामिकाम्। यद्दोर्दुर्मदकर्मकार्मुकगुणप्रोत्तालकोलाहलैर्वैरिस्त्रीकलमेखलाकलकलाः पीता इवास्तं गताः।। 226 ।। सौन्दर्यं मदनादपि प्रथयति प्रौढिप्रकर्षं पुरां भेत्तारं मदनारिमप्यधरयत्युद्दामदोःक्रीडितम्। मुग्धत्वं मदानारिमौलिशशिनोऽप्युत्कर्षमालम्बते मूर्तैस्तत्किमसौ रसैर्विरचितः शृङ्गारवीराद्भुतैः।। 227 ।। आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माण्डभूषान्तरे निर्विघ्नं धमता नितान्तमुदितैः स्वैरेव तेजोग्निभिः। तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणां पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः।। 228 ।। (1)व्यास्यं नैकतयास्थितं (2)श्रुतिगणं (3)जन्मी न वल्मीकतो नाभौ (4)नाभवमच्युतस्य सुमहद्भाष्यं च (5)नाभाषितम्। चित्रार्थां न (6)बृहत्कथामचकथं (7)सुत्राम्णि नासं (8)गुरुर्देव त्वद्गुणवृन्दवर्णनमहं कर्तुं कथं शक्नुयाम्।। 229 ।। F.N. (1. अनेकशाखारूपेण न विस्तारितवान्. तत्कर्ता व्यासो न भवामीत्यर्थः.) (2. वेदसमूहम्.) (3. नाहं वाल्मीकिरित्यर्थः.) (4. नाहं चतुर्मुख इत्यर्थः.) (5. नाहं सहस्रजिह्व इत्यर्थः.) (6. नाहं गुणाढ्य इत्यर्थः.) (7. इन्द्रे.) (8. नाहं वाचस्पतिरित्यर्थः.) एकाभूत्कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली। लोलाक्षीं क्षणमात्रभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरम्।। 230 ।। येषां दोर्बलमेव दुर्बलतया ते सम्मतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः। ये क्ष्माशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमास्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम्।। 231 ।। अत्युच्चाः परितः स्फुरन्ति गिरयः (1)स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः। आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः।। 232 ।। F.N. (1. विस्तीर्णाः.) येषां कण्ठपरिग्रहप्रणयितां सम्प्राप्य (2)धाराधरस्तीक्ष्णः सोऽप्यनुरज्यते च कमपि (3)स्नेहं पराप्नोति च। तेषां सङ्गररङ्गसक्तमनसां राज्ञां त्वया भूपते पांशूनां पटलैः प्रसाधनविधिर्निर्वर्त्यते कौतुकम्।। 233 ।। F.N. (2. खड्गम्.) (3. तैलादि; (पक्षे) मित्रत्वम्.) द्वेष्याकीर्ति(4)कलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयीकीर्तिश्रेणिमयी समागममगाद्गङ्गा रणप्राङ्गणे। तत्तस्मिन्विनिमज्य (5)बाहुजभटैरारम्भि(6) रम्भापरीरम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः।। 234 ।। F.N. (4. यमुनया.) (5. क्षत्रियभटैः.) (6. एतद्विरोधिनां मरणमेव शरणमिति भावः.) अस्मिन्दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायति (7)कम्पं सात्त्विकभावमञ्चति(8) रिपुक्षोणीन्द्रदारा धरा। अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं(9) निजः पन्था(10) भास्वति(11) दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः।। 235 ।। F.N. (7. औत्पातिके भूकम्पे सात्त्विकोत्प्रेक्षा.) (8. प्राप्नोति.) (9. ऊर्ध्वलोकम्.) (10. आसन्नमृत्योरादित्यमण्डलं सच्छिद्रमिव दृश्यते.) (11. सूर्यमण्डले.) विद्राणे (12)रणचत्वरादरिगणे त्रस्ते समस्ते पुनः कोपात्कोऽपि निवर्तते यदि भटः कीर्त्या (13)जगत्युद्भटः। आगच्छन्नपि सम्मुखं विमु(14)खतामेवाधिगच्छत्यसौ द्रागेतच्छुरिकारयेण (15)ठणिति छिन्नापसर्पच्छिराः।। 266 ।। F.N. (12. रणाङ्गणात्.) (13. प्रसिद्धः.) (14. पराङ्मुखत्वम्; (पक्षे) विगतमुखत्वम्.) (15. ठणिति कश्चिदनुकरणशब्दः.) हित्वा दैत्यरिपोरुरः(16) स्वभवनं (17)शून्यत्वदोषस्फुटासीदन्म(18)र्कटकीटकृत्रिमसितच्छत्रीभवत्कौस्तुभम्। उज्झित्वा निजसद्म पद्ममपि (19)तद्व्यक्तावनद्धीकृतं लूतातन्तुभिरन्तरद्य भुजयोः (20)श्रीरस्य विश्राम्यति।। 237 ।। F.N. (16. विष्णोः.) (17. रिक्ततादोषः.) (18. तन्तुवायकीटाः.) (19. बद्धम्.) (20. लक्ष्मीः.) सिन्धोर्जैत्रमयं(21) पवित्रमसृजत्तत्कीर्तिपूर्ता(22)द्भुतं यत्र स्नान्ति जगन्ति सन्ति कवयः के वा न वाचंयमाः(23)। यद्बिन्दुश्रियमिन्दुरञ्चति जलं चाविश्य (1)दृश्येतरो (2)यस्यासौ जलदेवतास्फठिकभूर्जागर्ति (3)यागेश्वरः।। 238 ।। F.N. (21. जेतृ जयशीलम्. ततोऽप्यधिकमित्यर्थः.) (22. खातम्.) (23. सर्वेऽपि कवयो मौनिनो भवन्ति. वर्णयितुमशक्यत्वादिति भावः.) (1. सावर्ण्याददृश्यः.) (2. इन्दुः.) (3. शिवलिङ्गः.) युद्ध्वा चाभिमुखं रणस्य चरणस्यैवाद(4)सीयस्य वा बुद्ध्वान्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः। छिन्नं (5)वावनतीभवन्निजभियः खिन्नं (6)भरेणाथवा राज्ञानेन हठाद्विलो(7)ठितमभूद्भूमावरीणां शिरः।। 239 ।। F.N. (4. अमुष्य.) (5. नम्रीभवत्.) (6. भारेण.) (7. परिवर्तितम्.) राज्ञामस्य शथेन किं कलयतो हतिं(8) शतघ्नीं (9)कृतं लक्षैर्लक्ष(10)भिदो दृशैव जयतः (11)पद्मानि (12)पक्षैरलम्। कर्तुं सर्वपरच्छिदः(13) किमपि नो शक्यं परार्धेन(14) वा तत्संख्या(15)पगमं विनास्ति न गतिः काचिद्बतैतद्द्विषाम्।। 240 ।। F.N. (8. आयुधम्.) (9. अलम्.) (10. लक्षसङ्ख्या; (पक्षे) शरव्यम्.) (11. पद्मसङ्ख्या; (पक्षे) अब्जानि.) (12. पद्मसङ्ख्याभिः.) (13. शत्रुच्छिदः.) (14. परार्धसङ्ख्यया; (पक्षे) परेषामरीणामर्धेन.) (15. एकत्वादिः; (पक्षे) युद्धम्.) क्षीरोदन्वदपः प्रमथ्य(16) मथि(17)तादेशे(18)ऽमरैर्निर्मिते (19)स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम्। केषां नाजनि वा जनेन जगतामेतत्कवित्वामृतस्रोतःप्रोतपिपा(20)सुकर्णकलसीभाजाभिषेकोत्सवः।। 241 ।। F.N. (16. विलोड्य.) (17. मथनोद्भूतो निर्जलो दधिक्षीरविकारः.) (18. रूपान्तरे. रूपान्तरापादनेन क्षीराब्धावभावं गमिते सतीत्यर्थः.) (19. स्वेनाक्रमणार्थम्.) (20. पूरिते.) निस्त्रिं(21)शत्रुटितारिवारणघटाकुम्भास्थि(22)कूटा(23)वटस्थानस्था(24)युकमौक्तिकोत्करकिरः(25) कैरस्य नायं करः। (26)उन्नीतश्चतुरङ्गसैन्यसमरत्व(27)ङ्गत्तुरङ्ग(28)त्वरक्षुण्णासु क्षितिषु क्षिप(29)न्निव यशःक्षौणीज(30)बीजव्रजम्।। 242 ।। F.N. (21. खड्गः.) (22. सङ्घातः.) (23. गर्तप्रदेशः.) (24. स्थायिनः.) (25. समूहः.) (26. उत्प्रेक्षितः.) (27. सञ्चरत्.) (28. कुष्टासु.) (29. वपन्निव.) (30. वृक्षः.) यत्कस्यामपि (31)भानुमान्न ककुभि स्थेमान(32)मालम्बते जातं यद्धनकाननैकशरणप्राप्तेन दावाग्निना। एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती(33) धिक्तं (34)वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः।। 243 ।। F.N. (31. सूर्यः.) (32. स्थिरत्वम्.) (33. औचित्यम्.) (34. अग्नेर्जलं सहजद्वेषि तस्मिन्.) आत्मन्यस्य (35)समुच्चितीकृतगुणस्याहोतरामौचिती यद्गात्रान्तरवर्जना(36)दजनयद्भूजानिरेष द्विषाम्। भूयोऽहंक्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि (37)दलं दलं समिदलं(38)कर्मीणबाणव्रजः।। 244 ।। F.N. (35. समाहृतगुणस्य.) (36. दण्डनमकरोदित्यर्थः.) (37. दलयित्वा.) (38. अमोघबाण इत्यर्थः.) यद्भर्तुः कुरुतेऽभिषेण(39)नमयं शक्रो भुवः सा ध्रुवं दिग्दाहैरिव भस्मभिर्मघवता सृष्टैर्घृतोद्धू(40)लना। शम्भोर्मा बत सान्ध्यवेलनटनं भाजि(41) व्रतं द्रागिति क्षौणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसंध्याधिया।। 245 ।। F.N. (39. सेनयाभियानम्.) (40. धृतभस्मानुलेपना.) (41. मा अभञ्जि.) प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः समग्रस्त्विषां कोषः शोषमगादगाधजगतीशिल्पेऽप्यनल्पायितः। निःशेषद्युतिमण्डलव्ययवशादीष(1)ल्लभैरेष वा शेषः केशमयः किमन्धतमसस्तोमैस्ततो निर्मितः।। 246 ।। (1. सुलभैः.) अस्यारिप्रकरः शरश्च नृपतेः संख्ये(2) पतन्तावुभौ सीत्कारं(3) च न सम्मुखौ रचयतः (4)कम्पं च न प्राप्नुतः। तद्युक्तं न पुनर्निवृत्तिरु(5)भयोर्जागर्ति यन्मुक्त(6)योरेकस्तत्र भिनत्ति मित्र(7)मपरश्चामित्रमित्यद्भुतम्।। 247 ।। F.N. (1. सुलभैः.) (2. युगपत्.) (3. दुःखाभावात्; (पक्षे) निर्गत्यभावात्.) (4. भयाभावात्; (पक्षे) दुष्प्रयोगाभावात्.) (5. आगमादिति भावः; (पक्षे) प्रत्यक्षादिति भावः.) (6. सम्सारादित्यर्थः; (पक्षे) चापादित्यर्थः.) (7. सूर्यम्; (पक्षे) यथाश्रुतम्.) एतस्योन्नतसर्वकर्मकृतिनस्त्रैलोक्यचूडामणेः शम्भुब्रह्मपुरन्दरप्रभृतयः स्तुत्यै न शक्ता यदि। देवः पन्नगनायको भगवती वाणी स्वयं चेज्जडा सौन्दर्यस्य निरूपणे वद कथं शक्तो भवेन् मानवः।। 248 ।। अर्धं (8)दानववैरिणा गिरिजयाप्यर्धं हरस्याहृतं देवेत्थं भुवनत्रये स्मरहराभावे (9)समुन्मीलति। गङ्गा सागरमम्बरं शशिकला शेषश्च पृथ्वीतलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम्।। 249 ।। F.N. (8. हरिणा. हरिहरात्मकस्यैकस्य विग्रहस्य प्रसिद्धेः.) (9. प्रकाशमाने.) अन्यास्ता गुणरत्नरोहणभुवो(10) धन्या मृदन्यैव सा सम्भाराः खलु तेऽन्य एव विधिना यैरेव सृष्टो युवा। श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलाद्दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च।। 250 ।। F.N. (10. पर्वतविशेषः.) यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्रुतिपाटलीकृतपुरोभागः परान् दारयन्। तेषां दुःसहकामदेहदहनप्रोद्भूतनेत्राञ्जलज्वालालीभरभासुरे पुररिपावस्तं गतं कौतुकम्।। 251 ।। येऽणुत्वं मनसि स्वके विवृणुते रीत्या कयापि स्फुटं काणादाचरणस्य तत्समुचितं मन्ये प्रतिक्ष्माभृताम्। न्यायाभिज्ञतमोऽपि यत्प्रथयसे चित्ते महत्त्वं निजे मीमांसामतपक्षपातत इदं मन्ये त्वयाङ्गीकृतम्।। 252 ।। ये लब्धाश्रयमायतः फलभृतं कुर्वन्ति किञ्चिद्गुणं वार्धी वारिमुचो न कस्य विदितास्ते कर्ममीमांसकाः। आलोच्यैव निराश्रयान्फलभरैः सम्बन्धतः सद्गुणाञ्श्रीमद्राम तवाद्भुतं पुनरिदं मीमांसकत्वं स्तुमः।। 253 ।। त्रैलोक्याभयलग्नकेन भवता वीरेण विस्मारितः सज्जीभूतमुहूर्तमण्डलधनुःपाण्डित्यमाखण्डलः। किं चाजस्रमखार्पितेन हविषा सम्फुल्लमांसोल्लसत्सर्वाङ्गीणवलीविलुप्तनयनव्यूहः कथं वर्तते।। 254 ।। कल्पक्षोणिरुहोऽयमित्यनुदिनं भूमीसुरैर्भाव्यसे कामोऽसाविति कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे। श्रीनारायण एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति प्रतिक्षितिधरैरेकोऽप्यनेकात्मभृत्।। 255 ।। नीतिस्त्रीमुकुरो जयध्वजनवस्तम्भः प्रतापांशुमत्पूर्वा दिक्परिपन्थिभूपतिमहासम्पन्मृगीवागुरा। उद्यत्पुण्यलतालवालमतनून्मत्तद्विपा(1)लानकं यः श्रीकेलिनिकेतनं गुणमणिश्रेणी नवीनाकरः।। 256 ।। F.N. (1. आलानकं गजबन्धनस्तम्भः.) रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्शिश्रिये स्वीयाङ्के कमलां निधाय विदधे निद्रां हरिर्नीरधौ। यस्मिन्दित्सति भूरि दातरि नृणां भालस्थले दुर्लिपिं व्रीडानम्रशिराः कमण्डलुमयं जग्राह मार्ष्टुं विधिः।। 257 ।। लक्ष्मीश्चेन्न सरस्वती तदुभयं यद्यस्ति नोदारता सा चैतत्त्रितयं भवेच्च कुहचित्पुण्यैरगण्यैरपि। सौजन्यं न विजृम्भते तदपि चेन्नास्तेऽवक्लृप्ता मतिस्तत्सर्वं परमेश्वरस्य कृपया त्वय्येव सम्भाव्यते।। 258 ।। शत्रूणां यमदण्डतां मृगदृशां कन्दर्पकोदण्डतां गीर्वाणद्रुमभावमर्थिविदुषां मध्ये त्रयाणामिति। आश्चर्यं मनुजेन्द्ररत्न भवतो यद्बाहुदण्डद्वयं नानात्वं गतमेकमेव जगतां मध्ये त्रयाणामिति।। 259 ।। रक्तेनैव विलोचनेन (2)करुणारत्नाकरेण त्वया दृश्यन्ते नरदेवरत्नसुहृदां विद्वेषिणो नो नृपाः। किं सिक्ताः प्रथमं सुधाभिरभवन्दावानलैः किं परैः पूर्वं पल्लविताः कुतः किमपरे भस्मत्वमासादितम्।। 260 ।। F.N. (2. दयासागरेण.) या लाक्षावलयानि बाहुयुगले कण्ठे च काचस्रजं मन्यन्ते बहुभूषणानि वनिता दीनद्विजानां पुरा। ता माणिक्यचितानि हेमवलयान्युज्झन्ति मुक्तास्रजं यद्भाराद्बहुदानशीलनृपते त्वत्त्यागलीलायितम्।। 261 ।। मेरुर्दूरगतो हिमालयगिरिः प्रालेयरूपोऽभवच्चन्द्रे श्रीसहजेऽपि याचकभयात्क्षीणत्वमुन्मीलति। कौपीनं कृतवान्हरोऽपि भगवान्विष्णुर्जलं सेवते वारां राशिरपेयतागुपगतः को नाम दातुं क्षमः।। 262 ।। कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धतां सम्पत्तिः प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायताम्। वाक्यं सम्वदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयतामायुस्ते शरदां शतं विजयतां दानाय दीर्घायुषे।। 263 ।। दृष्ट्वैवाङ्कुशमुद्रया निगडितो दारिद्र्यदन्तावलो वाचा सुन्दरयार्चया मम कृतो गङ्गावगाहोत्सवः। अभ्युत्थाननमस्क्रियार्धघटनैर्मानोऽपि दानोत्तरो लीलेयं भवता वयं तु विदुषां मूर्धानमध्यासिताः।। 264 ।। पद्मा सद्मनि केशवस्य गहने रत्नानि रत्नाकरे हेमाद्रिर्हिमसानुना व्यवहितः स्वर्गे सुराणां तरुः। जम्बुद्वीपधरासु भूमिपतयो जाम्बूनदैर्दुर्मदास्त्वं तावत्सकलाप्तयेऽसि सुलभो भाग्यैर्द्विजानामिह।। 265 ।। राजन्नभ्युदयोऽस्तु जीव शरदां साग्रं शतं तेऽरयो रोगैर्यान्तु लयं यशशशशधरः काष्ठासु देदीप्यताम्। शिष्टान् पाहि बुधान्नय प्रणतिभिर्देह्यर्थिनां स्वं सदा वाणी ते वदने रमा प्रतिदिनं गेहे भुजे स्ताज्जयः।। 266 ।। प्रभ्रश्यच्छ्रुतिमस्तकः प्रविगलत्सद्वर्णविप्रस्थितिर्नश्यत्स्वाङ्गबलः प्रनष्टवचनप्राग्भावपूर्णस्मृतिः। वृद्धोऽत्यन्तमयं स्वयं कलिमहाम्लेच्छेन निर्मूलितो धर्मः सम्प्रति चाल्यते तव करालम्बेन भूमीपते।। 267 ।। बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणयन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः। अस्माकं सुकृतैर्दृशोर्निपतितोऽस्यौचित्यवाराम्निधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयते।। 268 ।। हित्वा त्वामुपरोधशून्यमनसां मन्ये न मौलिः परो लज्जावर्जनमन्तरेण न रमामन्यत्र सन्दृश्यते। यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितेः।। 269 ।। धर्मं पालय नन्दय द्विजगणान्रामं समाराधय प्रत्यर्थिक्षितिपालभूरुहवनं निर्मूलमुन्मीलय। कान्ताचित्तसरोजसौभगवने भृङ्गत्वमासादय स्फीतां कीर्तिमशेषलोकजयिनीमाकल्पमाकल्पय।। 270 ।। ऐश्वर्यं नहुषस्य शम्भुविषयश्रद्धा दशास्यस्य सा शौर्यं श्रीरघुनायकस्य सहजं गाम्भीर्यमम्भोनिधेः। दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा श्रीवीरक्षितिपालमौलिनृपतेः साम्यं कथञ्चिद्भवेत्।। 271 ।। भिक्षुद्वारि सदानवारिमधुपश्रेणीमि(1)भान्दूभ्रमाद्धत्ते यन्तृवधूर्वधूकरतलं शोणाम्बुजाशङ्कया। सैवान्वेति पलायितेति चकिता हस्ताग्रमाधुन्वती मुग्धा वीरमहीपते तदखिलं त्वद्दानलीलायितम्।। 272 ।। F.N. (1. अन्दूः पादशृङ्खला.) श्रीवीर क्षितिपाल ते सुललितं दानोद्यमे यद्वचः क्वास्ते सर्वहिरण्यमित्युदभवत्तत्कालमाकर्ण्य तत्। तापः प्राप हिरण्यरेतसि जनिं जाड्यं हिरण्याचले स्वेदाम्भोऽपि हिरण्यगर्भवपुषि स्वापाय सन्त्रासतः।। 273 ।। राजानः शशिभास्करान्वयभुवः के के न सन्जज्ञिरे भर्तारं पुनरेकमेव हि भुवस्त्वां वीर मन्यामहे। येनाङ्गं परिमृद्य कुन्तलमथाकृष्य व्युदस्यायतं चोलं प्राप्य च मध्यदेशमसकृत्काञ्च्यां करः प्रापितः।। 274 ।। स्वान्ते वैभवमस्ति नैव परतः प्रामाण्यनिर्धारणं नैवातद्वति तत्प्रकारकमतिर्नैवोपमानं तव। त्वद्देशेषु विभाति न च्छलकथा नो वा क्वचित्संशयः श्रीवीर प्रथिता कथं पुनरियं नैयायिकत्वप्रथा।। 275 ।। वीर क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलनां मृगाङ्कमलिनो धत्तां कथं चन्द्रमाः। स्यादेतत्त्वदरातिसौधशिखरप्रोद्भूतदूर्वाङ्कुरग्रासव्यग्रमतिः पतेद्यदि पुनस्तस्याङ्कशायी मृगः।। 276 ।। श्रीमद्वीर महीमहेन्द्र भवतः प्रस्थानकालोद्भवद्वादित्रध्वनिभीतभानुहरयो द्रागम्बरं प्रागमन्। तस्मिन्नेवमुपद्रवे किल विपर्यस्तं समस्तं रवेर्युग्याः(1) सप्तरथाङ्गमेकमपदः सूतश्चिरादुद्भ्रमः।। 277 ।। F.N. (1. अश्वाः.) गर्वग्रन्थिलगुर्जरज्वरकरः कर्णाटकर्माटवीदावाग्निर्दविडेन्द्रवीर्यदलनो गौडेन्द्रनिद्राहरः। हम्मीरप्रमदामदालसलसद्भ्रूनर्तनस्तम्भनप्रस्थाने तव वीर डिण्डिमचमत्कारः समुज्जृम्भते।। 278 ।। चिन्तागम्भीरकूपादनवरतचलद्भूरिशोकारघट्टव्याकृष्टं निश्वसन्त्यः पृथुनयनघटीयन्त्रनिर्मुक्तधारम्। नासावंशप्रणा(2)लीविषमपथपतद्बाष्पपानीयमेता देव त्वद्वैरिनार्यः कुचकलशयुगेनान्वहं सम्वहन्ति।। 279 ।। F.N. (2. जलमार्गः.) त्वत्प्रारब्धप्रचण्ड(3)प्रधननिध(4)नितारातिवीरातिरेकक्रीडत्की(5)लालकुल्या(6)वलिभिरलभत (7)स्यन्दमाकन्दमुर्वी। (8)दम्भोलिस्तम्भभास्वद्भुज (9)भुजगजगद्भर्तुराभर्तुरेनां तेनायं मूर्ध्नि रत्नद्युतिततिमिषतः शोभते शोण(10)भावः।। 280 ।। F.N. (3. सङ्ग्रामः.) (4. विनाशं प्राप्ताः.) (5. रुधिरनदी.) (6. श्रेणयः.) (7. क्षरणम्.) (8. वज्रम्.) (9. शेषस्य.) (10. रक्तता.) आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः सप्ताकू(11)पारपारीसदनजनघनोद्वी(12)तचापप्रतापः। वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूयश्चूडारत्नोडुपत्नी(13)करपरिचरणामन्दनन्दन्नखेन्दुः।। 281 ।। F.N. (11. समुद्रपरतीराणाम्.) (12. निरन्तरम्.) (13. अंशवः; (पक्षे) हस्ताः.) एतेनोत्कृ(14)त्तकण्ठप्रतिसुभटनटा(15)रब्धनाट्याद्भुतानां कष्टुं द्रष्टैव नाभूद्भुवि (16)समरसमालोकिलोकास्पदेऽपि। अश्वैरस्वैरवेगैः(17) कृतखुरखु(18)रलीमङ्क्षु(19)संक्षु(20)द्यमानक्ष्मापृष्ठोत्तिष्ठदन्धं करणरणधुरारेणुधारान्धकारात्।। 282 ।। F.N. (14. छिन्नकण्ठैः.) (15. नर्तकः.) (16. युद्धप्रेक्षकजनालयेपि.) (17. अमन्दवेगैः.) (18. खुरसञ्चारैः.) (19. सपदि.) (20. सञ्चूर्ण्यमानात्.) आ शैलेन्द्राच्छिलान्तःस्खलितसुरधुनीशीकरासारशीतादातीरान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य। आगत्यागत्य भीतिप्रणतनृपशतैः शश्वदेव क्रियन्ते चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः।। 284 ।। श्रावं श्रावं त्वदीयं गुणगणमखिलं सर्वदा याचकेभ्यस्त्वत्प्राप्ताभीप्सितेभ्यः सकलविषयजं भूपवर्गं विहाय। त्वत्तोऽहं प्राप्तुमिच्छुर्विबुधतिलकतां त्वत्समीपेऽतिदूरादायातस्त्वं शतायुर्भव कुरु च तथा येन नान्यं भजेऽहम्।। 285 ।। विद्यावन्तो विनीताः प्रसभमभिसभं वाक्प्रपञ्चेषु जीवाः के वा नैवारभन्ते त्रिजगति विततां कीर्तिवल्लीमतल्लीम्। तेषामाधारभावं भुवनभरभृतो बिभ्रतो ये लसन्ते ते तु त्रैलोक्यतुङ्गा विमलफलजुषः स्वःपतिं खल्पयन्ति।। 286 ।। वक्त्राम्भोजं (1)सरस्वत्यधिवसति सदा शोण(2) एवाधारस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते (3)समुद्रः। (4)वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मा(5)नसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः।। 287 ।। F.N. (1. वाणी; (पक्षे) नदीविशेषः.) (2. आरक्तः; (पक्षे) नदविशेषः.) (3. मुद्राभिः सहितः; (पक्षे) अब्धिः.) (4. सेना; (पक्षे) नद्यः.) (5. अन्तःकरणे; (पक्षे) सरोविशेषे.) केचिद्बद्धाः सहेलं निजभवनगता मोचिताः केऽपि केचिद्गेहाद्गेहान्तराणि क्षणमपि गमिताः केऽपि नीता निबन्धम्। हत्वा हत्वा च केचित्प्रतिपदमदयं प्रापिता व्यर्थभावं क्षोणीनाथस्य तस्योन्नतभुजपरिघेनारयः (6)सारयश्च।। 288 ।। F.N. (6. अष्टापदाख्यक्रीडनकस्य गुटिकाः.) उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या न च वचसि कटुश्चित्रपाकानुभावी। कोषापेक्षी परस्मादुचितबहुकथस्तत्परः पुण्यलोके चित्रं राजाधिराज त्वमिव तव रिपुस्तत्र कम्पं(7) प्रतीमः।। 289 ।। F.N. (7. ककारस्थाने पकारम्.) उत्पत्त्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रतिष्ठां बाधेन प्राक्तनानां न च नियमविधिर्नापि सङ्ख्यार्थदाने। ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो मीमांसाभावमञ्चत्यभिनवमधुना मूर्तिरेषा त्वदीया।। 290 ।। हेलाप्रस्थानवेलाहतपृथुपृतनादुन्दुभिध्वानधाराधारावाहिप्रसङ्गादसमनृपसकृत्संभ्रमभ्रान्तचित्ताः। दैवादाकुञ्चिताङ्गं विगलितनयनस्पन्दमिन्दीवराक्ष्यो लीयन्ते त्वद्रिपूणां निजगृहवलभीचारुभित्राङ्गनासु।। 291 ।। (8)श्रीकण्ठासक्तहस्तोऽधिगतमणिगणः शैशवाभ्यस्तविद्यो लावण्यध्वस्तकामः कविजनमिलितो यौवनाप्तप्रकामः। आदत्तक्षोणिदण्डो द्विजवशकृतधीः कङ्कणाहारयुक्तः स श्रीमान्वीर वीर त्वमिव तव रिपुस्तत्र मुक्तादिवर्णः।। 292 ।। F.N. (8. इह पद्ये शत्रुपक्ष आद्याक्षरत्यागः.) लोकानां मानमात्रं मनुजजनरतिस्त्वं ससूदाङ्घ्रिरक्षो राज्ञामासत्त्वदक्षः कृतसमयरुचिर्मण्डितो वीरवर्गैः। कायत्वङ्मीनकेतु करकलितयवा कोषमानौर्विहीनः श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र (1)मन्दं प्रतीमः।। 293 ।। F.N. (1. अत्र पद्ये मकारस्थाने दकारः पठनीयः.) वादानाशानुयुक्तो नगरकृतमतिर्यौवनाक्रान्तदेहः सङ्ग्रामप्राप्तदैर्यो न विदलितरुची राजलक्ष्म्यातिहीनः। नित्यं दारासभस्थः प्रखरतनुनिभो यः सुभिक्षानुवर्ती श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र मुक्तादिवर्णः।। 294 ।। श्रीवीर त्वद्रिपूणां रणशिरसि शरैर्भिन्नशीर्षाङ्गकाणां वीरावेशाद्गतानां दिवमधिकरुषान्योन्यशौण्डीर्यभाजाम्। श्लेषे दिव्याङ्गनानां भुवि कचनिचयो द्राक्कटाक्षे शरासासीषुभ्रान्त्यारिवीरभ्रमकुटिलहृदामाजिरावर्तते स्म।। 295 ।। <विशिष्टराजप्रशंसा।> %अकबरः%।। हस्ताम्भोजालिमाला नखशशिरुचिरश्यामलच्छायवीचिस्तेजोऽग्नेर्धूमधारा वितरणकरिणो गण्डदानप्रणाली। वैरिश्रीवेणिदण्डो लवणिमसरसीबालशैवालवल्ली वेल्लत्यम्भोधरश्रीरकबरधरणीपालपाणौ कृपाणः।। 1 ।। वीर त्वं कार्मुकं चेदकबर कलयस्युग्रटङ्कारघोषं दूरे सद्यः कलङ्का इव धरणिभृतो यान्ति कङ्कालशेषाः। शङ्कापन्नश्च किं कारणमिति मनसा भ्रान्तिपङ्कायितेन त्यक्त्वाहङ्कारमङ्काद्विसृजति गृहिणीं किं च लङ्काधिनाथः।। 2 ।। कर्णाटं देहि कर्णाधिकविधिविहतत्याग लाटं ललाटप्रोत्तुङ्गद्राविडं वा प्रचलभुजबलप्रौढिमागाढराढम्। प्रस्फूर्जद्गुर्जरं वा दलितरिपुवधूगर्भ वैदर्भकं वा गाजी राजीवदृष्टे कुशशतमथवा शाहज(2)ल्लालुदीन।। 3 ।। F.N. (2. अकबरस्यैव नामान्तरम्.) गाजीजल्लालुदीन क्षितिपकुलमणे द्राक्प्रयाणे प्रतीते प्रेयस्यः प्रारभन्ते तरलतरगतिव्याकुला मङ्गलानि। नेत्राम्भः पूरपूर्णस्तनकलशमुखन्यस्तबालप्रवालास्त्रुट्यन्मुक्ताकलापच्युतकुचकुसुमच्छद्मनाकीर्णलाजाः।। 4 ।। %अनङ्गभीमः%।। पृथ्वी श्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः पीतोऽसौ कलशोद्भवेन मुनिना स व्योम्नि खद्योतवत्। तद्विष्णोर्दनुजाधिनाथजयिनः पूर्णं पदं नाभवद्देवश्चेतसि वर्तते तव सदा त्वत्तो महान्नापरः।। 5 ।। %अर्जुनेन्द्रः%।। आयातस्ते समीपं तव गुणविमलान्पण्डितो वादकर्ता काव्ये भव्ये हि रेवाभवविगतरसे रुग्युगे रोगहर्ता। नाहं जाने चिकित्सां सकलगुणनिधे दुर्दरिद्रत्वरोगे श्रीमद्राजार्जुनेन्द्र प्रबलमपि यते कल्पिता सा चिकित्सा।। 6 ।। %कर्णः%।। मुखे(1) हारावाप्तिर्न(2)यनयुगले कङ्कणभरो नितम्बे(3) पत्त्राली (4)सतिलकमभूत्पाणियुगलम्। अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमधुना।। 7 ।। F.N. (1. मुखे हाहा इति रावस्य शब्दस्यावाप्तिः.) (2. नयनयुगले कमुदकं तस्य कणास्तेषां भरः.) (3. नितम्बे पत्राणामालिः पङ्क्तिः.) (4. तिलकवृक्षालम्बिपाणियुगलम्.) त्वं द्वित्राणि पदानि गच्छसि महीमुल्लङ्घ्य यान्ति द्विषस्त्वं(5) बाणान्दशपञ्च मुञ्चसि परे सर्वाणि शस्त्राण्यपि। ते (6)देवीपतयस्त्वदस्त्रनिहतास्त्वं मानुषीणां पतिर्निन्दा तेषु कथं स्तुतिस्तव कथं श्रीकर्ण निर्णीयताम्।। 8 ।। F.N. (5. वैरिणः.) (6. देवाङ्गनास्वामिनः.) लोकेशः कर्ण राजाद्भुतकनकमयस्तावकीनप्रतापाद्ब्रह्माण्डानां समूहो द्रव इव भवितेत्येव सम्भाव्य यत्नात्। तस्यापि प्लावनार्थं जलनिधिनिकरे व्यर्थतामत्र याते देव त्वद्वैरिनारीनयननयनजैर्निर्ममे नीरधीर्न।। 9 ।। श्रीकर्ण प्रौढतेजाः प्रबलरिपुबलासह्यसंतापदक्षो नायं श्रीमत्प्रतापो जगति विलसति श्रीमहाराज किन्तु। मन्येऽहं कौशिकेनानुपमितमहसा नूतनस्वर्गसृष्टावुत्कृष्टः सृष्ट एष प्रखरतरकरो भास्करोऽसौ द्वितीयः।। 10 ।। %कर्णाटवसुन्धराधिपः%।। मागाः प्रत्युपकारकातरधिया वैवर्ण्यमाकर्णय श्रीकर्णाटवसुन्धराधिपसुधासिक्तानि सूक्तानि नः। वर्ण्यन्ते कति नाम नार्णवनदीदावाग्निविन्ध्याटवीसन्ध्यामारुतनिर्झरप्रभृतयस्तेभ्यः किमाप्तं मया।। 11 ।। %कलिङ्गेश्वरः%।। आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमान्विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः। आनन्दः (7)कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं(8) विजयते वीरः कलिङ्गेश्वरः।। 12 ।। F.N. (7. धृताकारः.) (8. स्थानम्.) धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः। एकोऽपि त्रिकलिङ्गभूमितिलक त्वत्कीर्तिराशिर्ययौ नानामण्डनतां पुरन्दरपुरीवामभ्रुवां विग्रहे।। 13 ।। %कल्याणदासः%।। कीर्तिस्वर्गतरङ्गिणीहिमगिरिर्विद्यानटीरङ्गभूर्लावण्यामृतभाजनं रसिकतावल्लीरसालद्रुमः। कान्तापाङ्गमृगस्थली तरुणतालक्ष्मीविलासाम्बुजं जीयाद्विश्वविभूषणं नरपतिः कल्याणदासाभिधः।। 14 ।। %काबिलेन्द्रः%।। विस्फार्य व्योमगङ्गाबलदुरुलहरीकैतवात्केसरालीरुच्चैर्मस्तिष्कदेशे हिमकरकपटान्मण्डलीकृत्य पुच्छम्। दिङागारब्धलम्बस्तव विशदयशःकेसरी काबिलेन्द्र ब्रह्माण्डारण्यवीथीगिरिगहनदरीसम्भ्रमी बं भ्रमीति।। 15 ।। वेलामुल्लङ्घ्य हेलादलितधरणिभृद्वाहिनीकोटिपूरैरुद्वेल्लत्काबिलेन्द्र प्रबलजलनिधिः प्लावनायोज्जजृम्भे। स्यान्मग्ना मेदिनीयं प्रबलभुजबलप्रौढतच्चन्द्रहासज्वालाभिः सन्ततं चेन्न दहति वडवावीतिहोत्रोवधेता (?)।। 16 ।। %कार्तवीर्यः%।। काष्ठानुषङ्गात्परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये। श्रीकार्तवीर्य प्रसभं पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गाः।। 17 ।। %कुसुमेन्द्रसाहिः%।। वीर श्रीकुसुमेन्द्रसाहिनृपतेः प्रौढप्रतापो वरः कन्या काचन मालवक्षितिपतेः साम्राज्यलक्ष्मीरियम्। तस्या वेषकरग्रहस्य समये तत्कुम्भसम्स्थापनं कर्तुं मण्डपबन्धनं विरचितं विप्रा वयं प्रेषिताः।। 18 ।। %कृष्णः%।। श्रीकृष्ण त्वत्प्रतापेन प्रतप्ताङ्गीर्दिगङ्गनाः। दिग्गजा वीजयन्त्येव कर्णतालैः पुनः पुनः।। 19 ।। मन्येऽरण्ये कुलगिरिगुहागह्वरे पर्यटन्ती विद्धा दर्भैः किमपि चरणे वासुदेवस्य कीर्तिः। इन्दौ कुन्दे कुमुदमुकुले चामरे चन्दने वा दत्त्वा दत्त्वा मृदुनि पुरतः पादमेषा प्रयाति।। 20 ।। क्षीरक्षालितपाञ्चजन्यकिरणश्रीगर्वसर्वंकषाः श्रीकृष्णार्जुनसारथेऽसुररिपो त्वत्कीर्तिविस्फूर्तयः। कैलासन्ति हिमाचलन्ति विकसत्कुन्दन्ति कन्दन्ति च क्षीरोदन्ति हलायुधन्ति विबुधाहारन्ति हीरन्ति च।। 21 ।। त्वद्बाहोद्धूतधूल्यः करिकरनिकरैः सीकराश्च प्रयुक्ता व्योम व्यापुः समन्ताद्यदुमुकुटमणे तत्र पङ्कोद्भुतोऽभूत्। आगच्छद्भिः सुरैः क्ष्मां तव भजनकृते स्फाटिकीभिः शिलाभिर्बद्धः पन्थास्तदानीं सुरसरिदिति तं मानसा मानयन्ति।। 22 ।। %गुर्जराधीशः%।। (1)कालिन्दि ब्रूहि (2)कुम्भोद्भव जलधिरहं नाम गृह्णासि कस्माच्छत्रोर्मे नर्मदाहं त्वमपि कथमहो मत्सपत्न्याश्च नाम। मालिन्यं ब्रूहि किं ते प्रविरलविगलत्कज्जलैर्मालवीनां नेत्राम्भोभिः किमासां समजनि कुपितो गुर्जराणामधीशः।। 23 ।। F.N. (1. नर्मदायाः समुद्रस्य च सम्वादोऽयम्.) (2. यमुनाभ्रान्त्या समुद्रेण कालिन्दीत्युक्ते कोपात्साकूतं नर्मदाया उत्तरम् `हे कुम्भोद्भव अगस्त्यमुने' ब्रूहि इति.) %चोलेन्द्रः%।। त्वत्खड्गखण्डितसपत्न(3)विलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर। नेत्रेषु (4)कङ्कणमथोरुषु (5)पत्त्रवल्ली चोलेन्द्रसिंह (6)तिलकं करपल्लवेषु।। 24 ।। F.N. (3. शत्रुः.) (4. जलकणम्; (पक्षे) वलयम्.) (5. पत्रयुक्ता; (पक्षे) पत्रिकारचना.) (6. तिलयुक्तं कं जलम्; (पक्षे) ललाटभूषणम्.) सिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैस्तत्त्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः। तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम्।। 25 ।। %जगद्देवः%।। चक्रः पप्रच्छ पान्थं कथय मम सखे नास्ति स क्वापि देशो वस्तुं नो यत्र रात्रिर्भवति भुवि खगायेति स प्रत्युवाच। नीते मेरौ समाप्तिं कनकवितरणैः श्रीजगद्देवनाम्ना सूर्येऽनन्तर्हितेऽस्मिन्कतिपयदिवसैर्वासराद्वैतसृष्टिः।। 26 ।। %जनकः%।। ज्याघातः कार्मुकस्य श्रयति करतलं कण्ठमोंकारनादस्तेजो भाति प्रतापाभिधमवनितले ज्योतिरात्मीयमन्तः। राज्यं सिंहासनश्रीः शममपि परमं वक्ति पद्मासनश्रीर्येषां ते यूयमेते निमिकुलकुमुदानन्दचन्द्रा नरेन्द्राः।। 27 ।। %दलपतिरायः%।। चन्द्रं चन्द्रार्धचूडं चतुरुदधिचयं चन्द्रिकां चन्द्रकान्तं चार्वङ्गीलोचनान्तं चमरसहचरीबालभारोच्चयं च। खर्वीकुर्वन्ति दर्वीकरतिलकमपि ध्वस्तगुर्वीतिभीति स्वर्वीथिप्रस्थितास्ते (1)दलपतिगृहिणी त्वद्यशस्तोमसोमाः।। 28 ।। F.N. (1. दलपतिरायः कश्चिन्नृपस्तत्पत्नीसम्बोधनम्.) %दशरथः%।। चिरादक्ष्णोर्जाड्यं शमयति समस्तासुरवधूकचाकृष्टिक्रीडाप्रसभसुभगंभावुकभुजः। त्रिलोकीजङ्घालोज्ज्वलसहजतेजा मनुकुलप्रसूतिः (2)सूत्राम्णो विजयसहकृत्वा दशरथः।। 29 ।। F.N. (2. इन्द्रस्य.) यस्योद्यद्बुजदण्डचण्डिमवलत्कोदण्डलीलायितैर्निष्पीते दनुजेन्द्रचन्द्रवदनाद्भूवल्लरीविभ्रमे। लक्ष्मीमस्रविपाटलक्षतमयीमालम्बते केवलं पौलोमीकरजाङ्कुरव्यतिकरादाखण्डलीयं वपुः।। 30 ।। %दिल्लीन्द्रचूडामणिः%।। राजेति क्षणदाकरं विजयते दानोरुलक्ष्मीरिति स्वर्नागं बहुवाहिनीपतिरिति क्षीरोदमास्कन्दति। दुर्गाधीश इति स्फुटं पुररिपुं विद्वेष्टि भोगोद्भटश्रीरित्यर्हति वासुकिं स्वयशसा दिल्लीन्द्रचूडामणिः।। 31 ।। %नाना%।। जयश्रियः कृपाणीयं वेणी नानाख्यभूपतेः। अस्यां करगृहीतायामसावभिमुखी तव।। 32 ।। %निजामशाहः%।। नृपतिनिजाम तवाद्भुतचरणार्पणबहलपीडाभिः। रचयति बहिरिव रसनामरुणध्वजकैतवादवनिः।। 33 ।। धरणिधर निजामशाह युष्मत्करकरवालकरालकालसर्पः। द्विषदसुपवनं निपीय पीनो दिशि दिशि मुञ्चति कञ्चुकं यशस्ते।। 34 ।। अटत्कटकघोटकप्रकटटापटङ्कारवच्चटच्चटदिति स्फुटं स्फुटति मेदिनी कर्परम्। निजामधरणीपतौ वलति कौतुकाडम्बरादिदं भुवनमण्डलं दरदरीदरीदर्यहो।। 35 ।। क्षोणीकाम निजामशाह भवतः प्रौढैः प्रतापानलैर्द्रागेव द्रवरूपतामुपगते चामीकराणां चये। भ्रश्यद्वासवधामधोरणि मुहुर्मज्जद्ग्रहग्रामणि त्रस्यत्कामिनि निः-पतद्वनितलं मेरोः समुन्मीलति।। 36 ।। क्षोणीकाम निजाम तावकभुजं लब्ध्वा भुजङ्गीश्वरं जानीमः करवालकालभुजगी किं नाम गर्भिण्यभूत्। मत्तेभेन्द्रविभिन्नकुम्भविदलन्मुक्ताकलापच्छलादच्छामण्डपरम्परामधिरणं सूते स्फुरन्ती मुहुः।। 37 ।। वाहव्यूहखुरक्षतां वसुमतीं सम्वीक्ष्य मूर्च्छावतीं भेरीझाङ्कृतिचञ्चलेन पयसा वाराम्निधिः सिञ्चति। दिग्बाला तनुते निजामनृपतेर्वातं पताकांशुकैर्धूलीधोरणिरश्विनीसुतमिव प्रष्टुं दिवं धावति।। 38 ।। विद्वद्गोष्ठीगरिष्ठ प्रतिभटदमन श्रीनिजाम प्रतीमः कृत्वा त्वत्कीर्तिगाथां वहति गणविधिं पद्मयोनिः कठिन्या। वक्रालेखा गुरूणाममृतकरकलां कुञ्चुमल्लीमरालाः शुद्धा लेखा लघूनां बिसभुजगनभोनिम्नगादन्तिदन्ताः।। 39 ।। अङ्गाः सञ्जातभङ्गाद्यनवनवसतिप्राप्तरङ्गाः कलिङ्गास्तैलङ्गाः स्वर्गगङ्गाभिषवणमतयः शीर्यदङ्गाश्च वङ्गाः। लाटाः स्विद्यल्ललाटाः पदगमनदृढाः श्वासलोलाश्च चोला जायन्ते श्रीनिजाम पृथुरण भवतः प्रौढनिःसाणनादात्।। 40 ।। %नृसिंहः%।। आहवे जगदुद्दण्डराजमण्डलराहवे। श्रीनृसिंह महीपाल स्वस्त्यस्तु तव बाहवे।। 41 ।। त्वयि लोचनगोचरं गते सफलं जन्म नृसिंहभूपते। अजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः।। 42 ।। कौमुदीव तुहिनाम्शुमण्डलं जाह्नवीव (1)शशिखण्डमण्डनम्। पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंहभूपते।। 43 ।। F.N. (1. चन्द्रकलाभूषणम्. हरमित्यर्थः.) (2)गण्डाभोगे विहरति मदैः पिच्छिले(3) दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रमार्ष्टि(4)। यद्यप्येषा हिमकरकराद्वैतसौबस्तिकी(5) ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंह क्षितीन्द्र।। 44 ।। F.N. (2. गण्डप्रदेशे.) (3. पङ्किले.) (4. प्रोञ्छति.) (5. स्वस्तीत्याहेत्यर्थ. अतिशुभ्रेत्यर्थ.) विद्यारत्नं सरसकविता यानरत्नं तुरङ्गो वाञ्छारत्नं परमपदवी भोगरत्नं मृगाक्षी। स्रोतोरत्नं विबुधतटिनी मासरत्नं वसन्तो भूभृद्रत्नं कनकशिखरी भूपरत्नं नृसिंहः।। 45 ।। निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी सभारत्नं विद्वाञ्श्रवणपुटरत्नं हरिकथा। कलारत्नं गानं दिविगमनरत्नं दिनकरो महीरत्नं मन्ये सपदि नरसिंहः क्षितिपतिः।। 46 ।। श्रीलक्ष्मीनरसिंहसान्द्रजलदे चञ्चन्नखालीतडिद्धाम्नि च्छन्निरिपुप्रतापतपने कोपावलिं वर्षति। पूर्णा शोणितवाहिनी सुरमनः-सन्तापदावानलः शान्तोऽभूद्विरराम वैरिवनितासीमन्तमार्गोदयः।। 47 ।। निर्यच्छोणितपूरताम्रवपुषः स्वैरं रुदन्तो मुहुर्देव श्री नरसिंह ते रिपुजना दिग्वाससो निस्त्रपाः। उद्गच्छज्जठरान्त्रनालसहितास्ते नूनमासन्पुनर्जन्मानो रणभूमिमातुरुदरात्तत्कालमेव च्युताः।। 48 ।। देव त्वत्करुणप्रतापशिखिनो निःशेषमे(1)धायते शत्रूणां पटलं तदीयमयशो जानामि धूमायते। मार्तण्डांशुलसन्नखावलिरसौ ज्वालाकलापायते दुःखानां निकरस्तथा सुमनसां सङ्घः पतङ्गायते।। 49 ।। F.N. (1. इन्धनायते.) किं मध्याह्नदिवाकरोऽयमपरः किं वायमौर्वानलः किं वासौ चपलाचयः पशुपतेः किं भालनेत्रानलः। किं वासौ प्रलयानलः किमथवा सर्वोऽपि भौमानलः श्रीमत् सिंह भवत् प्रतापमहिमा नोदेति केषां मतिः।। 50 ।। काठिन्यं कुचकुम्भयोर्नयनयोश्चाञ्चल्यमेतद्द्वयं भो ब्रह्मन् भवता कथं न पदयोरस्माकमासादितम्। इत्थं श्री नरसिंह ते त्रिभुवनाधीशस्य धाटीभिया कान्तारेषु मिथः पलायनपरा जल्पन्ति वैरिस्त्रियः।। 51 ।। एताः संप्रति गर्भगौरवभराद्राज्ञोऽवरोधाङ्गनाः कान्तारेषु पलायितुं बत कथं पद्भ्यां भवेयुः क्षमाः। इत्थं चेतसि संविभाव्य सदयं वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सखीभिरिव किं तद्गर्भपातः कृतः।। 52 ।। स्नातस्त्वद्रिपुरक्तपाथसि यशो धौताम्बरं धारयँल्लक्ष्मीश त्वदरातिवक्त्रकमलैर्भूदेवतां पूजयन्। जुह्वच्चैतदसून्प्रकोपदहने युष्मत्प्रतापोदयः शत्रुच्छत्त्रधरार्थदर्पयशसां प्राणाहुतीराददे।। 53 ।। कीर्तिः श्रीनरसिंह ते त्रिपथगा तत्रोदितं कैरवं चान्द्रं मण्डलमत्र नीलमिव यत्तद्भृङ्गवृन्दं किमु। यद्वा त्वद्दलितारिवृन्दतरुणीचित्तेन्धाग्नेः स्थलं चन्द्रस्तत्र विभाति नीलमिव यद्धूमः स मन्यामहे।। 54 ।। (2)अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे(3) सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलुकयां कुम्भयोनिश्चकार। धत्ते (4)खद्योतलीलामयमपि नभसि श्रीनृसिंह क्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति।। 55 ।। F.N. (2. विष्णोरुदरे.) (3. शेषे.) (4. ज्योतिरिङ्गणः.) नृत्यद्भर्गाट्टहास(5)प्रचय(6)सहचरैस्तावकीनैर्यशोभिर्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंह क्षितीन्द्र। (7)नेदृग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्यद्देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः।। 56 ।। F.N. (5. विस्तारस्य.) (6. सदृक्षैः.) (7. कीर्तिवच्छुक्ल इत्यर्थः.) श्रीमद्वैकुण्ठकण्ठीरव तव निनदाकर्णनत्रासधावच्छक्रेभोद्भिन्नगण्डस्थलविगलदतिस्वच्छमुक्तामणीनाम्। माला तारावलीयं विलसति च पतद्दानपाथः पयोधिर्नो चेत्क्वत्या नु तारावलिरथ लवणः सागरोऽसौ कुतस्त्यः।। 57 ।। द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्पश्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः। द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्वन्नानन्दं कोविदानां जगति विजये श्रीनृसिंहः क्षितीन्द्रः।। 58 ।। %परशुरामः%।। आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणिं महीमिव कथं नो भिक्षवे दत्तवान्। दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिलं न प्रायशो दृष्टवान्।। 59 ।। गोत्राचारविचारपारगतया वृद्धाभिरादिष्टया मात्रा वस्तुषु तेषु तेषु पुरतः प्रस्तारितेषु क्रमात्। अन्नप्राशनवासरे सरभसं वक्षोभरोत्सर्पिणा येनात्तं धनुरीक्षिताश्च सपदि क्षत्रावतंसा दिशः।। 60 ।। तन्वन्ती तिमिरद्युतिं कृतवती प्रत्यर्थिचक्रव्यथामेषा भार्गव तावकी विजयते निस्त्रिंशधारा निशा। युद्धक्रुद्धविपक्षपक्षविदलत्कुम्भीन्द्रकुम्भस्थलभ्रश्यन्मौक्तिककैतवेन परितस्तारावलीं वर्षति।। 61 ।। %पाण्ड्यः%।। तवाङ्गणे सुन्दर वीर पाण्ड्य मतंगजाः शृङ्खलिनो विभान्ति। आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः।। 62 ।। विन्ध्याद्रिः करसाधनी निरुपमो रत्नाकरः कोशभृत्सौगन्धी मलयाचलः परिचराः सर्वेऽपि विद्याधराः। विश्वाशापरिपूरणं वितरणं देशोऽप्यहो दक्षिणः पाण्ड्याखण्डल वीर पाण्ड्य भवतः किं किं न लोकोत्तरम्।। 63 ।। एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं संग्रामाङ्गणसीम्नि जंगमगिरिस्तोमभ्रमाधायिभिः। पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षो(1)पनम्रामरश्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियम्।। 64 ।। F.N. (1. उपगतानाम्.) %पारसीकक्षितीशः%।। यदपि कटकयात्रारोधि पाथोधिना ते दिशि दिश मम पत्या पारसीकक्षितीश। तदपि कुरु मुधा नो जीवितान्तं नितान्तं कथयति बहुभार्यं नैकनारीवियोगः।। 65 ।। %पृथ्वीराजः%।। मन्दश्चन्द्रकिरीटपूजनसे तृष्णा न कृष्णार्चने स्तम्भः शंभुनितम्बिनीप्रणतिषु व्यग्रो न धातुर्गृहे। अस्माकं परमर्दनोऽस्ति वदने न्यस्तेन संरक्षितः पृथ्वीराजनरेश्वरादिति तृणं तत्पत्तने पूज्यते।। 66 ।। %बङ्गालिदासः%।। बङ्गालिदास भवतः शुभनामवर्णाः पञ्चेषुपञ्चविशिखन्ति नितम्बिनीषु। प्राणन्ति बन्धुषु विरोधिषु पाण्डवन्ति देवद्रुमन्ति कविपण्डितमण्डलीषु।। 67 ।। %बल्लालः%।। बल्लाल क्षोणिपाल त्वदहितनगरे संचरन्ती किराती कीर्णान्यालोक्य रत्नान्यु(2)रुतरखदिराङ्गारशङ्काकुलाङ्गी। मुक्त्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती श्वासामोदानुयातैर्मधुकरनिकरैर्धूमशङ्कां बिभर्ति।। 68 ।। F.N. (2. महती.) %बाङ्गालक्षोणिपालः%।। आग्नेयास्त्रप्रवीणप्रबलमृगभटाः शत्रुसंक्षोभदक्षा यस्य प्रौढप्रतापानलबहलशिखास्विन्धनत्वं प्रयान्ति। सोऽयं प्राचीपयोधिप्रहितकरततीतूर्णसंपूर्णकोपो बाङ्गालक्षोणिपालस्त्रिभुवनजनतागीतकीर्तिप्ररोहः।। 69 ।। %बीसलः%।। आ विन्ध्यादा हिमाद्रेर्विरचितविजयस्तीर्थयात्राप्रसङ्गादुद्ग्रीवेषु प्रहर्षान्नृपतिषु विनमत्कन्धरेषु प्रपन्नः। आर्यावर्तं यथार्थं पुनरपि कृतवान्म्लेच्छविच्छेदनाभिर्देवः शाकंभरीन्द्रो जगति विजयते बीसलः क्षोणिपालः।। 70 ।। %भावसिंहः%।। यस्याग्निः कोपपुञ्जे वसति खुरपुटे वाजिनां गन्धवाहो लक्ष्मीः सस्नेहदृष्टौ कमठकुलमणेर्वाचि वाचामधीशा। रौक्षे कौक्षेयकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः कस्तं श्रीभावसिंहं प्रबलमखभुजामाश्रयं नाश्रयेत।। 71 ।। %भीमः%।। रुधिरविसरप्रसाधितकरालकरवालरुचिरभुजपरिघः। झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभाति नृपभीमः।। 72 ।। %भैरवः%।। धनानि विद्वत्कविमण्डलीषु पञ्चेषुबाणानपि कामिनीषु। वर्षन्ति वज्राण्यरिधोरणीषु श्रीभैरवक्षोणिमणेः कटाक्षाः।। 73 ।। %भोजः%।। त्वच्चित्ते भोज निर्व्याजं द्वयं तृणकणायते। क्रोधे विरोधिनां सैन्यं प्रसादे कनकोच्चयः।। 74 ।। भोज त्वद्दानपाथोधौ दरिद्रस्य निमज्जतः। न कोऽपि हि भुजालम्बं दत्ते मेऽभयदायकम्।। 75 ।। निजानपि गजान्भोजं ददानं प्रेक्ष्य पार्वती। गजेन्द्रवदनं पुत्रं रक्षत्यथ पुनः पुनः।। 76 ।। प्रतापभीत्या भोजस्य तपनो मित्त्रतामगात्। और्वो वाडवतां धत्ते तडित्क्षणिकतां श्रिता।। 77 ।। भोज त्वत्कीर्तिकान्ताया नभोभालस्थिलं महत्। कस्तूरीतिलकं राजन्गुणागारं विराजते।। 78 ।। अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम्। शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्त्रकैः।। 79 ।। धारेश त्वत्प्रतापेन पराभूतस्त्विषां पतिः(1)। सुवर्णपात्रव्याजेन देव त्वामेव सेवते।। 80 ।। F.N. (1. सूर्यः.) त्वद्यशोजलधौ भोज निमज्जनभयादिव। सूर्येन्दुबिम्बमिषतो धत्ते कुम्भद्वयं नभः।। 81 ।। शुक्तिद्वयपुटे भोज यशोब्धौ तव रोदसी। मन्ये तदुद्भवं मुक्ताफलं शीतांशुमण्डलम्।। 82 ।। अद्य धारा सदाधारा सदालम्बा सरस्वती। पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते।। 83 ।। श्रीभोज साम्यं तव कल्पवृक्षः सदा वदान्योऽपि कथं प्रयाति। यतो भवद्दानसुपुष्टविप्रहव्येन कुक्षिंभरिरस्य भर्ता(1)।। 84 ।। F.N. (1. इन्द्रः.) भोजप्रतापं तु विधाय धात्रा शेषैर्निरस्तैः परमाणुभिः किम्। हरेः करेऽभूत्पविरम्बरे च भानुः पयोधेरुदरे कृशानुः।। 85 ।। भोजप्रतापाग्निरपूर्व एष जागर्ति भूभृत्कटकस्थलीषु। यस्मिन्प्रविष्टे रिपुपार्थिवानां तृणानि रोहन्ति गृहाङ्गणेषु।। 86 ।। यथा यथा भोजयशो विवर्धते सितां त्रिलोकीमिव कर्तुमुद्यतम्। तथा तथा मे हृदयं विदूयते प्रियालकालीधवलत्वशङ्कया।। 87 ।। पन्थाः संहर दीर्घतां त्यज निजं तेजः कठोरं रवे श्रीमन्विन्ध्यगिरे प्रसीद सदयं सद्यः समीपे मव। इत्थं दूरपलायनश्रमवतीं दृष्ट्वा निजप्रेयसीं श्रीमद्भोज तव द्विषः प्रतिदिनं जल्पन्ति मूर्च्छन्ति च।। 88 ।। धाराधीश धरामहेन्द्रगणनाकौतूहली(2) यामयं वेधास्त्वद्गणने चकार (3)खटिकाखण्डेन रेखां दिवि। सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमीधराभावात्तु त्यजति स्म सोऽयमवनीपृष्ठे तुषाराचलः।। 89 ।। F.N. (2. कुतूहलविशिष्टः.) (3. कठिनीशकलेन.) राजन्मुञ्जकुलप्रदीप सकलक्ष्मापालचूडामणे युक्तं संचरणं तवाद्भुतमणिच्छत्त्रेण रात्रावपि। मा भूत्त्वद्वदनावलोकनवशाद्व्रीडाभिनम्रः शशी मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम्।। 90 ।। छन्नं सैन्यरजोभरेण भवतः श्रीभोजदेव क्षमारक्षादक्षिण दक्षिणक्षितिपतिः प्रेक्ष्यन्तरिक्षं क्षणात्। निःशङ्को निरपत्रपो निरनुगो निर्बान्धवो निःसुहृन्निःस्त्रीको निरपत्यको निरनुजो निर्हाटको निर्गतः।। 91 ।। मुक्ताः (4)केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः(5) प्राप्ताः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः। दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम्।। 92 ।। F.N. (4. सुरतक्रीडायां विच्छिन्नसूत्राद्धाराद्गलिताः.) (5. अपसारिताः.) विद्वद्वृन्दगुणानुरूपविभवत्यागैककल्पद्रुमे स्वर्गे वासिनि भोजराजनृपतौ विद्यानवद्यात्मनि। दातारो भुवि नैव भूमिवलये मा सन्तु किं तावता ज्ञातारोऽपि न सन्ति हन्त नितरामेतावता दूयते।। 93 ।। स्पृष्टाकृष्टासिपिष्टोत्कटकरटिघटाकुम्भकूटावटान्तर्निष्ठ्यूतासृक्तटिन्यास्तटनिकटरटत्कोणपादाट्टहासः। भोजेन्द्र त्वद्रणक्ष्माक्षतभटविकटोरःस्थलत्रोटकुष्यद्गृध्रौघत्रोटिकोटिप्रकटचटचटाशब्दरौद्रोऽभवद्द्राक्।। 94 ।। भो भोः श्रीभोजदेवं श्रयति विनयतः शत्रवः क्षत्रवर्गाः प्राणत्राणाय नौका न भवति भवतां क्वाप्यरण्यं शरण्यम्। मत्वा मातङ्गकुम्भद्वितयमिति पुरा क्रूरवृत्तिर्भिनत्ति क्रुद्धः शुद्धान्तकान्ताकुचकलशयुगं रंहसा सिंहशावः।। 95 ।। नीरक्षीरे गृहीत्वा सकलखगपतीन्याति (1)नालैकजन्मा चक्रं धृत्वा कराब्जे सकलजलनिधींश्चक्रपाणिर्मुकुन्दः। सर्वानुद्धृत्य शैलान्दहति पशुपतिर्भालनेत्रेण पश्यन्व्याप्ता त्वत्कीर्तिकान्ता सकलवसुमती भोजराज क्षितीन्द्र।। 96 ।। F.N. (1. ब्रह्मा.) स्वर्गाद्गोपाल कुत्र व्रजसि सुरमुने भूतले कामधेनोर्वत्सस्यानेतुकामस्तृणचयमधुना मुग्ध दुग्धं न तस्याः। श्रुत्वा श्रीभोजराजप्रचुरवितरणं व्रीडशुष्कस्तनी सा व्यर्थो हि स्यात्प्रयासस्तदपि तदरिभिश्चर्वितं सर्वमुर्व्याम्।। 97 ।। कूर्मः पातालगङ्गापयसि विहरतां तत्तटीरूढमुस्तामादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः। दिङ्मातङ्गा मृणालीकवलनकलनां कुर्वतां पर्वतेन्द्राः सर्वे स्वैरं चरन्तु त्वयि वहति विभो भोज देवीं धरित्रीम्।। 98 ।। %मणिपालः%।। प्रामाण्यं परतो न शक्तिगणना सादृश्यलोपः सदा कार्यं चेश्वरकर्तृ नन्वनुमितौ ज्ञानं विशिष्टात्मकम्। सर्वं न्यायनयानुसारिविबुधे चैतन्यनाशोपमान्नश्येत्तन्मणिपाल भूप भवतो नैयायिकत्वं कुतः।। 99 ।। %मल्लशाहः%।। मृगः प्रमीललोचनः पिकः कृतोक्तिमोचनः श्रितानतिः कृताततिर्मरालिकास्खलद्गतिः। निरीक्ष्यते लसन्मते सुमल्लशाह भूपते तवारिकामिनी वृथाद्भुतं हुताटवी यथा।। 100 ।। पलायिता तवारिवामलोचना यदा यदा पुलिन्दनायकैः सुलिप्तकालकूटसायकैः। विहाय नासिकासु मौक्तिकं स्रजं च मौक्तिकीं विलुण्ठिताः पुमर्थपञ्चमेह मल्लभूपते।। 101 ।। आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूमभ्रातिं वहन्त्यः स्ववदनकमलामोदलुब्धालिवृन्दे। पक्तुं भिल्ल्यः प्रवृत्ताः सरभसमसकृद्यद्द्विषत्पत्तनेषु ब्रूमः किं कीर्तिपूरं धवलितवसुधं मल्लशाहस्य तस्य।। 102 ।। %माणिकः%।। यशःशशाङ्काभ्युदये प्रवृद्धो द्विषद्वधूनेत्रजलाम्बुराशिः। नष्टं हि दारिद्र्यतमो बुधानां तव क्षितौ माणिक भूमिपाल।। 103 ।। सदग्रहारैर्भवता प्रदत्तैर्मदङ्गना कण्ठतटाग्रहारैः। श्रीमाणिकक्षोणिपते प्रतुष्टा यथा यशो गायति तद्विधेहि।। 104 ।। सञ्जाते द्रवरूपतां हि रजताद्रौ स्वर्णशैले द्रुतं भूमीपालललाम माणिकविभो प्रौढैः प्रतापानलैः। योगेऽभूदनयोः सुपाण्डुररुचिः सा तेऽरिकान्ताजनैर्नीता स्वीयकपोलयोश्च विरहव्याजेन गोपायते।। 105 ।। भोगासक्तैकचेता भयवसशुखकृद्भीतिहा स्वाश्रितानां भोगान्भव्याय यच्छञ्जगति भवनतः साधु भण्डारतिश्च। भूपानां ग्लानिकर्ता भटनगजयभध्वंसदेहो हि भल्लाकीर्णः श्रीमाणिकेन्द्रस्त्वमिव तव रिपुस्तत्र दम्भं प्रतीमः।। 106 ।। सङ्ग्रामक्षोणिदृप्यच्चपलरिपुचमूसिन्धुकीलालमालां पीत्वा कालः कृपाणोऽम्बुद उपसमरं गर्जते वीरघोषैः। वर्षत्युद्दामगौरं दिशि दिशि तव भोः कीर्तिवारीभकुम्भप्रोद्यन्मुक्ताहिमाश्मच्छुरितमरिततेर्माणिकक्षोणिपाल।। 107 ।। %माधवः%।। सत्यासक्तमना गुणाकरलताकीर्णो न दीनाश्रयोऽरिष्टद्वंसपराजयश्च सुमनोवृन्दैरलं वन्दितः। नानास्थानकलाप्रधानमहिमा नित्यं सदानन्दकः श्रीमान्माधव एव माधवसमः क्षोणीतले राजते।। 108 ।। %मानसिंहः%।। काञ्चीं काञ्ची न धत्ते कलयति न दृशा केलितल्पं कलिङ्गी सिन्दूरं दूर एव क्षिपति करतलन्यस्तमान्ध्री पुरन्ध्री। सौराष्ट्री मार्ष्टि भूयः सपदि नयनयो रक्तता रक्तिमानं कार्णाटी कर्णिकायां मलिनयति मनो मानसिंहप्रयाणे।। 109 ।। %मालवाखण्डलः%।। पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः। भग्नपत्यर्थिवंशोल्बणविजयकरिस्नानदानाम्बुपट्टः खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य।। 110 ।। %मुकुन्ददेवः%।। करवारिरुहेण सन्धुनाने तरवारिं नृपतौ मुकुन्ददेवे। वरयन्त्यमरावतीतरुण्यः प्रथमं काञ्चनपारिजातमालाः।। 111 ।। %मुञ्जः%।। लक्ष्मीर्यास्यति गोविन्दे वीरश्रीर्वीरमेष्यति। गते मुञ्जे यशःपुञ्जे निरालम्बा सरस्वती।। 112 ।। %मुद्दाफरशाहः%।। आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितम्। श्रीमुद्दाफरशाहपार्थिवयशोराशेः समुज्जृभणाद्बीजोच्छ्वासविदीर्णदाडिमदशां ब्रह्माण्डमारोक्ष्यति।। 113 ।। %राजबहादुरः%।। नित्यं वृद्धिमुपैषि सङ्कलयसे सर्वाः कलाः सर्वदा सानन्दं कुमुदाकरं वितनुषे नास्ते कलङ्कस्तव। सर्वाशाः परिपूरयन्समुदयं धत्सेऽनिशं सर्वतो न श्रीराजबहादुरेन्द्र नृपते चन्द्राधिकस्त्वं कथम्।। 114 ।। %राजेन्द्रसिंहः%।। मूर्ध्ना कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या वचसि न च पटुश्चित्रपाकानुभावी। कोषापेक्षी परस्मादुचितबहुकथः सर्वदा पूर्णलोक इत्थं राजेन्द्रसिंह त्वमिव तव रिपुस्तत्र कम्पं प्रतीमः।। 115 ।। %रामचन्द्रः%।। एकादशरुद्राणामेका गौरीत्यनौचितीं मत्वा। राघव नृप तव यशसा दशापि गौरीकृता हरितः।। 116 ।। त्वद्वैरिभवनलिखितां सीतामाहर्तुमुद्धृत्य। कपिकौणपमण्डलयोः शिवशिव भूयो भवन्ति सम्रम्भाः।। 117 ।। शरासने सायकमादधाने श्रीरामभद्रक्षितिपालमौलौ। सुराङ्गनानां वरलालसानां वामानि नेत्राणि परिस्फुरन्ति।। 118 ।। गायन्तु किन्नरगणाः सह किन्नरीभिः श्रीरामचन्द्र शिखरेषु हिमाचलस्य। शेषेन्दुकुन्ददलबालमृणालनालनीहारहारहरहाससितं यशस्ते।। 119 ।। (1)नालीकभङ्गकृदतीव (2)नदीनबन्धुर्नक्षत्रपो(3) नव(4)सुधाविभवैकहेतुः। राजा किमिन्दुरपि (5)नार्यभिमानहारी राजा परं जयति राघवसार्वभौमः।। 120 ।। F.N. (1. अलीकभङ्गकृत्; (पक्षे) कमलविकासकृत्.) (2. अनाथबन्धुःl (पक्षे) नदीनः समुद्रस्तद्बन्धुः.) (3. क्षत्रियश्रेष्ठः; (पक्षे) नक्षत्रनायकः.) (4. वसुधैश्वर्यस्य कारणम्; (पक्षे) नवीनायाः सुधाया यो विभवस्तस्य मुख्यकारणम्.) (5. शत्रुमानहारी; (पक्षे) नारीणां मानहारकः.) नृपतिमुकुटरत्न त्वत्प्रयाणप्रशस्तिं प्लवगपदनमद्भूनिर्भराक्रान्तभोगः(6)। लिखति दशनटङ्कैरुन्नमद्भिर्नमद्भिर्जरठकमठभर्तुः (7)कर्परे (8)सर्पराजः।। 121 ।। F.N. (6. शरीरम्.) (7. कपाले.) (8. शेषराजः.) रघुतिलक नृपाल त्वद्द्विषत्क्षोणिपालप्रतिलसदपकीर्तिश्यामले विश्वजाले। भगवति भजमाने कृष्णतां शूलपाणौ किमुदधिगिरिपुत्र्यौ चक्रतुस्तन्न विद्मः।। 122 ।। अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्विशल्यं सौमित्त्रेरयमुपनिनायौषिधिवनम्। इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः।। 123 ।। यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितं गुणैरैतावद्भिर्जगति पुनरन्यो जयति कः। स्वमात्मानं तत्तद्गुणगरिमगम्भीरमधुरस्फुरद्वाग्ब्रह्माणः कथमुपकरिष्यन्ति कवयः।। 124 ।। झगिति जगतीमागच्छन्त्याः पितामहविष्टपान्महति पथि यो देव्या वाचः श्रमः समजायत। अथ कथमसौ मुञ्चेदेनं न चेदवगाहते रघुपतिगुणग्रामश्लाघासुधामयदीर्घिकाम्।। 125 ।। लज्जा कीर्तिर्जनकतनया शैवकोदण्डभङ्गे तिस्रः कन्या निरुपमतया भेजिरे रामचन्द्रम्। अन्त्यापाणिग्रहणसमये ज्यायसी जातकोपा भूपैः सार्धं खलु गतवती मध्यमाथो दिगन्तान्।। 126 ।। गेहे गेहे सुभग भवतो रामभद्र क्षितीश त्वामालिख्य स्वमपि सविधे सस्पृहं भावयन्त्यः। तस्मिन्नाकस्मिकमुपगते वल्लभे भीतिभाजः पौष्पं चापं तव करतले वेपमाना लिखन्ति।। 127 ।। अहो रघुशिरोमणेरभिनवप्रतापावलिप्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्वयम्। सुराधिपतिरम्बुदान्कमलमिन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्बुधौ मज्जति।। 128 ।। कीर्तिः श्रीरघुवंशरत्न भवतः स्वर्वाहिनीगाहिनी दिक्पालानखिलान्परीत्य दधती पाण्योः प्रतापानलम्। सप्ताम्भोनिधिमण्डलान्यधिगता त्वय्येक(1)पत्नीव्रतख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षाण्यपि।। 129 ।। F.N. (1. स्वसतीत्वव्रतज्ञापनाय दिव्यकरणं युक्तमेव. अत्रायं भावः--या हि स्त्री दिव्यं कर्तुमिच्छति सा पूर्वं गङ्गां गाहते, अपरं देवताः प्रदक्षिणीकृत्य पाण्योरनलं दधती सप्तमण्डलान्यतिक्रामति; ततो विष्णुपदं स्पृशति; तथा सर्पं कर्षति. तद्वदियं त्वत्कीर्तिरपि जलाग्निराजपदविष्णुपदसर्पस्पर्शनाख्यानि पञ्च दिव्यानि स्वसतीत्वनिर्वाहाय विधत्त इति.) कीर्तौ व्याप्तिमवेत्य वैरिवनिताबाष्पोदधेः साधनादुत्तुङ्गे पृथिवीभुजां परिवृढे शश्वद्विपक्षे स्थितम्। सर्वक्ष्मापतिमौलिमण्डनमणे श्रीरामचन्द्र प्रभो चित्रं पश्य तव प्रतापदहनं जानन्ति सत्तार्किकाः।। 130 ।। श्रीराम त्वदनेकचित्रचरितप्रोद्दा(2)मकीर्तिश्रुतिप्रागल्भ्या(3)दवधूतमूर्ध्नि सकलत्रैलोक्यलोकेऽपि यत्। अश्रोत्राः फणिनस्तदेतदुचितं नो चेदहिस्वामिना (4)व्याधूते शिरसि क्व भूः क्व गिरयः क्वामी दिशामीश्वराः।। 131 ।। F.N. (2. उत्कटा.) (3. कम्पितः.) (4. शेषशिरोवधूनने भूमेः पात एव स्यात्ततस्तेषां गिर्यादिवस्तूनां क्वावस्थानं भवेद्यतस्तेषां भूम्याश्रितत्वात्तस्याश्च शेषाश्रितत्वादित्यर्थः.) भ्रान्त्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी दिवं याता ब्रह्ममराल(5)सङ्गमवशात्सा तत्र गर्भिण्यभूत्। पश्य स्वर्गतरङ्गिणी(6)परिसरे (7)कुन्दावदातं तया मुक्तं भाति विशालमण्डकमिदं शीतद्युतेर्मण्डलम्।। 132 ।। F.N. (5. हंसः.) (6. तीरे.) (7. कुन्दवदुज्ज्वलम्.) ये मज्जन्ति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे वार्धौ वीर तरन्ति वानरभटान्सन्तारयन्तेऽपि च। नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते।। 133 ।। कीर्तिः श्रीरघुवंशदीप भवतो दूती मुरारेः प्रियां(8) यस्मात्तुभ्यमदात्तदादि(9) गिरिशोभूद(1)र्धनारीश्वरः। ब्रह्माभूच्च(2)तुराननः सुरपतिश्चक्षुः(3)सहस्रं दधौ स्कन्दो (4)मन्दमतिश्चकार न करस्पर्शं स्त्रियाः (5)शङ्कितः।। 134 ।। F.N. (8. लक्ष्मीम्.) (9. तदाप्रभृति.) (1. महेश्वरेणेत्थं तर्कितम्, यद्यहमुमां स्वपार्श्वे न स्थापयिष्यामि तदेयं कीर्तिदूती लक्ष्मीमिवापहृत्य मम कामिनीं गौरीमपि रामाय प्रदास्यतीति भिया स्वाङ्ग एव गौरी स्थापिता. तत्प्रभृत्यर्धनारीश्वरो हर इति ख्यातिः.) (2. ब्रह्मणा स्वपत्नीरक्षणार्थं चतसृष्वपि दिक्षु मुखानि निर्मितानीति भावः.) (3. यतो बहूनि चक्षूंषि मम चेद्भविष्यन्ति तदा स्वाप्सरसः प्रलोभ्यापहर्तुमागच्छन्तीं कीर्तिदूतीमवलोकयिष्यामीति भावः.) (4. मन्दा विवाहेऽलसा मतिर्यस्य सः) (5. यतश्चेदहं कृच्छ्रेण प्राक्स्त्रियं परिणएष्यामि तथापि तदपहरणे मम तस्या वियोग एव भावी, ततः किमनेन परिणयनारम्भेणेति विचारादिति भावः.) एकं (6)काञ्चनभूधरं सुवलयं वासः (7)सुधावारिधिं (8)तारं (9)तारकराजमण्डलमिदं सम्प्राप्य सत्पुण्डलम्। (10)दूरस्थापि च तेन तेन सदृशं त्वां भूषणं चापरं स्त्री (11)मानग्रहिलेव (12) याचतितरां श्रीराम कीर्तिस्तव।। 135 ।। F.N. (6. ममैकः काञ्चनगिरिर्दक्षिणे करे कटकोऽस्ति, वामे तु न किमपीत्येकनेत्राञ्जनवन्न शोभेते पाणी, अतोऽपरं तादृशं वलयाख्यं भूषणं मह्यं देहीति प्रार्थयते.) (7. यतो न ह्येकं वास उपर्यधश्चाङ्गे परिधातुं शक्यते.) (8. उज्ज्वलम्.) (9. इदमेकं तारकाणां राजा चन्द्रस्तस्य मण्डलं सत्कुण्डलमेकस्मिन्कर्णे सम्प्राप्य तत्सममपरकुण्डलं द्वितीयकर्णार्थं याचति.) (10. दिक्पर्यन्तं प्राप्तापि.) (11. स्त्रिया यो मानः स्वपतिसौभाग्यसुरूपत्वादिगर्वस्तेन ग्रहिला ग्रहगृहीता.) (12. अन्यापि या मानिनी मानग्रहगृहीता भवेत्सा विदेशस्थापि पतिं प्रभविष्णुं तत्तद्वस्तुं याचते यद्भूमण्डलेऽपि नाप्यते तथेयं कीर्तिरप्यपरं भूषणं याचत इत्यर्थः.) सङ्ग्रामो दिवसायते(13) तव भुजः (14)पूर्वाचलेन्द्रायते त्वत्क्रोधोऽप्य(15)रुणायते तव लसच्छौर्यं (16)प्रकाशायते। त्वद्वैरी तिमिरायते(17) तदबलाहृत्सूर्य(18)कान्तायते त्वत्कीर्तिः(19)कमलायते रघुपते त्वत्खड्ग(20)चण्डद्युतेः।। 136 ।। F.N. (13. यथा दिवसे सूर्यः प्रभाप्रगल्भतामुपैति तथा त्वत्खड्गभानुरपि सङ्ग्रामे स्वस्पष्टतां प्रकटयतीत्यर्थः.) (14. यथा भानुरुदयाचले भासते तथा चासौ त्वद्भुजे भासत इत्यर्थः.) (15. यथारुणो रक्तवर्णोऽग्रे प्रादुर्भवति तथा क्रोधोऽपि रक्तमुखनेत्रादिना प्रादुर्भवतीत्यर्थः.) (16. यथा सूर्यस्योदये सर्वत्र प्रकाशः प्रसरति तथा त्वत्खड्गभानोरुदये तव शौर्यं स्पष्टमुदेतीत्यर्थः.) (17. यथा सूर्योदये तमांसि नाशमायान्ति तथा त्वत्खड्गभानूदये तव वैरिणो दिगन्तगामिनो भवन्तीत्यर्थः.) (18. यथा भानोरुदये सूर्यकान्तमणिषु महांस्तापः सञ्जायते तथा चैतदुदये सति वैरिस्त्रीहृदयेषु महान्पश्चात्तापो भवतीत्यर्थः.) (19. यथा भानोरुदये कमलानि विकस्वराणि भवन्ति तथा त्वत्खड्गभानोरुदये त्वत्कीर्तिर्विकासमुपैतीत्यर्थः.) (20. तिग्मांशुत्वात् खड्गस्य सर्वथा सूर्योपमत्वमस्तीति शेषः.) अस्माकं (1)परमन्दिरस्य चरितं यद्यप्यवाच्यं भवेत्स्वामी त्वं (2)कथयामि तेन भवतः किञ्चित् प्रियादूषणम्। श्रीमद्राम नृप त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृष्टा (3)लुठन्ती मया।। 137 ।। F.N. (1. परस्त्रियाः.) (2. यतो भक्ताः स्वस्वामिनः कथमपि हानिं सोढुमक्षमाः. स्त्रीदुर्लक्षणं तु परमपमानकारणमतो ब्रवीमीत्यर्थः.) (3. यथा काचित्पाणिगृहीति परपुरुषस्य हृदये विलासं कुर्यात्तदा तस्या असतीत्वलक्षणेन पुरुषस्य महद्दूषणं लग्नं भवेत्.) सत्यं सा (4)बहुरूपिणी समभवत्सि(5)द्धिस्वरूपा (6)भवत्कीर्तिः श्रीरघुवंशरत्न विमला जागर्ति विश्वोदरे। क्ष्मापारे रिपुमन्दिरे नृपपुरे रत्नाकरे निर्झरे कान्तारे गिरिशेखरे विषधरागारे तथैवाम्बरे।। 138 ।। F.N. (4. नानारूपत्वे विश्वव्यापिन्यभूदिति भावः.) (5. अणिमाद्यष्टसिद्धिमती.) (6. यथा योगिनी सिद्धा गिरिदर्यादिषु स्वकामचारिणी भवेत्तथा त्वत्कीर्तिरपीति भावः.) गर्वावेशविशालरावणभुजप्रोद्य(7)त्प्रतापानलज्वाला(8)जालनवा(9)म्बुदः कथमसौ सीतापतिर्वर्ण्यते। यस्यारातिनृपाः कृपाणजलधौ मग्नाः पुरो गौरवादत्युच्चैर्गतयो (10)भवन्ति च पुनर्भित्त्वा रवेर्मण्डलम्।। 139 ।। F.N. (7. देदीप्यमानाः.) (8. समूहः.) (9. अन्योऽप्यनलोऽम्बुदेन शाम्यते यथा तथा तत्प्रतापाग्निरपि रामेण शामित इति भावः.) (10. स्वर्गयायिनो भवन्ति. अन्यो हि यो जलधौ निमग्नो भवति स च नीचैर्गतिरेव भवतीति प्रसिद्धम्.) भीमं यज्जलधिं जवेन हनुमानुल्लङ्घ्यलङ्कां गतो यच्चाशोकमहावनं दलितवानक्षं च यत्क्षुण्ण(11)वान्। सीतोपायनमौलिरत्नसहितः प्राप्तश्च यस्त्वामसौ तत्राप्येष भवत्प्रतापमहिमा निर्यन्त्रणः(12) कारणम्।। 140 ।। F.N. (11. मारितवान्.) (12. अस्खलितः.) धत्ते नायक राम तावकयशो (13)रामे शशाङ्के (14)मरुद्वाहे (15)स्वर्गगजे हरे फणिपतौ वाण्यां वृषे भे(16) रुचिम्। अन्येषां तु (17)तदम्बरे (18)तदहिते तद्व्यञ्जने तन्मदे तत्कण्ठे च तदीक्षणे तदलके (19)तत्प्रोथके (20)तत्पथे।। 141 ।। F.N. (13. बलभद्रे.) (14. उच्चैःश्रवसि.) (15. ऐरावते.) (16. नक्षत्रे.) (17. रामवस्त्रे.तद्वस्त्रस्य नीलत्वादिति भावः.) (18. चन्द्रशत्रौ. राहावित्यर्थः.) (19. वृषनासिकायाम्.) (20. नक्षत्रपथे. आकाश इत्यर्थः.) श्रीमन्नायक रामभद्र भवतः पाणौ कृपाणं रणे दृष्ट्वा यद्यदभूदरिक्षितिभुजां तत्तत्समाकर्णय। अङ्गे वेपथुरन्धता नयनयोर्वक्त्रे (21)तृणं भूयसी भीतिश्चेतसि वाचि संस्तुतिकथा (22)हस्तद्वयं मस्तके।। 142 ।। F.N. (21. येषां मुखे तृणं दृश्यते ते शूरा अपि गोवदवध्या इति भावः.) (22. शिरसि करद्वयं त्वत्प्रणामार्थं कृतवन्त इत्यर्थः.) आकृष्टे कवचादहीन्द्ररसनाकल्पे(23) कृपाणे त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु। (1)गाहन्ते सहसा लुलायचम(2)रीशा(3)र्दूलशा(4)खाचरीयक्षोरक्षशृगाल(5)कोलश(6)लभृद्भ(7)ल्लूकभिल्लादयः।। 143 ।। F.N. (23. सदृशे.) (1. तन्मन्दिराणां शून्यत्वेन वनचरतिरश्चां तत्र प्रवेशस्यानिवार्यत्वादिति भावः.) (2. वनगावः.) (3. व्याघ्राः.) (4. वानर्यः.) (5. शूकराः.) (6. शल्यकाः.) (7. ऋक्षाः.) रेफ (8)व्यञ्जनराजता तव तवाकार प्रकर्षः स्वरेष्वन्त्यस्यापि मकार विस्फुरति ते (9)वर्गाक्षरेष्वादिता। यैः सम्भूय निगद्यते रघुकुलालङ्कारहीराङ्कुरो देवः क्षोणिसुतापयोधरतटीशृङ्गारहारो हरिः।। 144 ।। F.N. (8. व्यञ्जनेषु श्रेष्ठत्वम्.) (9. कखगादिषु.) स्वेदाम्भःकणमण्डलानि खुरली(10)खेलोद्भवान्यन्वहं तद्बाह्वो (11)रसयन्महाबल इति ख्यातिं गतो (12)मारुतः। तं चास्वाद्य मुहुः सहस्रफणिताशाली बलीया(13)नहिर्धत्ते कोमलकोमलैरपि फणैः श्रीरामचन्द्र स्थिराम्(14)।। 145 ।। F.N. (10. शस्त्राभ्यासः.) (11. आस्वादयन्.) (12. यदा त्वया वैरिणो हतास्तदा त्वद्भुजयोः परिश्रमजः स्वेद उत्पन्नस्तच्छोषणाद्वायुर्महाबलोऽभूदिति भावः.) (13. शेषः.) (14. पृथ्वीम्.) श्रीरामे मृगयां गतेऽपि धनुषा बाणे समारोपितेऽप्याकर्णान्तगतेऽथ मुष्टिगलितेऽप्येणाङ्घ्रिलग्नेऽपि च। न त्रस्तं न पलायितं न चकितं नोत्कम्पितं न द्रुतं मृग्या मद्वशगं करोति दयितं कामोऽयमित्याशया।। 146 ।। गाम्भीर्येण महोदयेन शरणत्राणेन मर्यादया सर्वाशापरिपूरणेन महता स्थैर्येण धैर्येण च। राम त्वामनुकर्तुमिच्छतितरां वारांनिधिः किं त्वसौ पीतो वानरलङ्घितः प्रमथितो बद्धः श्रिया त्याजितः।। 147 ।। देव श्रीनृप रामचन्द्र भवतो दिग्जैत्रयात्रोत्सवे धावद्वीरतुरङ्गचञ्चलखुरक्षुण्णक्षमामण्डलात्। वातोद्भूतरजोमिलत्सुरनदीसञ्जातपङ्कस्थलीदूर्वाचुम्बनचञ्चवो हरिहयास्तेनैव (15)वृद्धं दिनैः।। 148 ।। F.N. (15. दूर्वाङ्कुरभक्षणे रता अरुणेन प्रेरिता अपि न तूर्णं प्रयान्ति किं तु शनैरेव. अत एव ग्रीष्मर्तौ महान्तो दिवसा जायन्त इति भावः.) साधर्म्येण कथं (16)गृणन्तु यमुनावेणीं कृपाणीं च ते श्रीमद्राम चमूवरेण्य भवतो वाग्ब्रह्मसिद्धान्तिनः। नाकृष्टां हलिना न कालियवशात्क्रूरां न धाराजडां न (17)च्छायाजनितां न (18)वक्त्रबहुलां न (19)प्राप्तभङ्गां क्वचित्।। 149 ।। F.N. (16. कथयन्तु.) (17. छाया सूर्यभार्या.) (18. पानीयवाहाः.) (19. जाततरङ्गाम्.) आबाल्यं पतिरेष मे जगदिदं जानाति तत्त्वं पुनर्भूर्मध्ये समुपागता तदपि ते विख्यायते यः पतिः। वृद्धा नास्य गृहे वसामि सुचिरं तिष्ठन्स्थिरात्रेति तन्मात्सर्यादिव राम भूप भवतः कीर्तिर्दिगन्तं गता।। 150 ।। का शृङ्गारकथा कुतूहलकथा गीतादिकानां कथा माद्यद्दन्तिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा। एकैवास्ति परं पलायनकथा त्वद्वैरिभूमीभुजां देव श्रीरघुनाथ नाथ जगति स्वप्नेऽपि नान्या कथा।। 151 ।। त्वं चेत्कल्पतरुर्वयं सुमनसस्त्वं चेत्सुधात्मा कलाः सम्पूर्णा वयमीश्वरो यदि भवान्स्वच्छा विभूतिर्वयम्। सम्पूर्णः कमलाकरो यदि भवाञ्श्रीराजहंसा वयं स्वामिंस्त्वं शृणु रामचन्द्र नृपते किं किं न तेऽङ्गं वयम्।। 152 ।। बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि। आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्युपेक्षावधि।। 153 ।। त्वत्कीर्तिर्धनिका धनं मधुरिमा तस्याधमर्णा सुधा शीतांशुः प्रतिभूस्तदर्थनकृते सैषा दिवं धावति। सा लीना तव वाचि राम नृपते चन्द्रो निरस्तध्वनिः शङ्कातङ्कभृदंशुकावृततनुर्नक्तं समुत्सर्पति।। 154 ।। अस्त्रामास तृणं प्रियाद्रुहि तृणामास स्मरारेर्धनुर्दारामास मुनेः शिलापि नृवरामास स्वयं पादुका। कुल्यामास महार्णवोऽपि कपयो योधां बभूवुस्तदा पौलस्त्यो मशकांबभूव भगवंस्त्वं मानुषामासिथाः।। 155 ।। उप्ता कीर्तिलता गुणैस्तव विभो सिक्ता च दानोदकैर्मेरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता नभोमण्डलम्। धूपैस्त्वत्प्रतिपक्षलक्षवनितानिःश्वासजैर्धूपिता ऋक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र प्रभो।। 156 ।। यद्बीजानि च मौक्तिकानि करिणां दन्ता यदीयाङ्कुरा यत्पत्त्राणि शरद्धना हिमगिरिर्यस्याः प्रकाण्डो महान्। यत्पुष्पाणिच तारका हिमरुचिर्यस्याः फलं सुन्दरं सेयं राजति रामकीर्तिलतिका ब्रह्माण्डभाण्डोदरे।। 157 ।। नो ग्लानिं भजते दिने न च सुराधीशैः समापीयते नो राहुर्ग्रसते न वा मृगदृशां वक्त्रैः पराजीयते। नो मेघैश्च पिधीयते न च कुहूकालेऽपि संक्षीयते श्रीरामक्षितिपाल भाति जगति त्वत्कीर्तिचन्द्रः सदा।। 158 ।। आकृष्टे युधि कार्मुके रघुपते वामोऽब्रवीद्दक्षिणं पुण्ये कर्मणि भोजने च भवतः प्रागल्भ्यमस्मिन्न किम्। वामान्यः पुनरब्रवीन्न मम भीः पृच्छाम्यहं स्वामिनं छिन्द्यां रावणवक्त्रपङ्क्तिमथवेत्येकैकमादिश्यताम्।। 159 ।। अम्भः (1)कर्दमतामुपैति सहसा पङ्कः पुनः पांसुतां रेणुर्वारणकर्णतालयुगलैर्दिक्प्रान्तनीहारताम्। निम्नत्वं (1)गिरयः समं विषमतां शून्यं (2)जनाकीर्णतां निर्याते त्वयि रामचन्द्र नृपते त्यक्तस्वरूपं जगत्।। 160 ।। F.N. (1. यतोऽम्भसो द्रवत्वेऽपि भवदीयाश्वाद्युत्थापितरजःसम्पर्कात्तस्य कर्दमता जातेति भावः) (1. घोटकखुरक्षुण्णाः सन्तः.) (2. त्वत्सेवया वने प्रवेशादरण्यमपि जनपदवद्भवति.) पाताले (3)मञ्जु मूलं फणिपतिरभितः कीर्तिवल्लेस्तवैषा (4)स्थूणा कैलासशैलो गगनमिह महामण्डपः (5)पाण्डुदण्डाः। दन्तीन्द्रस्थूलदन्ता (6)दलततिरतुला शारदाभ्राणि सारास्ताराः पुष्पाणि चन्द्रः फलमिदममलं राम राजेन्द्र मन्ये।। 161 ।। F.N. (3. मनोहरम्.) (4. स्तम्भः.) (5. श्वेतयष्टिका.) (6. पर्णसन्ततिः.) कूर्मः (7)पादोऽस्य (8)यष्टिर्भुजगपतिरसौ (9)भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं (10)वृत्तवर्तिप्ररोहः। ज्योतिश्चण्डाम्शुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्रतापप्रदीपः।। 162 ।। F.N. (7. अवष्टम्भहेतुः.) (8. दीपदण्डः.) (9. दीपाधारपात्रम्.) (10. मध्यवर्तितत्वाद्वर्तुलदशाङ्कुरः.) शक्तिः सर्वातिरिक्ता विलसति न च ते पीलुपाकप्रियत्वं वाक्यं धर्मे प्रमाणं स्वयमपि चरितं नान्य ईशोऽस्ति कश्चित्। नो वायं भेद आस्ते क्वचिदपि विषये नैव मिथ्याप्रवादश्चित्रं पाण्डित्यमेतद्वहसि रघुपते गौतमाद्यैरतर्क्यम्।। 163 ।। पूर्वत्रासिद्धबुद्धिर्द्विगुणितकरणेऽप्यस्ति तेऽल्पप्रयत्नो यः कश्चिन्नैव लोपं भजति बहुतरापेक्षिणोऽप्यन्तरङ्गाः। नो वा बाधः परेण क्वचिदपि विषये नापवादो गुणानां वृद्धीनां वर्णमात्रं सदनमिति नवो राम साधुत्वमार्गः।। 164 ।। प्रौढिं (11)धत्तां कलासु (12)प्रथयतु कुमुदं सत्पथे (13)सञ्चरेद्वा नेत्रानन्दं (14)विधत्तां (15)भवतु च विबुधानस्तु(16) राजा तथापि। दोषान्वेषी(17) कलङ्गी(18) (19)सहजजडतनुः (1)सक्षयः (2)पक्षपाती (3)नक्षत्रेशः कथं वा कलयतु तुलनां रामचन्द्रेण चन्द्रः।। 165 ।। F.N. (11. (चन्द्रपक्षे) तथा कलास्वंशेषु प्रौढिं प्रागल्भ्यं धत्तां बिभर्तु; (रामपक्षे) यथा कलासु विज्ञानेषु प्रौढिं धत्ते.) (12. (चन्द्रपक्षे) तथा कुमुदं प्रकाशं प्रथयतु विस्तारयतु; (रामपक्षे) यथा कौ पृथिव्यां मुदं हर्षं जनयति.) (13. (चन्द्रपक्षे) तथा सतां देवानां पन्थाः सत्पथ आकाशस्तस्मिन्सञ्चरेत्; (रामपक्षे) तथा सतां देवानां पन्थाः सत्पथ आकाशस्तस्मिन्सञ्चरेत्; (रामपक्षे) यथा सत्पथे सतां योग्ये मार्गे सञ्चरति.) (14. (चन्द्रपक्षे) तथा नेत्राणां लोचनानामानन्दं विधत्तां कुरुताम्; (रामपक्षे) यथा नेतॄणां रक्षकाणामानन्दं जनयति.) (15. (चन्द्रपक्षे) तथा विबुधान्देवानवतु रक्षतु; (रामपक्षे) यथा विबुधान्पण्डितानवति.) (16. (चन्द्रपक्षे) तथा च राजा शोभितोऽस्तु; (रामपक्षे) तथा नाम्ना क्रियया गुणैश्च राजा.) (17. (चन्द्रपक्षे) दोषा रात्रिस्तामन्वेषते तच्छीलः; (रामपक्षे) न दोषमन्वेषते किंतु गुणान्.) (18. (चन्द्रपक्षे) कलङ्कवान्; (रामपक्षे) कलङ्की न.) (19. (चन्द्रपक्षे) सहजतो जलमयी तनुर्यस्य सः; (रामपक्षे) निसर्गतो मूढस्वभावो न.) (1. (चन्द्रपक्षे) कृष्णपक्ष एकैककलाक्षयात्सक्षः; (रामपक्षे) न कदाचन तस्य क्षयः, किंतु सर्वदा वृद्धिरेव.) (2. (चन्द्रपक्षे) पक्षेऽतीतेऽमायां पतनशीलः; (रामपक्षे) पक्षपाती न.) (3. (चन्द्रपक्षे) नक्षत्राणां तारकाणामीशः स्वामी; (रामपक्षे) न च न क्षत्रेशः; किन्तु सर्वेषां क्षत्राणामीशः.) माद्यद्वै(4)तण्डगण्डच्युतमदमदिरासञ्चरच्चञ्च(5)ञ्चरीकीझांकारानन्दगीताः कविभवनभुवस्ताः पुरस्ताद्भवन्ति। पश्चादञ्चन्ति येषामुपरि करुणया रामभूपालमौलेरुद्वेल्लद्दुग्धवीचीबहलधवलिमाबद्धकक्षाः कटाक्षाः।। 166 ।। F.N. (4. हस्ती.) (5. भ्रमरी.) बीजं चिन्तामणिश्चेत्कनकगिरितटीजन्मभूमिर्भवेच्चेत्सेक्त्री चेत्कामधेनुर्विधिकुलमखिलं मूलसंस्कारभृच्चेत्। वित्तेशो रक्षिता चेत्सरसिजनिलया मञ्जरी चेत्तदा स्याद्राम क्ष्मापालमौले तव भुजलतया कल्पवृक्षः सदृक्षः।। 167 ।। मन्ये मृत्योः सपत्नी जगति सुविदिता कालकूटस्य कन्या धात्री कर्कोटकस्य स्मरणभयकरी किं च वज्रस्य माता। कल्पान्ताग्नेः पुरन्ध्री प्रभवति भगिनी भीषणा कालरात्रेर्दूतीयं ते कृपाणी सुरपुरसुदृशां रामचन्द्र क्षितीश।। 168 ।। %रामजामः%।। क्षुभ्यत्प्रत्यर्थिपृथ्वीपतिहृदयसरस्तोषशोषं दधाने त्वद्दोष्णां सुप्रतापे तपति बहुगुणे रामजाम क्षितीन्द्र। सूर्यो मित्त्रत्वमायात्समजनि दहनः कृष्णवर्त्मा निमज्जन्पारावाराम्बुपूरे निवसति वडवावह्निरन्यत्किमुद्याम्।। 169 ।। %रामनाथः%।। करकम्पितखड्गयष्टिभीमे (6)रणसंनाहितरामनाथवीरे। अरिभूभृदमर्त्यसुन्दरीणामचलन्दक्षिणवामलोचनानि।। 170 ।। F.N. (6. क्वचित्.) %रुद्रः%।। (7)कतिपयदिवसैः क्षयं प्रायात्क(8)नकगिरिः कृतवासरा(9)वसानः। इति मुदमुपयाति चक्रवाकी वितरण(10)शालिनी वीररुद्रदेवे।। 171 ।। F.N. (7. अल्पैः.) (8. मेरुः.) (9. नाशः.) (10. दानम्.) कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुवश्चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः। अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः।। 172 ।। भूयो भूयस्त्वदरिदलनाद्वासनाशासकाशाद्यातैर्वातैरहह तरणेरुल्बणेषु व्रणेषु। सायं सायं लवणसलिलस्पर्शबाधासमाधावस्यालस्याकलितवपुषो रुद्र कः स्यादुपायः।। 173 ।। चन्द्रोऽनेन कलङ्कितो बत वने रामोऽमुना वञ्चितः किं चानेन कुलाङ्गनानयनयोर्लावण्यलक्ष्मीर्हृता। सस्यानामभिलाषकस्य भवतः श्रीरुद्रचन्द्र प्रभो तन्मन्ये हरिणस्य हन्त हननायाखेटकोपक्रमः।। 174 ।। रुद्रस्यापि दिगम्बरस्य कृपया स्वर्गेऽमराः कोटिशो याचन्ते न कदापि काञ्चनमहो शश्वत्सदा भुञ्जते। एकोऽहं वसुधातले न च पुनः स्नेहस्य पात्रं सदा याचिष्ये कथमन्यभूपतिमतः श्रीरुद्रभूमीपते।। 175 ।। %रूपनारायणः%।। अये यदि समीहसे परपुरावरोधं सदा समाकलय मद्वचः किमपि रूपनारायण। प्रतीपनृपनागरीनयननीरकल्लोलिनीसमुत्तरणचातुरीं तुरगराजमध्यापय।। 176 ।। %रूपमणिः%।। श्रीमद्रूपमणे गुणेन यदयं हीनोऽपि नीतो गुरुर्गाढं गौर्वमादरेण भवता तेनास्ति शम्भुर्भावान्। यत्तेनाप्यऋजुः कलङ्कविकलो दोषाकरोऽपि स्फुटं विप्राधीशपदे विधाय विधृतश्चन्द्रोऽनिशं मस्तके।। 177 ।। %विक्रमार्कः%।। तत्कृतं यन्न केनापि तद्दत्तं यन्न केनचित्। तत्साधितमसाध्यं यद्विक्रमार्केण भूभुजा।। 178 ।। सारसवत्ता विहता नवका विलसन्ति चरति नो कङ्कः। सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये।। 179 ।। हस्ती वन्यः स्फटिकघटिते भित्तिभागे स्वबिम्बं दृष्ट्वा दृष्ट्वा प्रतिगज इति त्वद्द्विषां मन्दिरेषु। दन्ताघाताद्दलितदशनस्तं पुनर्वीक्ष्य सद्यो मन्दं मन्दं स्पृशति करिणीशङ्कया विक्रमार्क।। 180 ।। कीर्तिस्ते दयिता तदीयजठरे लोकत्रयं वर्तते तस्मात्त्वं जगतः पिता पितृधनं येनार्थिनां त्वद्धनम्। वीर श्रीवर विक्रमार्क भवतस्त्यागं न मन्यामहे कस्त्यागः स्वकुटुम्बपोषणविधावर्थव्ययं कुर्वतः।। 181 ।। %विग्रहराजः%।। व्रते सम्प्रति चाहुवाणतिलकः शाकम्भरीभूपतिः श्रीमान्विग्रहराज एष विजयी सन्तानजानात्मनः। अस्माभिः करदं व्यधायि हिमवद्विन्ध्यान्तरालं भुवः शेषस्वीकरणाय मास्तु भवतामुद्योगशून्यं मनः।। 182 ।। %वीरभानः%।। लङ्काधामनि वीरभाननृपतेः प्रेक्ष्य प्रतापोदयं प्रत्यागारमधीरनीरजदृशो भूयो हुताशभ्रमात्। क्षुभ्यद्वाणि विधूतपाणि विगलन्मुक्तामणि प्रस्खलद्बाष्पश्रेणि विलोलवेणि दयितं कण्ठस्थले बिभ्रति।। 183 ।। भेरीझाङ्कृतिभिस्तुरङ्गनिनदैः कुम्भीन्द्रकोलाहलैः प्रस्थाने तव वीरभान दलितं ब्रह्माण्डभाण्डोदरम्। आधाय ज्वलति प्रतापदहने रङ्कैः पुनर्वेधसा तारानायकतारकासुरसरिद्व्याजादिवायोजितम्।। 184 ।। %वीरवरः%।। कामो वामदृशां निधिर्नयजुषां कालानलो विद्विषां स्वःशाखी विदुषां गुरुर्गुणवतां पार्थो धनुर्धारिणाम्। लीलावासगृहं कलाकुलजुषां कर्णः सुवर्णार्थिनां श्रीमान्वीरवरः क्षितीश्वरवरो वर्वर्ति सर्वोपरि।। 185 ।। जम्बुद्वीपगृहप्रकाशनकरी स्नेहक्षमाधायिनी नीत्योद्गीर्णमषीततिः खलजनश्रेणीपतङ्गान्तकृत्। गाजीन्द्राकबरक्षितीश्वरमनश्चिन्तान्धकारापहा यस्य क्षोणिपतेरराजदखिलं दीपोपमा लेखनी।। 186 ।। %वीरसिंहः%।। वीरसिंहारिनारीणामञ्जनाक्ताश्रुबिन्दवः। उरोजे पतिता रेजुः सरोजे मधुपा इव।। 187 ।। यस्योच्छिन्ना न वेदा मनसि सदयता दूषणानामभावो दक्षो दूरेऽणुदृष्ट्या जहति कठिनतां दानशक्तिर्गरिष्ठा। आधत्ते यश्च कुन्दं शिरसि दरवतां यश्च दूरीकृतार्तिः स श्रीमान्वीरसिंह त्वमिव तव रिपुस्तत्र (1)दम्भं प्रतीमः।। 188 ।। F.N. (1. दकारे भकारम्.) वैकुण्ठाभप्रकामः कमलयुतशिराः कुञ्जराकृष्टदृष्टिः कोदण्डोदारनामाप्यमितपरिजनो विश्वविख्यातकीर्तिः। सुन्दर्यासक्तचित्तः समरणविजयी कङ्कणाहारयुक्तो वीर श्रीवीरसिंह त्वमिव तव रिपुः किन्तु (2)मुक्तादिवर्णः।। 189 ।। F.N. (2. इह पद्ये शत्रुपक्ष आद्याक्षरत्यागः.) %वेङ्कटपतिः%।। अत्र मन्मथमिवातिसुन्दरं (3)दानवारिमिव दिव्यतेजसम्। (4)शैलराजमिव धैर्यसालिनं(5)वेद्मि वेङ्कटपतिं महीपतिम्।। 190 ।। F.N. (3. विष्णुः.) (4. हरम्.) (5. मनदशासकत्वात्.) %शाहिजहानः%।। भूभृन्मौलितटीषु वर्षति महाधाराधरेऽस्मिन्नसौ जाता भूप सरस्वती विजयिनी कल्लोलिनी पावनी। श्रीमच्छाहिजहां ब्रवीमि तदिदं माहात्म्यमस्याः कथं यस्यां मज्जति पङ्कजीयति शिवस्तन्मूर्धजोलीयति।। 191 ।। %सिन्धुराधीश्वरः%।। अशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षणक्षणक्षपितशात्रवे जयति सिन्धुराधीश्वरे। वयं न बहु मन्महे निजभुजानमद्गाण्डिवच्युतास्त्रशिखिताण्डवज्वलितखाण्डवं पाण्डवम्।। 192 ।। %हम्मीरः% मुञ्चति मुञ्चति (6)कोषं भजति च भजति (7)प्रकम्पमरिवर्गः। हम्मीरवीरखड्गे त्यजति त्यजति (8)क्षमामाशु।। 193 ।। F.N. (6. पिधानम्; (पक्षे) भाण्डागारम्.) (7. उल्लासनम्; (पक्षे) प्रकृष्टकम्पम्.) (8. क्षान्तिम्; (पक्षे) पृथ्वीम्.) मा चक्र (1)चक्रिविरहज्वरकातरो भूः सङ्कोचमम्बुज न याहि न यामिनीयम्। हम्भीरभूपहयपादविदीर्णभूमीरेणूत्करैरयमकारि दिवान्धकारः।। 194 ।। F.N. (1. चक्रवाकीविरहातुरः.) <राजविभूषावर्णनम्।> यशःपटोऽयमद्भुतो न ते महीप कञ्चुकः। सुपुण्यकर्म भात्यदो जयप्रदं सुरक्षणम्।। 1 ।। प्रज्ञातृतीयोग्रविलोचनस्य भूत्योज्ज्वलस्येश्वरकामदातुः। कामारिमुत्सृज्य मुदा सकामा उष्णीषगङ्गा तव भाति मूर्ध्नि।। 2 ।। चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः। अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्याकृतिरन्वकारि।। 3 ।। तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम्। बहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती।। 4 ।। शिरोवेष्टनव्याजतस्ते मुखेन्दोः परं पक्षपाताद्ग्रसत्येव राहुम्। रुषा मूर्ध्नि बद्धं कचच्छद्मनालं शशाङ्कोऽङ्गहीनो विभात्येष राजन्।। 5 ।। ताराधिनाथमभिजित्य मुखश्रियाद्धा राजंस्त्वया पदककैतवतो व्यलम्बि। बन्दीकृता इव तदीयवधूसमूहा हारच्छलेन तव वक्षसि भान्ति नूनम्।। 6 ।। धवलकुसुमभास्वत्कञ्चुकस्योपरिष्टात्कनकपरिकरेण भ्राजसे राजराज। शरदि घनगणोद्यद्विद्युदुद्दामरेखाकलित इव धरेन्द्रः प्रोन्नतो विन्ध्यसैलः।। 7 ।। स्वभावारक्तश्रीनखरसुषमानद्धकनकस्फुरद्विद्युद्राजत्कटकयुगलाभ्यां तव करौ। विभातः काश्मीरद्रवविलुलिताविन्द्रविजये हृते स्वर्गद्वारार्गल इव विभो द्विट्‌स्थितिकृते।। 8 ।। <गजप्रशंसा।> नीता कुम्भस्थलकठिनता कामिनीनामुरोजैः स्तेयं धृत्वा धृतमणिगणैः कञ्चुकैरावृतैव। इत्याख्यातुं नरपतिगृहद्वारि कुम्भेन्द्रडिम्भाः शुण्डादण्डैर्वपुषि बहुलां धूलिमुद्धूलयन्ति।। 1 ।। सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिश्यामिके व्यो(2)मान्तःस्पृशि सिन्धुरेऽस्य समरारम्भोद्धु(3)रे धावति। जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसन्ध्याधियेवास्तं यान्ति समस्तबाहु(4)जभुजातेजः(5)सहस्रांशवः।। 2 ।। F.N. (2. अभ्रंकषे.) (3. अनर्गल इत्यर्थः.) (4. क्षत्रिय.) (5. सूर्यः.) एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः। दन्तद्वन्द्वजला(6)नुबिम्बनचतुर्दन्तः कराम्भो(7)वमिव्याजाद(8)भ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः।। 3 ।। F.N. (6. प्रतिबिम्बेन.) (7. करशीकर इत्यर्थः.) (8. ऐरावतेन.) स्वीयोद्दानप्रगन्धप्रकुपितहृदयोत्तारितोद्दण्डशुण्डैरुद्गच्छत्पुच्छगुच्छप्रतिकरटिधिया सिन्धुरैर्धावमानैः। तत्पादन्यासनम्रीभवदचलभरोद्भ्रान्तिधारावघूर्णत्पारावाराम्बुपूर्णा धरणिरतितरां शङ्कमाना चकम्पे।। 4 ।। <तुरगप्रशंसा।> मेखलीयति मेदिन्याः ककुभः कङ्कणीयति। मण्डलीस्तुरगः कुर्वञ्जगतः कुण्डलीयति।। 1 ।। धावन्तमनुधावन्ति हरिणं तव वाजिनः। नाभिनिर्मुक्तकस्तूरीलुब्धा इव समीरणाः।। 2 ।। अनूनवेगादयमद्वितीयश्छायातुरङ्गादपि लज्जमानः। खुरोद्धतैर्वीर तुरङ्गमस्ते रजोभिरह्नां पतिमावृणोति।। 3 ।। प्रयातुमस्माकमिदं कियत्पदं धरा तदम्भोधिरपि स्थलायताम्। इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः।। 4 ।। इयती जगती कियती भविता नमिता न न यामिति याति हयः। वियदङ्गणरिङ्गणरङ्गणभूर्विमृशन्निव नर्तनमातनुते।। 5 ।। किमङ्गारवद्गां खुरैः स्पर्शयन्तः कुरङ्गा इवाङ्गानि सङ्कोचयन्तः। अटन्तो नटन्तो भटं तोषयन्तस्तुरङ्गाः सुरङ्गाः पुरं गायन्ति।। 6 ।। अलक्षितगतागतैः कुलवधूकटाक्षैरिव क्षणानुनयशीतलैः प्रमयकेलिकोपैरिव। सुवृत्तमसृणोन्नतैर्मृगदृशामुरोजैरिव त्वदीयतुरगैरिदं धरणिचक्रमाक्रम्यते।। 7 ।। निर्मासं मुखमण्डले परिमितं मध्ये लघुं कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे। पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः।। 8 ।। धूलीभिर्दिव(1)मन्धयन्बधिरयन्नाशाः(2) खुराणां (3)रवैर्वातं संयति खञ्जयञ्जवजयैः स्तोतॄन्गुणैर्मूकयन्। (4)धर्माराधनसन्नियुक्तजगता राज्ञामुनाधिष्ठितः (5)सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरङ्गोऽपि (6)गाम्।। 9 ।। F.N. (1. अन्तरिक्षचारिणां दृष्टीः प्रतिबध्नन्नित्यर्थः.) (2. तत्रत्याश्राणिन इत्यर्थः.) (3. वायोरप्यधिकवेग इत्यर्थः.) (4. जगतो धर्मैकसाधनकारिणा.) (5. वेगातिशयत्वान्निरन्तरमूर्धचरणनिक्षेपव्याजात्.) (6. भुवम्; (पक्षे) धेनुम्. `गोब्राह्मणानलान्भूमिं गोच्छिष्टं न पदा स्पृशेत्' इति निषेधादिति भावः.) वातं स्तावरयन्नभः पुटकयन्स्रोतस्वतीं सूत्रयन्सिन्धुं पल्वलयन्वनं विटपयन्भूमण्डलं लोष्टयन्। शैलं सर्षपयन्दिशं चपलयन्ल्लोकत्रयं क्रोडयन्हेलारब्धरयो हयस्तव कथंकारं गिरां गोचरः।। 10 ।। तप्तां गामिव संस्पृशन्ति गतिभिर्द्यामुत्पतन्तो मुहुरन्तेवासिन आजवश्रुतगतीवाध्यापयन्तोऽनिलात्। देव स्वीयखुराग्रदीर्णवसुधाधूलीवितानं बलारात्यश्वो नटनं पठिष्यति हि वस्तन्वन्ति वाहास्तवा।। 11 ।। <खड्गप्रशंसा।> वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः। एति यत्प्रभवमैन्दवीं द्युतिं विश्वशुक्तिपुटमौक्तिकं यशः।। 1 ।। खड्गवारि भवतः किमुच्यते लोलशैवलमिवारिकुन्तलैः। यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः।। 2 ।। न पक्षवृत्तिर्न सपक्षवृत्तिर्विपक्षवृत्तिः करवालधूमः। तथापि ते भूमिपते जगत्यां प्रतापवह्निप्रमितिं करोति।। 3 ।। रिपुश्रियः किं कचसञ्चयोऽयं प्रतापवह्नेः किमु धूमराजिः। विलोक्य यत्पाणिगतं कृपाणमेवं जनस्तर्कयते रणेषु।। 4 ।। सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते।। 5 ।। दर्पान्धगन्धगजकुम्भकपाटकूटसंक्रान्तनिघ्नघनशोणितशोणशोचिः। वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः।। 6 ।। धाराधरस्त्वदसिरेष नरेन्द्र चित्रं वर्षन्ति वैरिवनिताजनलोचनानि। कोशेन सन्ततमसङ्गतिराहवेऽस्य दारिद्र्यमभ्युदयति प्रतिपार्थिवानाम्।। 7 ।। कुरङ्गाक्ष्यामेणीं सुभगविपरीते रतिविधावधिस्कन्धं दृष्ट्वा किमपि निपतन्तीमरिभटः। अधिग्रीवं युष्मत्प्रचलकरवालव्यतिकरं स्मरन्नेव स्तब्धो विरमति परीरम्भरभसात्।। 8 ।। कृपाणीयं काली तव रिपुयशःक्षीरमनिशं पिबन्ती व्यालीव प्रथयति तथा दुर्विषहताम्। यथा दूरादस्याः स्फुरणमपि संभाव्य सहसा विमुह्यन्ति प्रौढप्रहरणभृतोऽपि प्रतिभटाः।। 9 ।। राजन्वीर विपक्षलक्षसुवधूवैधव्यदीक्षागुरुः सङ्ग्रामाध्वरकर्ममर्मकुशलः प्रत्यर्थिपृथ्वीभुजाम्। प्राणानर्घ्यमणेर्मयापहरणं नाकारि किंतु प्रभो भ्रूभङ्गेन तवेति दिव्यमपिबत् कोशं स खड्गः परः।। 10 ।। अस्यासिर्भुजगः स्वकोशविवराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मील(1)दराललीलवलनस्तोषां(2) भिये भूभुजाम्। सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः (3)पर्वास्ये विनिवेश्य (4)जाङ्गुलिकता कैर्नाम नालम्बिता।। 11 ।। F.N. (1. वक्रविलासाः.) (2. प्रकटकुलगतिरित्यर्थः.) (3. ग्रन्थिम्.) (4. विषवैद्यता.) भूभृन्मौलितटीषु दर्शितसमारम्भोऽयमम्भोधरस्त्वत्खड्गः प्रतिपक्षपङ्कपटलं प्रक्षालयन्धारया। युद्धक्रुद्धविरुद्धसिन्धुरगलद्गण्डस्थलप्रस्खलन्मुक्ताभिः करकाभिराशु समरे क्षोणीतले वर्षति।। 12 ।। आश्चर्यं समराम्बरे रिपुयशश्चन्द्रप्रतापार्कयोः सर्वग्रासमयं सहैव तनुते त्वत्खड्गराहुः कथम्। किं चान्यत्परलोकनिर्भय भवांस्तस्मिन्प्रहत्युत्सवे गृह्णाति त्यजतामकम्पहृदयो राज्ञां समस्ता भुवः।। 13 ।। देव त्वत्करपद्मकोशविगलन्मत्तालिमालामसिं वैधव्योद्भटधूमकेतुमपरे त्वद्वैरिवामभ्रुवाम्। वेणीं कालवधोः प्रतापहुतभुग्धूमं च केचिज्जगुर्मन्ये कालभुजङ्गलोलरसना हालाहलव्यापृता।। 14 ।। सिक्तायां वीरकण्ठस्थलबहलगलद्रक्तधाराम्बुवर्षैर्माद्यन्मातङ्गकुम्भोद्दलनविलुलितैर्मौक्तिकैः पुष्पितायाम्। सङ्ग्रामोद्यानभूमौ तुरगखुरपुटोत्खातकृष्टस्थलायां जातं ते खड्गवल्ल्याः फलमतुलरसास्वादहृद्यं जयश्रीः।। 15 ।। सर्पीवैषा कृपाणी तव भुजभुजगासङ्गतः सङ्गरादौ सद्यःकृत्तारिखण्डच्युतरुधिररजोयोगमभ्यावहन्ती। दृप्यद्दानाम्बुपूरोत्कटकरिघटनागण्डशैलेषु लीना सूते सद्यः किलाण्डान्यतिविमलगलद्भूरिमुक्ताच्छलेन।। 16 ।। लेखन्ती व्योमगर्भे दिशि विदिशि मुहुर्निष्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं वर्धयन्ती। यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोपकण्ठं प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमाविष्करोति।। 17 ।। चूडापीडाभिरामः स्फुरदुरुमणिभिर्मुद्रिकाकल्पभूतैर्दोर्दण्डः कुण्डलीन्द्रस्तव जयति जगन्मण्डलाधार एषः। क्षीरभ्रान्त्यारिकीर्तिं सदपि समुदितां पातुकामः प्रसर्पज्जिह्वामुच्चैः किमेनां चपलयति चमत्कारिणीं खड्गधाराम्।। 18 ।। <राजयात्रावर्णनम्।> प्रयाणे तव राजेन्द्र मुक्ता वैरिमृगीदृशाम्। राजहंसगतिः पद्भ्यामाननेन शशिद्युतिः।। 1 ।। दिङ्नारीणां स्पृशत्यर्को रजःसन्दूषिताम्बरम्। प्रस्थाने नृपते सन्तोऽपथैर्यान्ति रजोवृताः।। 2 ।। त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम्। न धत्ते शिरसा गङ्गां भूरिभारभिया हरः।। 3 ।। यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री। आर्द्रव्रणाघिष्ठितपृष्ठपीठमकर्मठं कूर्मपतिं चकार।। 4 ।। अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि। कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि।। 5 ।। यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममञ्जिम्। तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ।। 6 ।। त्वय्यागते किमिति वेपत एष सिन्धुस्त्वं (1)सेतुमन्थकृदतः किमसौ बिभेति। द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य त्वां राजपुङ्गव निषेवत एव लक्ष्मीः।। 7 ।। F.N. (1. सेतुश्च मन्थश्चेति.) त्वयि प्रचलति प्रभो तुरगवल्गनासु स्फुरद्धरावलयधूलिभिः सकलमेव कीर्णं नभः। दिवाकरहयावली निरवलम्बसञ्चारतः श्रमापनयनाय किं वसुमतीयमूर्ध्वं गता।। 8 ।। चोली चोलीं न तु कलयते गुर्जरा जर्जराङ्गी भूर्जाक्रान्तं विशति विपिनं मालवी सालवीथीम्। नो सङ्गीतं रचयति मनागङ्ग वङ्गी कृशाङ्गी नाङ्गी रागं रहसि तनुते भूपते त्वत्प्रयाणे।। 9 ।। देव त्वद्विजयप्रयाणविलसत्सद्वाजिराजव्रजक्षुण्णक्ष्मातललीनपांशुपटलव्याप्तोऽनिमेषेक्षणः। (1)सूत्रामा बहु मन्यते फणिपतिं पातालमूलस्थितं सोऽप्युद्दामकरीन्द्रदुर्धरभरक्लान्तः सहस्रेक्षणम्।। 10 ।। F.N. (1. इन्द्रः.) देवे दिग्विजयोद्यते धृतधनुः(2)प्रत्यर्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्धे परिभ्राम्यति। आस्तामन्यनितम्बिनी रतिरपि प्रायो न पौष्पं करे भर्तुर्धर्तु(3)मदान्मदान्धमधुपीनोलीनिचोलं धनुः।। 11 ।। F.N. (2. शत्रवः.) (3. यदि मम भर्ता कामो धनुर्धारयिष्यति तदायं राजा मद्भर्तारं धनुर्धरत्वाद्धनिष्यतीति भयात्स्वभर्त्रा धनुर्नाग्राहयदिति भावः.) देव त्वद्विजयोद्यमे (4)हरिखुरव्रात(5)क्षतक्ष्मातलात्प्रोद्भूते रजसः परागपटले दिक्चक्रमाक्रामति। अक्ष्णां (6)पङ्क्तिशतानि (7)निन्दति निजं हस्तद्वयं निन्दति(8) स्वां (9)निन्दत्यनिमेषतां परिपतद्बा(10)ष्पाम्बुधारो (11)हरिः।। 12 ।। F.N. (4. अश्वः.) (5. समूहः.) (6. दशशतानि.) (7. यतश्चैतावद्रजः समुच्छलितं येन तस्य सहस्रनेत्राणि तिरोहितानि बभूवुस्तेन यदि मम नेत्रसहस्रं नाभविष्यत्तदा चैतावद्रजोनिकरस्तत्र नापतिष्यदतो नेत्रसहस्रं मम किमर्थमभवदिति.) (8. सत्यपि नेत्रसहस्रे तत्तिरोधानाय यदि हस्तसहस्रमप्यभविष्यत्तदा हस्तैः सर्वनेत्राच्छादनं कर्तुं शक्यमतो मम पाणिद्वयं व्यर्थमेवेति.) (9. यतो मया देवत्वादनिमेषता पक्ष्मपाताभावः किमिति प्राप्तः यस्माच्चक्षुषां रजःपटलाक्रान्तत्वमभूद्यदि च मे नयनेष्वनिमेषता नाभविष्यत्तदा रजःपातोऽपि नाभविष्यदतः स्वामनिमेषतां निन्दतीति भावः.) (10. रजःकणसम्सर्गात्परिपतन्ती निर्गच्छन्ती नेत्रेभ्यो बाष्पाम्बुधाराश्रुजलप्रवाहो यस्य सः.) (11. इन्द्रः.) युष्मद्वाजिजिताजिराजिचरणक्षेपक्षतैर्मोहिनीं मङ्क्षु क्षोणिमवेक्ष्य सिञ्चति घनैर्भर्ता नदीनां जलैः। आशामण्डलमुत्कटध्वजपटैर्वातं तनोति द्रुतं चञ्चच्चञ्चलरेणुरा(12)श्विनमिवानेतुं दिवं गच्छति।। 13 ।। F.N. (12. अश्विनीकुमारं वैद्यम्.) धूर्ताधोरण देव वासवकरी पङ्केन लिप्तः कथं नीतः स्वर्गतरङ्गिणीजलमसौ तत्रास्ति पङ्कः कुतः। सर्वाशाविजयोत्सवं प्रति कृतोद्योगे धराधीश्वरे स्फायन्ते करिकर्णतालपवनोद्भूताश्चमूरेणवः।। 14 ।। देव त्वद्गजवाजिपत्त्र(1)पटलप्रोद्भूतधूलीभरैराकाशं (2)वसुधायते (3)खरकरः सोमायते निष्प्रभः। किं चाधो भरकुञ्चितः फणवतां नाथः स (4)कूर्मायते कूर्मो भोग(5)पतीयते किमपरं (6)रात्रीयते वासरः।। 15 ।। F.N. (1. वाहनम्.) (2. त्वद्वाहिन्येतावती विपुलासीद्यत्तत्संमर्दादाकाशमपि रजोमयं बभूवेति भावः.) (3. चण्डांशुः.) (4. यथा कूर्मः स्वं शरीरं सङ्कोचयति तथा शेषोऽपि त्वद्वाहिनीभरेण सङ्कुचितशरीरोऽभूदिति भावः.) (5. सङ्कुचितशरीरोऽपि प्रलम्बकायोऽभूदित्यर्थः.) (6. यतस्तादृक्त्वद्वाहिन्या धूलिपटलं समुच्चलितं येन दिनमप्यन्धकारवशाद्रात्रिरेवाभवदिति भावः.) वेल्लत्पक्षतिराजहंसयुवतित्रुट्यन्मृणालावलिभ्राम्यत्षट्पदभूरिझाङ्कृतिपतच्चक्री(7)कृतक्रेङ्कृति। पर्यस्यन्नवपद्मसंहति पतद्दिग्वर्तिवेगस्थिति प्रस्थानध्वजवातलोलमजनि स्वर्गापगायाः पयः।। 16 ।। F.N. (7. चक्रवाकी.) सत्यं त्वं पुरुषोत्तमोऽसि नियतं तत्रापि रामो भवान्प्रस्थाने तव लज्जयेव नमति व्यक्तं यतो मेदिनी। द्राक्पूर्वाचलपश्चिमाचलकुचावावृण्वती प्रोच्छलड्ढक्कारावचलत्पयोधिलहरीचेलाञ्चलैश्चञ्चलैः।। 17 ।। प्रस्थाने तव भूमिपाल वसुधा जाता रजोदोषला त्वद्द्विट्दारपयोधरोऽञ्जनवृतं वर्षत्यधोऽश्रूदकम्। झञ्झाश्वासहिमापमौक्तिकगणान्वामाः किरन्ति द्विषस्तच्चोत्पात इति प्रतापदहने यस्यान्ति ते शत्रवः।। 18 ।। एतद्दत्तासिघातस्रवदसृगसुहृद्वं(8)शसान्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्धूमभूमभ्रमाय। एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतन्नासी(9)रवाजिव्रजखुरजरजोराजिरा(10)जिस्थलीषु।। 19 ।। F.N. (8. वेणवः.) (9. सेनामुखम्.) (10. रणभूमिषु.) तत्तद्दिग्जैत्रयात्रोद्धु(11)रतुरगखुराग्रोद्धतैरन्धकारं निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः। भूगोलच्छायमाया(12)मयग(13)णितविदुन्नैयकायो भिया(14)भूदेतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः।। 20 ।। F.N. (11. उच्छृङ्खलः.) (12. कपटम्.) (13. गणितशास्त्रैकवेद्यः.) (14. ज्योतिःशास्त्रप्रमाणकं यद्राहोर्भूच्छायात्मकं तदेतत्कीर्तिचन्द्रभियेत्युत्प्रेक्षा.) गान्धारा गुप्तदारास्त्वयि चलति गलत् बाष्पधारा विहारा रागस्त्रासान्वगाराः क्षितिपकुलमणे गुर्जरा जर्जराशाः। तैलङ्गास्त्यक्तलिङ्गास्त्रिभुवनतिलक क्लिश्यदङ्गाः कलिङ्गा मोरङ्गा मुक्तरङ्गाः सपदि समभवन्वीर गङ्गाविहङ्गाः।। 21 ।। काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः। भ्रेमुर्वात्या इवान्या प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरोभावि नार्यः शशंसुः।। 22 ।। जाने युष्मत्प्रयाणे क्षितितिलक रजोयोगदोषादशेषा दिग्योषाः स्नान्ति सद्यस्त्वदरिनृपवधूनेत्रनीरापगासु। सङ्गम्य त्वत्प्रतापैस्तदनु किमु दधुर्दोहनं देव तासां प्राची प्रातः प्रसूते यदियमुरुमहोऽखण्डमार्तण्डबिम्बम्।। 23 ।। घूर्णन्ते तूर्णमेतत्कुलधरणिभृतो दिग्द्विपा दिग्विदिक्षु क्षुभ्यन्ति क्षोभयन्ति क्षितिमतिमृदितो मर्मणा कूर्मराजः। प्रस्थाने यस्य गर्जत्करटिघनघटासम्भ्रमन्यञ्चदुर्वीमुर्वी दुर्वीकरेन्द्रः कलयितुमुदितश्चायमार्तिं बिभर्ति।। 24 ।। नृत्यत्त्वद्वाजिराजिप्रसरखुरपुटप्रोद्धतैर्धूलिजालैरालोकालोकभूमीधरमतुलनिरालोकभावं प्रयाते। विश्रातिं कामयन्ते रजनिरिति धिया भूतले सर्वलोकाः कोकाः क्रन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूकाः।। 25 ।। इन्द्रः प्रक्षुब्धचित्तो दिशि दिशि सकलान्दिक्पतीन्सावधानान्कुर्वन्वज्राच्छपाणिः सुरवरवलितां देवसेनां निगृह्य। स्वर्गद्वारे यदीयोद्धतबलनिहतप्रौढढक्कानिनादं श्रुत्वा तिष्ठन्प्रकम्पत्कुचकलशतटीकिन्नरीगीयमानः।। 26 ।। आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलाभिरुर्व्यां दीर्णायां देव निर्यन्नविरलमवनीपाल पातालवह्निः। अश्नीयाद्विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारावारा यद्येनमारादरिकुलदमनद्राङ्न निर्वापयेयुः।। 27 ।। %पताका%।। भयेन कृष्णान्यरुणानि रागात्पाण्डूनि कान्तादिवियोगभाजाम्। द्विषां मनांसि ध्वजकैतवेन लोलानि भोस्त्वां नृप सम्श्रयन्ति।। 28 ।। %दुन्दुभिः%।। गङ्गाम्भसि (1)सुरत्राण तव निःसाणनिः-स्वनः। स्नातीवारिवधूवर्गगर्भपातनपातकी।। 29 ।। F.N. (1. `सुल्तान्' इति पदस्य शोधनं सुरत्राण इति.) ब्रह्माण्डं प्रविखण्ड्य भूधरगुहासुप्तान्हरीन्बोधयन्गर्भान्वैरिवधूव्रजस्य नृपते निष्पात्य हा पातकी। कीलालं परिशोष्य च प्रतिभटानां तेजसा तेऽद्भुतं शोद्धुं विष्णुपदं स्पृशत्यधिपयोराशि प्लुतो दुन्दुभिः।। 30 ।। (2)पारीन्द्राणां धुरीणैरवनिधरगुहागर्ततः प्रोच्छलद्भिः स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः। त्वत्प्रस्थानान्तरुद्यत्प्रलयजलधरध्वानधिक्कारधीरो घ़ष्ट्रक्षीराम्बुतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः।। 31 ।। F.N. (2. सिंहानाम्.) %गवाक्षविलोकनम्%।।आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः। बद्धुं न सम्भावित एव तावत्करेण रुद्धोऽपि च केशपाशः।। 32 ।। प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव। उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान।। 33 ।। विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा। तथैव वातायनसन्निकर्षं ययौ शलाकामपरा वहन्ती।। 34 ।। जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम्। नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः।। 35 ।। अर्धाञ्चिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती। कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा।। 36 ।। स्तनं धयन्तं तनयं विहाय विलोकनाय त्वरया व्रजन्ती। सम्प्रस्नुतायां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाक्षम्।। 37 ।। अभिवीक्ष्य (1)सामिकृतमण्डनं (2)यतीः कररुद्धनीविगलदंशुकाः स्त्रियः। दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः।। 38 ।। F.N. (1. अर्धम्.) (2. गच्छन्तीः.) रभसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः। परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः।। 39 ।। व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन। द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम्।। 40 ।। व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः। भवनानि तुङ्गतपनीयसंक्रमक्रमणक्कणत्कनकनूपुराः स्त्रियः।। 41 ।। करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्य लाजकुसुमैरवाकिरन्। अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः।। 42 ।। नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना। स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा।। 43 ।। <रणसामग्री।> अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति। बलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरतः क्षमारजः।। 1 ।। विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः। चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः।। 2 ।। गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवद्व्यवहितसत्त्वमुत्कटम्। सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः।। 3 ।। पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम्। इति ध्रुवं व्यलघिषुरात्तभीतयः खमुच्चकैर(3)नलसखस्य केतवः।। 4 ।। F.N. (3. वायोर्ध्वजभूतानि रजांसि.) क्वचिल्लसद्धननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः। क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ।। 5 ।। महीयसां महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि। विसारितामजिहत कोकिलावलीमलीमसां जलदमदाम्बुराजयः।। 6 ।। शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे (1)मृषत युवान एव मा। बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः।। 7 ।। F.N. (1. मा म्रियन्ताम्.) सुसंहतैर्दधदपि घाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः। यतः क्षितेरवयवसम्पदोऽणवस्त्विषांनिधेरपि वपुरावरीषत।। 8 ।। द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजोवगुण्ठितम्। युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ।। 9 ।। समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः। दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः।। 10 ।। निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम्। रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत।। 11 ।। विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि। शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः।। 12 ।। नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे। चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः।। 13 ।। गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा। नभस्तलं बहुलतरेण रेणुना ततोऽगमत्त्रिजगदिवैकतां स्फुटम्।। 14 ।। समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः। रहस्त्रपाविधुरवधूरतार्थिनां नभःसदामुपकरणीयतां ययुः।। 15 ।। गते मुखच्छदपटसादृशीं दृशः पथस्तिरोदधति घने रजस्यपि। मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा।। 16 ।। मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः क्षमितरजश्चयानघः। उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव।। 17 ।। तूणीरबन्धपरिणद्धभुजान्तरालमाकर्णलम्बिशिखिपिच्छकलापधारि। कोदण्डपाणि निनदत्प्रतिरोधकानामापातदुष्प्रसहमाविरभूदनीकम्।। 18 ।। आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्वारणराजधोरणिरतिप्रोद्दामयोधाश्रिता। उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथानां तती तत्पश्चात्तुरगावली विजयते योधैः समं सर्वतः।। 19 ।। योधैरेव वशीकृताः कथमपि प्रोद्दामरोषान्धिता गाढध्वान्तधराधरा इव रणक्षोणीं समालम्बिताः। ईषन्मीलितघूर्णितं प्रतिदिशं प्रक्षिप्तनेत्राञ्चला मन्दान्दोलितमौलयो मदजलैराभान्ति दन्तावलाः।। 20 ।। आरूढक्षितिपालभालविगलत्स्वेदाम्बुसेकोद्धता भेरीझाङ्कृतिचापटंकृतिचमत्कारोल्लसन्मानसा। क्षुभ्यत्क्षोणितलं स्फुरत्खरपुटं चञ्चच्चलत्केशरं मन्दभ्रान्तविलोचनं प्रतिदिशं नृत्यन्ति वाजिव्रजाः।। 21 ।। अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदामिनीदामभिः। वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांशून्गजाम्भोमुचः।। 22 ।। हेषाघोषैर्हरीणां जितघननिनदैर्बृंहितैः कुञ्जराणां ज्याघातोत्थैर्निनादैः पटुपटहरवैर्मर्दलोद्दामशब्दैः। प्राप्तैः कर्णोपकण्ठं मदगजनिवहस्कन्धघण्टाप्रणादैः शृङ्गाराय त्वरन्ते त्रिदशमृगदृशो वीरवर्गानुरक्ताः।। 23 ।। सज्जन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरङ्गाः। कुन्तैर्नीलोत्पलानां वनमिव ककुभामन्तराले सृजन्तः पादाताः सञ्चरन्तु प्रसभमसिलसत्पाणयः पत्तयोऽपि।। 24 ।। <रणवर्णनम्।> तनुत्राणं तनुत्राणं शस्त्रं शस्त्रं रथो रथः। इति शुश्रुविरे (1)विष्वगुद्भटाः सुभटोक्तयः।। 1 ।। F.N. (1. परितः.) पत्तिः पत्तिमभीयाय रणाय रथिनं रथी। तुरङ्गस्थं तुरङ्गस्थो दन्तिस्थं दन्तिनि स्थितः।। 2 ।। सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाङ्किते। आसीत्कवचविच्छेदो वीराणां मिलतां मिथः।। 3 ।। निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुच्छ्रितैः। आसन्व्योमदिशस्तूलैः पलितैरिव पाण्डुराः।। 4 ।। खड्गा रुधिरसंलिप्ताश्चण्डाम्शुकरभासुराः। इतस्ततोऽपि वीराणां वैद्युतं वैभवं दधुः।। 5 ।। गृहीताः पाणिभिर्वीरैर्विकोशाः खड्गराजयः। कान्तिजालच्छलादाजौ व्यहसन्समदा इव।। 6 ।। खड्गाः शोणितसन्दिग्धा नृत्यन्तो वीरपाणिषु। रजोघने रणेऽनन्ते विद्युतां विभ्रमं दधुः।। 7 ।। शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधुः। आहवक्षेत्रमभ्युप्तकीर्तिबीजोत्करश्रियम्।। 8 ।। वीराणां विषमैर्घोषैर्विद्रुता वारणा रणे। शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः।। 9 ।। रणे बाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः। निममज्जुर्गलद्रक्तनिमग्नासु महागजाः।। 10 ।। खड्गनिर्लूनमूर्धानो निपतन्तोऽपि वाजिनः। प्रथमं पातयामासुरसिना दारितानरीन्।। 11 ।। वीराणां शस्त्रभिन्नानां शिरांसि निपतन्त्यपि। अधावन्दन्तदष्टौष्ठभीषणान्यरिषु क्रुधा।। 12 ।। शिरांसि वरयोधानामर्धचन्द्रहृतान्यपि। आददाना भृशं पादैः श्येना व्यानशिरे दिशः।। 13 ।। उत्क्षिप्ता अपि हस्तीन्द्रैः कोपनैः पत्तयः करैः। ते रिपूनहनन्खड्गपातैः स्वस्य पुरः प्रभोः।। 14 ।। उत्क्षिप्य करिभिर्दूरं मुक्तानां योधिनां दिवि। प्रापि जीवात्मभिर्दिव्याङ्गनाकण्ठपरिग्रहः।। 15 ।। क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम्। निर्भिद्य दन्तमुसलान्यारुरोह जिघृक्षया।। 16 ।। खड्गेनामूलतो हत्वा दन्तिनोऽङ्घ्रिचतुष्टयम्। प्रपतिष्णोः प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम्।। 17 ।। करेण करिणा वीरः सुगृहीतोऽपि कोपिना। असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः।। 18 ।। तुरङ्गी तुरगारूढं (1)प्रासेनाहत्य वक्षसि। पततस्तस्य नाज्ञासीत्प्रासघातं स्वके हृदि।। 19 ।। F.N. (1. कुन्तेन.) तुरङ्गसादिनं शस्त्रहृतप्राणं गतं भुवि। आन्त्राढ्योऽपि महावाजी नात्रस्तनयनोऽत्यजत्।। 20 ।। द्विषा प्रासहृतप्राणो वाजिपृष्ठदृढासनः। हस्तोद्धृतमहाप्रासो भटो जीवन्निवाभ्रमत्।। 21 ।। खड्गेन शितधारेण भिन्नोऽपि रिपुणाश्वगः। नामूर्च्छत्कोपतो हन्तुमियेष च पतन्नपि।। 22 ।। रथिनो रथिभिर्बाणैर्हृतप्राणा दृढासनाः। कृतकार्मुकसन्धानाः सप्राणा इव मेनिरे।। 23 ।। मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रुषितौ रुषा। खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम्।। 24 ।। पत्तिः पदातिं रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम्। यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम्।। 25 ।। उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः। विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपरुरोध सूर्यम्।। 26 ।। रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः। स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः।। 27 ।। आवृण्वतो लोचनमार्गमाजौ रजोन्धकारस्य विजृम्भितस्य। शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः।। 28 ।। स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः। अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवाबभासे।। 29 ।। आधोरणानां गजसन्निपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः। हृतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः।। 30 ।। तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः। उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण।। 31 ।। शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव। रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः।। 32 ।। केचिद्गदाः केऽपि सचापबाणानन्ये कृपाणीमपरे च शूलम्। शक्त्यृष्टिमन्ये मुशलं परे च प्रोत्तानहस्ताः परिनर्तयन्ति।। 33 ।। सरोषयुद्धाङ्गनमध्यधावन्मत्तद्विपानामधिकोत्सुकानाम्। पादाभिघाताभिहताः पतन्ति रथाश्च योधाश्च तुरङ्गमाश्च।। 34 ।। रम्भातरूनुद्धतवातपूरा यथा तथा वारणयूथनाथाः। सङ्ग्रामभूमौ विनिपातयन्ति रथांश्च योधांश्च तुरङ्गमांश्च।। 35 ।। परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव। अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरःप्रार्थितयोर्विवादः।। 36 ।। महास्वनः सैन्यविमर्दसम्भवः कर्णान्तमूलंकषतामुपेयिवान्। पयोनिधेः क्षुब्धतरस्य मन्थनो बभूव भूम्ना भुवनोदरम्भरिः।। 37 ।। महागजानां गुरुबृंहितैः शतैः सुहेषितैर्घोरतरैश्च वाजिनाम्। घनै रथानां चलचण्डचीत्कृतैस्तिरोहितोऽभूत्पटहस्य निःस्वनः।। 38 ।। घनैर्विलोक्य स्थगितार्कमण्डलैश्चमूरजोभिर्निचितं नभस्तलम्। अयायि हंसैरभिमानसं घनभ्रमेण सानन्दमनर्ति केकिभिः।। 39 ।। विलोक्य धूलीपटलैर्भृशं भृतं द्यावापृथिव्योरलमन्तरं महत्। किमूर्ध्वतोऽधः किमधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत।। 40 ।। नोर्ध्वं न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु चक्षुषो गतिः। सूच्यग्रभेद्यैः पृतनारजोभरैः सुनिर्भरं प्राणिगणस्य सर्वतः।। 41 ।। उद्दामदानद्विपबृंहितैः शतैर्नितान्तमुत्तुङ्गतुरङ्गहेषितैः। चलद्ध्वजस्यन्दननेमिनिःस्वनैरभून्निरुच्छ्वासमथाकुलं नभः।। 42 ।। महागजानां गुरुभिस्तु गर्जितैर्विलोलघण्टारणितै रणोज्ज्वलैः। वीरप्रभेदैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः।। 43 ।। दन्तीन्द्रदानाम्बुधिवारिवीचिभिः सद्योऽपि नद्यो बहु ताः पुपूरिरे। धरारजोभिस्तुरगक्षतैर्भृतं वाः पङ्कतामेत्य रजस्वलीकृतम्।। 44 ।। निम्नप्रदेशा स्थलतामुपागमन्निम्नत्वमुच्चैरपि सर्वतः स्थलम्। तुरङ्गमाणां व्रजतां खुरैः क्षिती रथैर्गजेन्द्रैः परितः समीकृता।। 45 ।। नभोदिगन्तप्रतिघोषभीषणैर्हमामहीभृत्तटदारणोल्बणैः। पयोधिनिर्धूननकेलिभिर्जगद्बभूव बेरीस्वनितैः समाकुलम्।। 45 ।। नभोदिगन्तप्रतिघोषभीषणैर्महामहीभृत्तटदारणोल्बणैः। पयोधिनिर्धूननकेलिभिर्जगद्बभूव भेरीस्वनितैः समाकुलम्।। 46 ।। इतस्ततो वातविधूतचञ्चलैरारोधिकाशागमनैर्ध्वजांशुकैः। लघुक्वणत्काञ्चनकिंकिणीकुलैरमज्जि धूलीजलधौ नभोगतैः।। 47 ।। घण्टारवै रौद्रतरैर्निरन्तरैर्विसृत्वरैर्गर्जरवैः सुभैरवैः। मदद्विपानां प्रथयांबभूविरे न वाहिनीनां पटहस्य निःस्वनाः।। 48 ।। करालवाचालमुखैश्चमूरवैः स्रस्ताम्बरा वीक्ष्य रजस्वला दिशः। तिरोबभूवे गगने दिनेश्वरो रजोऽन्धकारे परितः कुतोऽप्यसौ।। 49 ।। आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना व्योमरजोभिदूषिता। भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं गुरुमत्सरादिव।। 50 ।। गुरुसमीरसमीरितभूधरा इव गजा गगनं विजगाहिरे। गुरुतरा बहुवारिभराद्धना भुवमतीव नमन्त इवाभवन्।। 51 ।। सञ्जग्माते तावपायानपेक्षौ सेनाम्भोधी धीरनादौ रयेण। पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम्।। 52 ।। पत्तिः पत्तिं (1)वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्तम्। इत्थं सेना (2)वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे।। 53 ।। F.N. (1. अश्वम्.) (2. प्रियतमस्य. यथा कान्ता कान्तस्योरुमूरुणा करं करेण मुखं मुखेन भजति, तथा सेना प्रतिसैन्यस्य पत्तिं पत्तिनाश्वमश्वेनेत्यादिक्रमेण भेज इत्यर्थः.) रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च। व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तोऽभूदीशितेव प्रणादः।। 54 ।। रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम्। दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः।। 55 ।। उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति। आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि।। 56 ।। घण्टानादो निःस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि। आमेत्येवं प्रत्यवोचन्गजानामुत्साहार्थं वाचमाधोरणस्य।। 57 ।। रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ। हित्वा (3)हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम्।। 58 ।। F.N. (3. शस्त्राणि.) शुद्धाः सङ्गं न क्वचित्प्राप्तवन्तो दूरान्मुक्ताः शीघ्रतां दर्शयन्तः। अन्तःसेनं विद्विषामाविशन्तो (4)युक्तं चक्रुः सायका (5)वाजितायाः।। 59 ।। F.N. (4. अनुरूपं कर्म.) (5. पक्षवत्तायाः.) आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च। हेलालोला वर्त्म गत्वातिमर्त्यं द्यामा(6)रोहन्मानभाजः सुखेन।। 60 ।। F.N. (6. यथा कथञ्चित्कश्चित्स्कन्धमूर्ध्वारोहणक्रमेण किञ्चिद्दूरारोहमद्रितटादिकमारोहति तद्वदिति भावः.) रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मापितैः स्थावराणि। केचिद्गुर्वीमेत्य संयन्नि(7)षद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि।। 61 ।। F.N. (7. आपणम्.) वीर्योत्साहश्लाघि कृत्वा(8)वदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम्। अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्तिस्म नग्नाः(9)।। 62 ।। F.N. (8. महत्कर्म.) (9. बन्दिनः.) मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः। आत्मीयास्ते ये (10)पराञ्चः पुरस्तादभ्यावर्ती सम्मुखो यः परोऽसौ।। 63 ।। F.N. (10. पराङ्मुखाः.) सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणावबद्धा। नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी।। 64 ।। नीते भेदं धौतदाराभिघातादम्भोदाभे शात्रवेणापरस्य। (11)सासृग्राजिस्तीक्ष्ण(12)मार्गस्य मार्गो विद्युद्दीप्तः (13)कङ्कटे लक्ष्यते स्म।। 65 ।। F.N. (11. सरक्तरेखा.) (12. खड्गस्य.) (13. कवचे.) आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः। प्राप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः।। 66 ।। भित्त्वा घोणा(1)माय(2)सेनाधिवक्षः (3)स्थूरीपृष्ठो (4)गार्ध्रपक्षेण विद्धः। शिक्षाहेतोर्गाढरज्ज्वेव बुद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखोऽपि।। 67 ।। F.N. (1. नासाम्.) (2. लोहमयेन.) (3. नवारूढः.) (4. बाणविशेषेण.) विष्वद्री(5)चीर्विक्षिपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम्। बभ्रामैको बन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं (6)गोर्वराहः।। 68 ।। F.N. (5. सर्वव्यापिनी.) (6. पृथिव्याः.) यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य। सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः।। 69 ।। प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदोऽपि। क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षाञ्चक्रे नैव किञ्चिन्मदान्धः।। 70 ।। अन्योन्येषां (7)पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नबालाः। उन्मूर्धानः सन्निपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः।। 71 ।। F.N. (7. शुण्डाग्रैः.) द्राघीयांसः संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः। दन्ता दन्तैराहताः (8)सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः।। 72 ।। F.N. (8. गजानाम्.) मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदच्छायचञ्चच्छिखाग्रः। लग्नोऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः।। 73 ।। ओषा(9)मासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः। यौगान्तैर्वा(10) वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला।। 74 ।। F.N. (10. युगान्तभवैरिव.) सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम्। दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव।। 75 ।। उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः(11) कुञ्जरं शात्रवीयम्। शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य।। 76 ।। F.N. (11. महादन्तः.) व्याप्तं लोकैर्दुःखलभ्यापसारं सम्रम्भित्वादेत्य धीरोमहीयः। सेनामध्यं गाहते वारणः स्म ब्रह्मेव प्रागादिदेवोदरान्तः।। 77 ।। भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः। निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे।। 78 ।। आताम्राभारोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन। निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा।। 79 ।। कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम्। खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः।। 80 ।। दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव। भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष।। 81 ।। (12)आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽबाङ्मुखस्य। लब्धायामं(1) दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम्।। 82 ।। F.N. (12. आमूलात्.) (1. आयतम्.) हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः(2) क्षिप्तवानूर्ध्वमुच्चैः। आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम्।। 83 ।। F.N. (2. दुष्टहस्ती.) आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण। (3)सास्थिस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती।। 84 ।। F.N. (3. भज्यमानास्थिपटकारशब्दयुक्तम्.) उत्प्लुत्यारादर्ध(4)चन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते। सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः।। 85 ।। F.N. (4. बाणेन.) प्रत्यावृत्तं भग्नभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कञ्चित्। एकौधेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा मान्यैः साधुवादैर्द्वयेऽपि।। 86 ।। बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम्। सम्रब्धानां भ्राम्यताभाजिभूमौ (5)वारी (6)वारैः सस्मरे वारणानाम्।। 87 ।। F.N. (5. बन्धनस्थानम्.) (6. वृन्दैः.) कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य। उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ।। 88 ।। लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः। त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः।। 89 ।। वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम। त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था।। 90 ।। त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासुः। प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री।। 91 ।। स्वर्गे वासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या। कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या।। 92 ।। गत्वा नूनं वैबुधं सद्म रम्यं मूर्च्छाभाजामाजगामान्तरात्मा। भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते।। 93 ।। कश्चिच्छस्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय। व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः।। 94 ।। भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव। अन्योन्यावष्टम्भसामर्थ्ययोगादूर्ध्वावेव स्वर्गतावप्यभूताम्।। 95 ।। भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि। आहाराय प्रेतराजस्य रौप्यस्थालीनीव स्थापितानि स्म भान्ति।। 96 ।। रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम्। हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पत्तिरक्तासवस्य।। 97 ।। निम्नेष्वोघीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार। रागार्थं तत्किं नु कौसुम्भमम्भः (1)सम्व्यानानामन्तकान्तःपुरस्य।। 98 ।। F.N. (1. उत्तरीयाणाम्.) रामेण त्रिः-सप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्रैः। रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्संख्येऽसंख्याः प्रावहन्द्वी(2)पवत्यः।। 99 ।। F.N. (2. नद्यः.) (3)सन्दानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्रावलूनाः। कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयोऽसृङ्मयीणाम्।। 100 ।। F.N. (3. गुल्फदेशमधिकृत्य.) पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः। (4)सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषूच्चैस्तरद्भिः।। 101 ।। F.N. (4. सपरिकाराः.) (5)उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रमुः पत्त्रवाहाः। मूर्ताः प्राणा नूनमद्याप्यवेक्षामासुः कायं त्याजिता दारुणास्त्रैः।। 102 ।। F.N. (5. मृतानाम्.) आतन्वद्भिर्दिक्षु पत्त्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः। आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्त्रि(6)पूगैरपायि।। 103 ।। F.N. (6. पक्षिणः; (पक्षे) बाणाः.) ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम्। ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा (7)ववाशे।। 104 ।। F.N. (7. रौति स्म.) नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्ष्यस्य ज्वालिना वाशितेन। योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः।। 105 ।। ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम्। स्वादुंकारं कालखण्डोपदंशं क्रोष्टा (8)डिम्बं (9)व्यष्वणद्व्यस्वनच्च।। 106 ।। F.N. (8. कलेवरम्.) (9. भुक्तवान्.) क्रव्यात्पूगैः (10)पुष्कराण्या(11)नकानां (12)प्रत्याशाभिर्मेदसो दारितानि। (13)आभीलानि प्राणिनः (14)प्रत्यवश्यन्कालो नूनं व्याददावाननानि।। 107 ।। F.N. (10. मुखानि.) (11. तूर्याणाम्.) (12. तृष्णाभिः.) (13. भयङ्कराणि.) (14. अभ्यवहरन्.) कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां (15)प्रतीकैः। बह्वारम्भैरर्थसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला।। 108 ।। F.N. (15. अवयवैः.) त्वत्पत्त्रमुक्तविशिखैरशनिप्रकाशैरामूललूननवकेतककान्तदन्ताः। त्रासावसन्नमदधारकपोलभागाः सम्पादयन्ति करिणः करिणीभ्रमं नः।। 109 ।। मिलितमिहिरभासं मौलिमेतस्य दृष्ट्वा परवरतनुपादालक्तकं तर्कयन्त्या। त्वदरिधरणिजानिर्भानुबिम्बेन गच्छन्सुरनगरमृगाक्ष्या वीक्ष्यते साभ्यसूयम्।। 110 ।। भवत्तुरगनिष्ठुरक्षुरदृढव्रणैराचिता क्षणात्समरविच्युतप्रतिनृपालचेलाञ्चिता। इयं रणधरा भवद्द्विरददानधाराजलैः सिमु व्रणतलेऽर्पितं वसनपट्टमासिञ्चति।। 111 ।। कृपाणकिरणानलं रुधिरनीरपूरच्छटाजटाव्रततिलसंकुलं भटतिमिङ्गिलैराकुलम्। प्रमथ्य समरार्णवं वरमकर्षि लक्ष्मीस्त्वया विधाय मदमन्थरं मथनमन्दरं सिन्धुरम्।। 112 ।। झणज्झणितकङ्कणक्वणितकिङ्किणीकं धनुर्ध्वनद्गुरुगुणाटनीकृतकरालकोलाहलम्। वितत्य किरतोः शरानविरतस्फुरच्चूडयोर्विचित्रमभिवर्धते भुवनभीममायोधनम्।। 113 ।। प्रतीक्ष्यन्ते वीराः प्रतिमुखमुरोभिः सरभसं विपक्षाणां हेतीः प्रतिनियतधैर्यानुभवतः। विदीर्णत्वग्भारादलितपिशिताच्छिन्नधमनिप्रकाण्डास्थिस्नायुस्फुटतरविलक्ष्यान्त्रनिवहाः।। 114 ।। शितैर्बाणैरेके मृधभुवि परे तीक्ष्णनखरैः क्रियासातत्येनाप्यहमहमिकाक्रान्तमनसः। मिथोविध्यन्ति स्म प्रबलतमसम्मर्दविदलत्क्षितिक्षोदःपिष्टातकसुरभिवक्षस्तटभृतः।। 115 ।। भल्लैर्भिन्नाः प्रतिनृपतयः शङ्खनादानुदारञ्श्रुत्वा राजन्पुनरपि भुजादण्डकण्डूतिभाजः। आलिङ्गन्त्यास्त्रिदशसुदृशो भ्रूलतां वीक्ष्य भुग्नां चापभ्रान्त्या चपलमनसो हस्तमावर्तयन्ति।। 116 ।। मुञ्चद्भिर्मदवारि वारणगणैर्मेघायितं कार्मुकैरेतैः शक्रशरासनायितमधश्छत्त्रैः शिलीन्ध्रायितम्। खद्योतायितमस्त्रघट्टनसमुद्भूतस्फुलिङ्गैः स्फुरन्नाराचैश्चपलायितं रणभुवा सैन्यैर्नभस्यायितम्।। 117 ।। भुग्नभ्रूयुगलैः क्रुधा समधिकस्फारारुणाक्षैः क्षणात्स्वेदाम्भःपटलप्रकृष्टतिलकैर्दष्टाधरोष्ठैरपि। दृष्टश्मश्रुभिरुत्पतद्भिरभितः सङ्कीर्णमालक्ष्यते त्वद्धस्तास्त्रनिकृत्तवैरिभटसुश्रेणीशिरोभिर्वियत्।। 118 ।। क्ष्वेडाभिः ककुभः पृषत्कनिकरैर्व्योम द्विधाखण्डितैर्देहैर्विद्विषतां धरातलमपि प्रच्छादयन्तौ चिरम्। कुर्वातेऽश्रुजलाविलेक्षणपथान्येतावकाण्डोच्चरद्रोमाञ्चानि सवेपथून्यपि मुहुर्वर्ष्माणि नः पश्यताम्।। 119 ।। आगुञ्जद्गिरिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वरं ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्भयन्। वेल्लद्भैरवभूरिरुण्डनिकरैर्वीरो विधत्ते भुवस्तृप्यत्कालकरालवक्त्रविघसव्याकीर्यमाणा इव।। 120 ।। नो चापाकलनं न पत्त्रिधरणं न ज्यासमाकर्षणं नो बाहुस्फुरणं न बाणगमनं संलक्ष्यते ते रणे। किं तु प्रौढकरीन्द्रकुम्भविगलन्मुक्तागणप्रस्फुरत्प्रत्यर्थिक्षितिपालमौलिमणिभिर्विद्योतते भूरियम्।। 121 ।। वीराणां रुण्डतुण्डप्रविघटनपटुस्फारदोर्दण्डखण्डव्यापारक्षिप्यमाणप्रतिभटविकटाटोपवर्ष्मप्ररूढः। कूटः कोऽप्येष युद्धाजिरभुवि जरठश्चित्रकूटानुकारी लीयन्ते यत्र शत्रुप्रपतनविवशाः कोटिशः शूरकीटाः।। 122 ।। प्रासप्रोतप्रवीरोल्बणरुधिरपरामृष्टबुक्काजिघत्साधावद्गृध्राधिराजाप्रतिमतनुरुहच्छायया वारितोष्णाः। विश्राम्यन्ति क्षणार्धं प्रधनपरिसरेष्वेव मुक्ताभियोगा वीराः शस्त्रप्रहारव्रणभररुधिरोद्गारदिग्धाखिलाङ्गाः।। 123 ।। जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुरासीद्गतासुर्लक्षाप्तिर्मार्गणानामभवदरिबले तद्यशस्तेन लब्धम्। मुक्ता तेन क्षमेति त्वरितमरिगणैरुत्तमाङ्गैः प्रतिष्ठा पञ्चत्वं द्वेषिसैन्ये स्थितमवनिपतिर्नाप सङ्ख्यान्तरं सः।। 124 ।। युष्मद्दोर्दण्डमण्डल्यवनमितरणच्चण्डकोदण्डदण्डोन्मुक्तेषुच्छिन्नमूर्छत्प्रतिनृपतिभुजाखण्डमुण्डावकीर्णा। गायन्नृत्यत्प्रवल्गद्रजनिचरवधूदत्ततालैः करालैर्वेतालैरट्टहासप्रकटितदशनैर्युद्धभूर्भाति भीमा।। 125 ।। <अरिपलायनम्।> (1)सालकाननयुक्तापि (2)सालकाननवर्जिता। हारावरुद्धकण्ठापि विहा(3)रारिवधूस्तव।। 1 ।। F.N. (1. वृक्षयुक्तमरण्यम्.) (2. अलकेन युक्तमाननं यस्याः.) (3. पद्भ्यां गतिर्यस्याः.) विचरन्ति विलासिन्यो यत्र श्रोणिभरालसाः। वृककाकशिवास्तत्र धावन्त्यरिपुरे तव।। 2 ।। स्वकान्तदवकान्तारो यद्वैरिसुदृशामभूत्। जघनस्तनमुच्चैर्यो व्यलिखत्कण्टकैर्नखैः।। 3 ।। काठिन्यं कुचयोः स्रष्टुं वाञ्छन्त्यः पादपद्मयोः। निन्दन्ति विश्वधातारं त्वद्धाटीष्वरियोषितः।। 4 ।। वनेऽखिलकलासक्ताः परिहृत्य निजस्त्रियः। त्वद्वैरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम्।। 5 ।। वीर त्वद्रिपुरमणी परिधातुं पल्लवानि संस्पृश्य। न हरति वनभुवि निजकररुहरुचिख(4)चितानि पाण्डुपत्त्रधिया।। 6 ।। F.N. (4. व्याप्तानि.) त्वद्वैरिणो वीर पलायितस्य प्रकाशयन्नक्तमरण्यमार्गान्। कृशानुरासीदभिनन्दनीयस्तुङ्गेषु लग्नो रिपुमन्दिरेषु।। 7 ।। राजन्द्विषस्ते भयविद्रुतस्य भालस्थलं कण्टकिनो वनान्ताः। अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि।। 8 ।। इतस्त्रसद्विद्रुतवैरिभूभृत्प्रियाथ दृष्टा वनमानवीजनैः। शशंस पृष्टाद्भुतमात्मदेशे शीतद्विषः शीतलशीलतां किल।। 9 ।। समस्तावनीनाथमौले भवत्तः परास्ताद्विषः पद्मविस्तारिनेत्रा। नितान्तं विहस्ता स्वहस्तारविन्दैर्विधत्ते पुरस्तादुरस्ताडनानि।। 10 ।। अलसभुजलताभिर्नादृतो नागरीभिर्भवनदमनकानां नातिथिर्वा बभूव। त्वदरिनगरमध्ये सञ्चरन्श्चैत्रजन्मा जरदजगरपीतः क्षीयते गन्धवाहः।। 11 ।। त्वदरिनृपतिमाशावाससं धूलिधाराधवलमहह भिक्षुं वीक्ष्य भर्गभ्रमेण। मुरभिदुदधिवेलाकाननं गाहमानो दिशति कुसुमबाणं दूरतो निर्गमाय।। 12 ।। त्वदरिनृपतिकेलीसौधसम्रूढदूर्वाङ्कुरकवलविलोलं वीक्ष्य (5)रङ्कुं सुधाम्शोः। उपवनहरिणीनामुन्नतो भ्रूलतानां प्रसरति रतिजानिग्लानिजन्मा विवर्तः।। 13 ।। F.N. (5. मृगम्.) वर्षासु भीतमवशाङ्घ्रिभुजं भुजङ्गमेकं निगृह्य शिरसि स्थितमञ्जनाभम्। शून्ये तवारिनगरे शबरी सशङ्कमादित्सते कनकमुष्टिकृपाणलोभात्।। 14 ।। स्फुटतरमटवीनां प्रान्तरे पर्यटन्ती हरिहतगजकुम्भोन्मुक्तमुक्ताफलानि। परिकरयति हस्ताम्भोजशोणप्रभाभिः परिहरति च दूरान्मञ्जु गुञ्जाभ्रमेण।। 15 ।। ये कन्दरासु निवसन्ति सदा हिमाद्रेस्त्वत्पातशङ्कितधियो विवशा द्विषस्ते। अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः।। 16 ।। कुरुबक कुचाघातक्रीडासुखेन वियुज्यसे बकुलविटपिन्स्मर्तव्यं ते मुखासवसेचनम्। चरणघटनावन्ध्यो यास्यस्यशोक सशोकतामिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः।। 17 ।। अनारतपरिस्खलन्नयनवारिधाराशतप्रवृद्धपथनिम्नगासलिलरुद्धयानोद्यमा। त्वदीयरिपुकामिनी बहुविदेशयानैषिणी विनिन्दति वलद्दृशा गुरुरुषाश्रुषं प्रावृषम्।। 18 ।। इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे धरित्री दुर्लङ्घ्या बहुलहिमपङ्को गिरिरयम्। इदानीं निर्वृत्ते करितुरगनीराजनविधौ न जाने यातारस्तव च रिपवः केन च पथा।। 19 ।। क्षणं कान्तागारप्रसरविलसन्मानसरतिः क्षणं शैलोत्सङ्गे द्विजकुलरवाकृष्टहृदयः। क्षणं पत्त्रध्वानश्रुतिपुलकितो यद्भयभराद्धसन्प्राप्तोऽरण्ये रिपुरवनिपालस्थितिमिव।। 20 ।। अये मातस्तातः क्व गत इति यद्वैरिशिशुना दरीगेहे लीना निभृतमिह पृष्टा स्वजननी। करेणास्यं तस्य द्रुतमथ निरुद्ध्याश्रुभृतया विनिश्वस्य स्फारं शिव शिव दृशैवोत्तरयति।। 21 ।। अपर्णेयं भूभृद्वनमटति वल्काम्बरधरा जटालो दिग्वासाः शिखरिणि शिवोऽयं निवसति। इति भ्रान्त्यान्योन्यं क्षणमिलितयोः क्षोणितिलक द्विषद्दंपत्योस्ते शिव शिव शिवन्ति प्रणतयः।। 22 ।। पश्येत्कश्चिच्चलचपले रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि। इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते।। 23 ।। स्वल्पं ब्रूमः किमपि चरितं वीरवर्य त्वदीयं मिथ्यावादाः कवय इति नो दुःप्रवादो रुणद्धि। मुक्ता मुक्ता मलयशिखरे त्वद्विपक्षावरोधैरण्डभ्रान्त्या भुजगललनाः सादरं पालयन्ति।। 24 ।। क्षोणीपाल त्वदरिहरिणीलोचना शोचमाना गुञ्जाहारं कुचकलशयोर्निःश्वसन्ती करोति। क्षुभ्यत्क्षीराम्बुधिलहरिसंक्षोभिभिस्त्वद्यशोभिर्गौरं मुक्ताफलमयमिवाविन्दते नन्दतन्वा।। 25 ।। विमुञ्चति पदे पदे रुचिरचीरहारादिकं शुकं गृहसमुत्सुकं त्यजति चैव जीवाधिकम्। पलायनपरायणा तव विभो रिपोरङ्गना मुहुर्वलितकन्धरं मिहिरमण्डलं वीक्षते।। 26 ।। धराधर तव द्विषां वनजुषां विहीनत्विषां दधे गुणनिधे धनुर्विगुणमप्यनेकं गुणम्। फलाहरणयष्टिकाकरणकन्दरान्तःशिवानिवारणविहङ्गिकाकरणचुल्लिकाकर्षणैः।। 27 ।। राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते। इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जराच्चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते।। 28 ।। क्रामन्त्यः क्षतकोमलाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव(1) गलद्बाष्पाम्बुधौताननाः। भीता भर्तृकरावलम्बितकरास्त्वद्वैरिनार्योऽधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव।। 29 ।। F.N. (1. लाक्षारसः.) तन्वीमुज्झितभूषणां कलगिरं रोमोद्गमं बिभ्रतीं वेपन्तीं व्रणिताधरां विवसनां सीत्कारमातन्वतीम्। दोर्भ्यां चण्डतुषारपातसभयामालिङ्ग्य कण्ठे भृशं स्वां मूर्तिं दयितामिवातिरसिकां त्वद्विद्विषः शेरते।। 30 ।। भूसंपर्करजोनिपातमलिनाः स्वस्माद्गृहाप्रच्युताः सामान्यैरपि जन्तुभिः करतलैर्निःशङ्कमालिङ्गिताः। संलग्नाः क्वचिदेकतामुपगताः क्वापि प्रबुद्धाः क्वचित्सुप्ताः क्वापि च सारिवत्प्रतिगृहं भ्रान्तास्तवारिस्त्रियः।। 31 ।। कर्षद्भिः सिचयाञ्चलान्यतिरसात्कुर्वद्भिरालिङ्गनं गृह्णानैः कचमालिहद्भिरधरं विभ्रामयद्भिः करौ। प्रत्यक्षेऽपि भवद्विरोधिनृपतेरन्तःपुराणामहो धिक्कष्टं विटपैर्विटैरिव वने किं नाम नो चेष्टितम।। 32 ।। स्नाताः प्रावृषि वारिवाहपटलैः प्रोद्भूतदूर्वाङ्कुरव्याजेनात्तकुशाः प्रणालसलिलैर्दत्त्वा निवापाञ्जलीन्। प्रासादास्तव विद्विषां परिपतत्कुड्यस्थपिण्डच्छलात्कुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाः।। 33 ।। मौलिं मानविधिं विना नमयितुं हारं स्वयं गुम्फितुं निर्यातुं दयितस्य पाणिकमलच्छायां विना वर्त्मनि। निद्रातुं च विनाङ्कपालिशयनं द्रष्टुं च शून्या दिशः सख्या त्वत्प्रतिवीरनीरजमुखी साकूतमध्याप्यते।। 34 ।। घ्रातं तालफलाशया स्तनतटं बिम्बभ्रमेणाधरो दष्टः पाकविदीर्णदाडिमधिया लीढाः स्फुरन्तो रदाः। भ्राम्यन्ती भ्रमनिस्पृहानुविपिनं त्वद्वैरिसीमन्तिनी निद्राणां मुहुराहता मुहुरपि क्षिप्ता च शाखामृगैः।। 35 ।। त्वप्रत्य(2)र्थिवसुन्धरेशतरुणीः (3)संत्रासतः सत्वरं यान्तीर्वीर विलुण्ठितुं सरभसं याताः किराता वने। तिष्ठन्ति स्ति(4)मिताः प्ररूढपुलकास्ते विस्तृतोपक्रमास्तासामुत्तरलैः(5) स्तनैरतितरां लोलैरपाङ्गैरपि।। 36 ।। F.N. (2. शत्रवः.) (3. भयात्.) (4. स्तब्धाः.) (5. अतिचपलैः.) एतस्मिन्विजने वनेऽत(6)नुतरुच्छन्नावकाशे सुखं तिष्ठामीति तव द्विषामधिपतिर्यावद्विधत्ते मतिम्। तावत्तत्र निपातितं भुवि भवन्नामाङ्कसेलाहतं(1) दृष्ट्वा केसरिणः (2)करङ्क(3)मसमत्रासो मुहुर्मूर्छति।। 37 ।। F.N. (6. महद्भिः.) (1. शस्त्रविशेषः.) (2. अस्थिपञ्जरम्.) (3. अतुलत्रासः.) का त्वं पुत्रि नरेन्द्र लुब्धकवधूर्हस्ते किमेतत्पलं(4) क्षामं किं सहजं ब्रवीमि नृपते यद्यस्ति ते कौतुकम्। गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलम्।। 38 ।। F.N. (4. मांसम्.) स्वप्नेऽपि क्षितिपावतंस भवतो भीत्या व्रजन्ती वनं निर्मग्ना प्रतिपक्षवैरिरमणी कल्लोलिनीपाथसि। उत्क्षिप्ताननमुन्नतभ्रुचरणव्यासक्तमुक्ताफलं भूयः स्फारिवबाहुवल्लिशयनादुद्भ्रान्तमुत्तिष्ठति।। 39 ।। तादृग्दण्डविवर्तनर्तितममी चक्रादपक्रामिताः क्वापि क्वापि च कण्टकैरुपगता रेखोपरेखाभ्रमम्। यस्य प्रौढतरप्रतापदहनज्वालाभिरन्ते दिशामापाके निपतन्ति पार्थिवघटाः शीर्यन्ति वीर्यन्ति च।। 40 ।। आगच्छागच्छ सज्जं गुरु वरतुरगं सन्निधेहि द्रुतं मे खड्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्गप्रविष्टम्। सम्रम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योन्यमेवं प्रतीच्छन्वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत्।। 41 ।। यातीतः पान्थ पन्था व्रजति ननु कथं स्थावरं वर्त्म मुग्धे मार्गं पृच्छामि पृच्छ स्थितमिदमिह ते विस्मितं वीक्ष्य नेत्रे। अध्वानं ब्रूह्यपेतध्वनि भवति वचश्चित्रमुद्दामनेत्रा दृश्यन्ते दावमूढाः पथि पथिकविटैस्त्वद्द्विषां नाथ नार्यः।। 42 ।। आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्त्रे लुप्तायां मेखलायां कनकमणितुलाकोटियुग्मे गृहीते। शोणं बिम्बौष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति।। 43 ।। प्राप्तास्त्रासात्पिपासातिशयमुपगताः पातुमारण्यमम्भो युष्मद्विद्वेषियोषाः श्वसितसमुदयैस्तत्तदीयैरशोषि। एतत्सम्वीक्ष्य मूर्च्छानिपतिततनवो नैव जीवेयुरेताश्चिन्तोपेताः शबर्यो निजनयनजलैः पल्वलं (5)पूरयेयुः।। 44 ।। F.N. (5. यदि नेति शेषः.) वीर त्वद्वैरिदारा गहनगिरिगुहागह्वरान्तस्तमिस्रं त्वत्त्रासाद्गुह्यवासा दरकलितहृदो यद्यदेव प्रपन्नाः। तत्तज्ज्योत्स्नायमानं धरणिपरिवृढ प्रेक्ष्य युष्मद्यशोभिः सद्यो मोहान्धकारानुसरणशरणा वासरान्वाहयन्ति।। 45 ।। एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा। आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्बप्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च।। 46 ।। धूलीधाराभिरन्धास्तदनु बधिरतामागताः स्फारभेरीभूयोझाङ्काररावैर(1)मृतकरकुलापीड यत्सैन्ययाने। धावन्तो विन्ध्यभूभृद्वनघनकुहरे कण्टकाकृष्टकेशास्त्रायध्वं मुञ्चतेति प्रतिहतविकला वैरिणः सङ्गिरन्ते।। 47 ।। F.N. (1. हे चन्द्रकुलावतंस.) <प्रतापवर्णनम्।> चित्रं तपति राजेन्द्र प्रतापतपनस्तव। अनातपत्रमुत्सृज्य सातपत्रं द्विषद्गणम्।। 1 ।। राजन्सप्ताप्य(2)कूपारास्त्वत्प्रतापाग्निशोषिताः। पुनस्त्वद्वैरिवनिताबाष्पपूरेण पूरिताः।। 2 ।। F.N. (2. समुद्राः.) दीपयन्रोदसीरन्ध्रमेष ज्वलति सर्वतः। प्रतापस्तव राजेन्द्र वैरिवंशदवानलः।। 3 ।। त्वत्प्रतापानर्घहेमसम्पुटेऽतिमनोहरे। ब्रह्माण्डशालिग्रामोऽसौ धराधीश विराजते।। 4 ।। तवारिनारीनयनाम्बुपूरं निपीय राजन्भ्रमति प्रतापः। रिङ्गत्तरङ्गावलिनीरतुङ्गं यथा समुद्रं वडवाहुताशः।। 5 ।। त्वत्प्रतापतपनातपतप्तस्तीक्ष्णरश्मिरपि दिक्षु नितान्तम्। धावति प्रतिदिनं मुकुटेश त्वद्यशोद्य पतितस्तुहिनांशुः।। 6 ।। उदितेऽपि तवावनीन्द्र तेजस्तपने स्फारगभस्तिभारभाजि। तव वैरिनृपायशस्तमांसि स्फुरदुज्जृम्भितमाचरन्ति चित्रम्।। 7 ।। प्रत्यर्थिवामनयनानयनाम्बुपूरैः सद्यः स्खलद्बहलकज्जलजालनीलैः। युष्मत्प्रतापतपनस्तपनाद्यवीयानारभ्यते यदमुना यमुनासहस्रम्।। 8 ।। मार्तण्डमण्डलसमं भवतः प्रतापं ये वर्णयन्ति नहि ते कवयः प्रवीणाः। अम्भोनिधौ विलयमेति परं पतङ्गः पारं प्रयाति जलधेस्तु तव प्रतापः।। 9 ।। उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन (3)जरठोर्जि(4)तगर्जितेन। निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः।। 10 ।। F.N. (3. कठिनम्.) (4. ऊर्जस्वलम्.) वदन्तु देव तावकं प्रतापमेव पावकं महातुषारशीतलं वदामहे वयं यतः। सुमेरुकन्दरोदरस्थितो गृहीतकम्बलस्तवारिवर्गपङ्कजः प्रकम्पते मुहुर्मुहुः।। 11 ।। अये नृपतिमण्डलीमुकुटरत्न युष्मद्भुजामहोष्मततिसञ्जुषा बत भवत्प्रतापार्चिषा। द्विषामतिभृशं यशःप्रकटपारदो ध्मापनादुदस्फुटत तारकाकपटतो विहायस्तटे।। 12 ।। अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे तद्ब्रूमोऽद्भुतदर्शनेन रसना केषां न कण्डूयते। देव त्वत्करुणप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः।। 13 ।। देव त्वत्करुणप्रतापतपनत्रासादिव त्र्यम्बको नो गङ्गां विजहाति निःसरति न क्षीराम्बुधेर्माधवः। ताम्यंस्तामरसान्तरालवसतिर्देवः स्वयम्भूरभूत्पातालावधिपङ्कमग्नवपुषस्तिष्ठन्ति कूर्मादयः।। 14 ।। अब्दैर्वारिजिघृक्षयार्णवगतैः साकं व्रजन्ती मुहुः संसर्गाद्वडवानलस्य समभूदापन्नसत्त्वा तडित्। मन्ये देव तया क्रमेण जनितो युष्मत्प्रतापानलो येनारातिवधूविलोचनजलैः सिक्तोऽपि (1)सम्वर्धते।। 15 ।। F.N. (1. अत्रायं भावः---वैरिस्त्रियः स्वभर्तृमरणाद्यथायथाधिकं रुदन्ति तथातथाधिकं तन्नेत्राम्बुभिस्त्वत्प्रतापाग्निः सम्वर्धते. त्वत्प्रतापोऽधिको भवतीति यावत्. यतः स प्रतापाग्निर्वडवानलात्पितुस्तडितश्च मातुः समुत्पन्नस्तौ च पितरौ पानीययोगादेवोज्जृम्भेतेऽतस्तत्पुत्रोऽपि त्वत्प्रतापो भवद्वैरिरमणीनेत्राम्बुभिः सिच्यमानो वृद्धिमाप्नोतीत्येतदुचितमेवेति.) देव त्वद्भुजदण्डदर्पगरिमोद्गीर्णप्रतापानलज्वालापक्रिमकीर्तिपारदघटीविस्फारिता बिन्दवः। शेषाहिः कति तारकाः कति कति क्षीरोदधिः कत्यपि प्रालेयाचलशङ्खशुक्तिकरकाः कर्पूरकुन्देन्दवः।। 16 ।। (2)भङ्गाकीर्तिमषीमलीमसतया प्रत्यर्थिसेनाभटश्रेणीतिन्दु(3)ककाननेषु विलसत्यस्य प्रतापानलः। अस्मादुत्पतिताः(4) स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतभवा(5)क्षिभानुहुतभुग्जम्भारिद(6)म्भोलयः।। 17 ।। F.N. (2. पराजयः.) (3. कालस्कन्धवनेषु.) (4. तिन्दुककाष्ठेभ्यो दह्यमानेभ्यो महान्तः स्फुलिङ्गा उत्तिष्ठन्तीति वृद्धव्यवहारः.) (5. हरनिटिलनेत्रम्.) (6. कुलिशम्.) तादृग्धीर्घविरिञ्चिवा(7)सरविधौ जानामि यत्कर्तृतां शङ्के यत्प्रतिबिम्बमाम्बुधिपयः पूरोदरे वाडवः। व्योमव्यापिविपक्षराजकयशस्तारापराभावुकः कासामस्य न स प्रतापतपनः पारं गिरां गाहते।। 18 ।। F.N. (7. `चतुर्युगसहस्रं तु ब्रह्मणो दिनमुच्यते' इति.) शम्भुर्मानससन्निधौ सुरधुनीं मूर्ध्ना दधानः स्थितः श्रीकान्तश्चरणस्थितामपि वहन्नेतां निलीनोऽम्बुधौ। मग्नः पङ्करुहे कमण्डलुगतामेनां दधन्नाभिभूर्मन्ये वीर तव प्रतापदहनं ज्ञात्वोल्बणं भाविनम्।। 19 ।। युष्मत्प्रौढतरप्रतापतपनज्वालावलीव्याकुले ब्रह्माण्डे मधुसूदनोऽहिशयने शेते पयःसागरे। शम्भुर्जह्नुसुतां दधाति शिरसा भूमिस्तुषाराचलं तापव्याकुलितः पतत्यतितरां भानुः समुद्रे मुहुः।। 20 ।। नार्यः कुङ्कुमशङ्कया निटिलगं प्रोञ्छन्त्यपास्तद्विषां सान्ध्यं रागममुं विभाव्य गगने गच्छन्ति केलीगृहम्। मुग्धा दावधियोऽरयस्तव विभो यान्ति द्रुतं कानने लाक्षाराग इति प्रकुप्यति धवे कान्ता प्रतापोदये।। 21 ।। यो नास्ताचलमस्तकं प्रति गतो दीनत्वमालम्बते यो नायाति निशासु संशयपदं नोदेति गिर्याश्रयात्। यो राहोरपि कर्कशेषु दशनेष्वासीन्न वा गोचरः सोऽयं भूप तव प्रतापतपनो वर्वर्ति सर्वोपरि।। 22 ।। कान्तारे जलवृक्षवैरिणि मुहुस्त्वद्वैरिवामभ्रुवो बालैराकुललोचनैः प्रतिपदं रुद्धक्रमाश्चङ्कमे। पृथ्वीचण्डरुचे पटच्चरदशासंघट्टदीप्तप्रभं सिञ्चन्त्यञ्जलिसञ्चिताश्रुभिरलं युष्मत्प्रतापानलम्।। 23 ।। अध्यायोधनवेदि मार्गणकुशानास्तीर्य खङ्गस्रुचा हुत्वारेः पललं चरुं हविरसृक्तन्मस्तकस्वस्तिकैः। संवेष्ट्याहवनीयमानसदसिख्योऽसौ प्रतापानलोऽस्थापि द्रागुदकाञ्जलीकृतचतुःपाथोधिना श्रीमता।। 24 ।। देव त्वद्भुजदण्डचण्डिमचमत्कारिप्रतापानलज्वालाजालभयादिवाभिविशति क्षीराम्बुधिं माधवः। भर्गः स्वर्गधुनीं दधाति शिरसा त्यक्तत्रिलोकीकृतिर्वेधा किन्तु मुहुः कमण्डलुजलैरात्मानमासिञ्चति।। 25 ।। श्रीमद्वीराधिवीर पृथुतरमहसस्त्वत्प्रतापाग्निकीला(1)च्छ्रुत्वाब्धेः शोषवार्तां शरणमनुगतः कुत्रचित्कश्चिदेव। चन्द्रः कीर्त्यां सुधास्ये त्रिदशतरुवरः पाणिपद्मे च कोशे लक्ष्मीः (2)क्ष्वेडं च कोपे जलधरकुसुमं वैरिकान्तादृगन्ते।। 26 ।। F.N. (1. अर्चिः.) (2. गरलम्.) द्रागाक्रम्योदयाद्रिं चरमगिरिमतिस्पर्धया तिग्मरश्मेर्मेरुं पर्यट्य लङ्कानगरमुपगतः कौतुकात्त्वत्प्रतापः। वीक्ष्यामुं वीतिहोत्रं पुनरपि विपदं देव निश्चिन्वतीनां यः क्षोभो राक्षसीनां क्षणमजनि स हि त्वद्द्विषां सर्वदास्ताम्।। 27 ।। त्वत्खङ्गाघातजातव्यथरिपुवनितामुक्तबाष्पाम्बुधारासारादारादुदाराद्दिशि दिशि सरतामुद्भवाश्चेद्भवेयुः। कल्पान्तक्रूरकेलिप्रकरविजयिनो विस्फुरत्त्वत्प्रतापात्पारावारानपारानपि सपदि पराञ्शुष्यतः पूरयेत्कः।। 28 ।। दुर्वारारातिवाजीवनदवदहनः कौङ्कुमो दिग्वधूनां सर्वाङ्गीणोऽङ्गरागस्त्रिभुवनभवनध्वान्तविध्वंसदीपः। त्वद्दोरुद्दामदर्वीकरमुखहुतभुग्भूतधात्रीपुरन्ध्र्या वासो माञ्जिष्ठमुर्वीरमणकुलमणे जागरीति प्रतापः।। 29 ।। भूजाने किं न जाने भवदतुलभुजभ्राजमानप्रतापज्योतिर्ज्वालावलीभिर्जलनिधिवलयं निर्जलं किं न भूयात्। युष्मत्प्रत्यर्थिपृथ्वीपरिवृढवनितानीरनेत्रस्रवन्तीसूतस्रोतःसहस्रैरयमिह परितश्चेन्न पूर्येत सद्यः।। 30 ।। <कीर्तिवर्णनम्।> राजन्स्त्वत्कीर्तिचन्द्रेण तिथयः पूर्णिमाः कृताः। मद्गेहान्न बहिर्याति तिथिरेकादशी भयात्।। 1 ।। अस्थिवाद्दधिवच्चैव कुष्ठवत्पिष्टवत्तथा। राजन्स्तव यशो भाति शरच्चन्द्रमरीचिवत्।। 2 ।। सरस्वती स्थिता वक्त्रे लक्ष्मीर्वेश्मनि ते स्थिता। कीर्तिः किं कुपिता राजन्येन देशान्तरं गता।। 3 ।। यद्गुणैर्ग्रथितैः शुद्धैरमितैर्ब्रह्मगोलकः। विधत्ते कीर्तिकन्यायाः क्रीडाकन्दुककौशलम्।। 4 ।। सिक्तं स्फटिककुम्भान्तः स्थितं श्वेतीकृतैर्जलैः। मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः।। 5 ।। अहो विशालं भूपाल भुवनत्रितयोदरम्। भाति (1)मातुमशक्योऽपि यशोराशिर्यदत्र ते।। 6 ।। F.N. (1. अपरिमितः.) त्वत्कीर्तिराजहंस्या वैरिवधूवदनभाजनस्थमपि। पीतं हासक्षीरं व्यक्तीकृतमश्रुनीरं च।। 7 ।। कुचकलशेष्वबलानामलकायामथ पयोनिधेः पुलिने। क्षितिपाल कीर्तयस्ते हारन्ति हरन्ति हीरन्ति।। 8 ।। रजनीषु विमलभानोः करजालेन प्रकाशितं वीर। धवलयति भुवनमण्डलमखिलं तव कीर्तिसन्ततिः सततम्।। 9 ।। दूरेऽपि श्रुत्वा भवदीयकीर्तिं कर्णौ हि तृप्तौ न च चक्षुषी मे। तयोर्विवादं परिहर्तुकामः समागतोऽहं तव दर्शनाय।। 10 ।। आकर्ण्य भूपाल यशस्त्वदीयं विधू(2)नयन्तीह न के शिरांसि। विश्वं(3)भराभङ्गभयेन धात्रा नाकारि कर्णौ (4)भुजगेश्वरस्य।। 11 ।। F.N. (2. कम्पयन्ति.) (3. पृथ्वी.) (4. शेषस्य.) यस्याञ्जनश्यामलखड्गपट्टजातानि जाने धवलत्वमापुः। अरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिर्लुठनाद्यशांसि।। 12 ।। यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशां मुखानि। तत्कीर्तिभिः क्षालयति स्म शश्वदखण्डतारापतिपाण्डुराभिः।। 13 ।। इयं यशांसि द्विषतः सुधारुचः किमङ्कमेतद्द्विषतः किमाननम्। यशोभिरस्याखिललोकधाविभिर्विभीषिता धावति तामसी मसी।। 14 ।। अदः समित्सम्मुखवीरयौवत(5)त्रुटद्भुजाक(6)म्बुमृणालहारिणी। द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यशोमरालावलिरस्य खेलति।। 15 ।। F.N. (5. युवतिसमूहः.) (6. शङ्खवलयानि.) अनिःसरन्तीमपि देहगर्भात्कीर्तिः परेषामसतीं वदन्ति। स्वैरं चरन्तीमपि च त्रिलोक्यां त्वत्कीर्तिमाहुः कवयः सतीं नु।। 16 ।। करवालकरालवारिधारा यमुना दिव्यतरङ्गिणी च कीर्तिः। तव कामद तीर्थराज दूरादनुबध्नाति सरस्वती कवीनाम्।। 17 ।। त्रिजगदङ्गनलङ्घनजाङ्घिकैस्तव यशोभिरतीव पवित्रिताः। प्रथमपार्थिवपुङ्गवकीर्तयो विबुधसिन्धुजलैरिव सिन्धवः।। 18 ।। त्वत्कीर्तिमौक्तिकफलानि गुणैस्त्वदीयैः सन्दर्भितुं विबुधवामदृशः प्रवृत्ताः। नान्तो गुणेषु च कीर्तिषु रन्ध्रलेशो हारो न जात इति ताश्च मिथो हसन्ति।। 19 ।। पृथ्वीपते शुभमते भवतो भवस्य ब्रूमो वयं सुयशसा कियदन्तरं वा। गौरीं चकार गिरिशो निजमर्धमङ्गं गौरीकृतं च भवता भुवनं समस्तम्।। 20 ।। कीर्तिस्तव क्षितिप याति (1)भुजङ्गगेहं (2)मातङ्गसङ्गमकरी च (3)दिगन्तकेषु। त्यक्त्वाम्ब(4)रं भजति (5)नन्दनमप्य(6)गम्यं किं किं करोति न निरर्ग(7)लतां गता स्त्री।। 21 ।। F.N. (1. नागलोकम्; (पक्षे) गणिकापतिगेहम्.) (2. ऐरावतादीनामष्टदिग्गजानां समागमकरी; (पक्षे) चण्डालसङ्गमकारिणी.) (3. दिक्पर्यन्तेषु; (पक्षे) विजनप्रदेशेषु.) (4. व्योम; (पक्षे) वस्त्रम्.) (5. सुरालयवनम्; (पक्षे) पुत्रम्.) (6. गन्तुमशक्यम्; (पक्षे) गमनानर्हम्.) (7. निष्प्रतिबन्धत्वम्.) निर्मुक्तशेषधवलैरचलेन्द्रमन्थसङ्क्षुब्धदुग्धमयसागरगर्भगौरैः। राजन्निदं बहुलपक्षदलन्मृगाङ्कच्छेदोज्ज्वलैस्तव यशोभिरशोभि विश्वम्।। 22 ।। प्रतिनगरमटन्ती प्रत्यगारं व्रजन्ती प्रतिनरपतिवक्षःकण्ठपीठे लुठन्ती। गिरिगरिमनितम्बाच्छादने सावधाना तदपि च तव कीर्तिर्निर्मलैवेति चित्रम्।। 23 ।। त्यजसि यदपि लक्ष्मीं कीर्तिमासाद्य दानैर्व्रजति तदपि कीर्तिः सिन्धुपारं न लक्ष्मीः। कथय क इह हेतुर्नारवेश त्वदीये वसति हृदयपद्मे नन्दसूनुर्मुरारिः।। 24 ।। अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी। इयं नियतमर्थिषु प्रतिदिनं वितीर्णा रमा जहाति न तवान्तिकं द्वितयमेतदत्यद्भुतम्।। 25 ।। समुन्नतघनस्तनस्तबकचुम्बितुम्बीफलक्वणन्मधुरवीणया विबुधलोकवामभ्रुवा। त्वदीयमुपगीयते हरकिरीटकोटिस्फुरत्तुषारकरकन्दलीकिरमपूरगौरं यशः।। 26 ।। वनेषु वनदेवता दिवि दिवौकसां वल्लभा भुजङ्गकुलकन्यका भुजगलोकलीलावने। यशः समरसञ्चितं नरमृगेन्द्र गायन्ति ते प्रभाविजितकौमुदीकुमुदपाण्डुताडम्बरम्।। 27 ।। (8)अपायि (9)मुनिना पुरा पुनरमायि(10) मर्यादया (11)अतारि (12)कपिना पुरा पुनरदाहि लङ्कारिणा। (13)अमन्थि मुरवैरिणा पुनरबन्धि(14) लङ्कारिणा क्व नाम वसुधापते तव यशोम्बुधिः क्वाम्बुधिः।। 28 ।। F.N. (8. पीतः.) (9. अगस्तिना.) (10. मितः.) (11. तीर्णः.) (12. हनुमता.) (13. मथितः.) (14. बद्धः.) महाराज श्रीमञ्जगति यशसा ते धवलिते पयः(15)पारावारं (16)परमपुरुषोऽयं मृगयते। (17)कपर्दी कैलासं (18)सुरपतिरपि स्वं (19)करिवरं (20)कलानाथं राहुः (21)कमलभवनो हंसमधुना(22)।। 29 ।। F.N. (15. क्षीरसमुद्रम्.) (16. विष्णुः.) (17. शिवः.) (18. इन्द्रः.) (19. ऐरावतम्.) (20. चन्द्रम्.) (21. विधिः.) (22. यतः सर्वेषां समुद्राणां पर्वतानां गजानां सर्वभक्ष्याणां पक्षिणां च त्वच्छ्वेतकीर्त्या श्वेतत्वात्क्षीराब्ध्यादीनामनवगमस्तेषामतस्ते तान्सर्वत्रावलोकयन्तीति भावः.) (23)कुविन्दस्त्वं तावत्प(24)टयसि (1)गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च (2)नग्नास्तव विभो। शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभग तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह।। 30 ।। F.N. (23. तन्तुवायः; (पक्षे) कुं पृथिवीं विन्दति लभते सः.) (24. पटं वस्त्रं करोषि; (पक्षे) पटुं करोषि.) (1. तन्तुः; (पक्षे) सद्गुणः.) (2. नग्नाः; (पक्षे) स्तुतिपाठकाः.) पतत्येतत्तेजोहुतभुजि कदाचिद्यदि तदा पतङ्गः स्यादङ्कीकृततमपतङ्गापदुदयः। यशोऽमुष्येवोपार्जयितुमसमर्थेन विधिना कथञ्चित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः।। 31 ।। इन्दोर्लक्ष्म(3) त्रिपुरजयिनः कण्ठमूलं मुरारिर्दिङ्ना(4)गानां मदजलमषीभाञ्जि(5) गण्डस्थलानि। अद्याप्युर्वीलयतिलक (6)श्यामलिम्नानुलिप्तान्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः।। 32 ।। F.N. (3. कलङ्कः.) (4. दिग्गजानाम्.) (5. युक्तानि.) (6. नीलिम्ना.) किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समर्थस्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः। गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा देव कीर्तिः।। 33 ।। कैलासस्य प्रथमशिखरे वेणुसम्मूर्च्छनाभिः श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम्। स्रस्तापाङ्गाः सरसबिसिनीकाण्डसञ्जातशङ्का दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति।। 34 ।। (7)अध्याहार स्मरहरशिरश्चन्द्रशेषस्य शेषस्याहेर्भूयः फणसमुचितः काययष्टीनिकायः(8)। दुग्धाम्भोधेर्मुनिचुलुकनत्रासनाशाभ्युपायः (9)कायव्यूहः क्व जगति न जागर्त्यदः कीर्तिपूरः।। 35 ।। F.N. (7. शेषपूरकः.) (8. समूहः. यावत्फणं कायैर्भवितव्यमिति भावः.) (9. कायसङ्घातः.) कथमवनिप दर्पो यन्निशातासिधारादलनगलितमूर्धां विद्विषां स्वीकृता श्रीः। ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः।। 36 ।। समिति पतिनिपाताकर्णनद्रा(10)गदीर्णप्रतिनृपतिमृगाक्षीलक्षवक्षः-शिलाशु। लिखितलिपिरिवोरस्ताडनव्यस्तहस्तप्रखरनखरटङ्कैरस्य कीर्तिप्रशस्तिः।। 37 ।। F.N. (10. अभिन्ना. अक्षरविन्यासयोग्या इति यावत्.) सुसितवसनालङ्कारायां कदाचन कौमुदीमहसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः। तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः।। 38 ।। देव त्वद्यशसि प्रसर्पति जगल्लक्ष्मीसुधोच्चैःश्रवश्चन्द्रैरावणकौस्तुभाः स्थितिमिवामन्यन्त दुग्धाम्बुधौ। किं त्वेकः पुनरस्ति दूषणकणो यन्नोपयाति भ्रमात्कृष्णं श्रीः शितिकण्ठमद्रितनया नीला(11)म्बरं रेवती।। 39 ।। F.N. (11. बलभद्रम्.) इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेक्षते हारं द्वेष्टि सिताब्जमुज्झति बिसस्तोमं विगृह्णाति च। श्रीभूपाल महीधरेष विपिनेष्वम्भोधितीरेषु च त्वत्कीर्तिस्त्वदरिप्रिया च विलसत्युच्चैः स्फुरत्पाण्डिमा।। 40 ।। इन्दुं निन्दति चन्दनं न सहते विद्वेष्टि पङ्केरुहं हारं भारसवैति नैव कुरुते कर्पूरपूरे मनः। स्वर्गङ्गामवगाहते हिमगिरिं गाढं समालिङ्गते त्वत्कीर्तिर्विरहातुरेव न मनागेकत्र विश्राम्यति।। 41 ।। यस्य क्षोणिपतेर्विहायसि यशोराशौ चमत्कुर्वति द्राक्कर्पूररजोभ्रमेण वणिजो वीथीमुपस्कुर्वते। चञ्चुं चञ्चलयन्ति चन्द्रकिरणभ्रान्त्या चकोराः पयोबुद्ध्या व्योम्नि नियोजयन्ति कलशीमानीय वामभ्रुवः।। 42 ।। कर्पूरादपि केतकादपि दलत्कुन्दादपि स्वर्णदीकल्लोलादपि कैरवादपि चलत्कान्तादृगन्तादपि। दूरोन्मुक्तकलङ्कशङ्करशिरःशीताम्शुखण्डादपि श्वेताभिस्तव कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी।। 43 ।। देव त्वद्यशसा सदा सुमहसा गीर्वाणवृन्देऽखिले शम्भोर्भावमवापिते तु सहसा यत्कौतुकं तच्छृणु। साकूताः सकुतूहलाः सचकिताः सोत्कण्ठिताः साद्भुताः साशङ्काश्च मुहुर्मुहुर्मधुरिपौ लक्ष्म्या दृशः पातितः।। 44 ।। किं शीताम्शुमरीचयः किमु सुरस्रोतस्विनीवीचयः किंवा केतकसूचयः किमथवा चन्द्रोपलानां चयः। इत्थं जातकुतूहलाभिरभितः सानन्दमालोकिताः कान्ताभिस्त्रिदिवौकसां दिशि दिशि क्रीडन्ति यत्कीर्तयः।। 45 ।। श्रीमद्राजशिखामणे तुलयितुं धाता त्वदीयं यशः कैलासं च निरीक्ष्य तत्र लघुतां निक्षिप्तवान्पूर्तये। उक्षाणं तदुपर्यमासहचरं तन्मूर्घ्नि गङ्गाजलं तस्याग्रे फणिपुङ्गवं तदुपरि स्फारं सुधादीधितिम्।। 46 ।। भारत्या वदनं श्रिया च सदनं श्रीकण्ठभक्त्या मनो धर्मेण श्रवणौ परैश्च चरणौ शौर्येण बाहुद्वयम्। दानेनापि करौ समीक्ष्य सकलं यस्याज्ञया भूतलं स्थातुं चानवकाशतां कथयितुं कीर्तिस्तु दूरं गता।। 47 ।। अस्योर्वीरमणस्य पार्वणविधुद्वैराज्यसज्जं(1) यशः सर्वाङ्गोज्ज्वलशर्व(2)पर्वतसितश्रीग(3)र्वनिर्वासि यत्। तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः (4)पर्यायः किमु दुग्धसिन्धुपयसां (5)सर्वानुवादः किमु।। 48 ।। F.N. (1. सन्नद्धम्.)? (2. कैलासस्य.) (3. कैलासादपि शुभ्रम्.) (4. रूपान्तरम्.) (5. सर्वस्यापि पुनरुक्तिः.) कर्पूरन्ति सुधाद्रवन्ति कमलाहासन्ति हंसन्ति च प्रालेयन्ति हिमालयन्ति करकासारन्ति हारन्ति च। त्रैलोक्याङ्गनरङ्गलङ्घ्रिमगतिप्रागल्भ्यसम्भाविताः शीतांशोः किरमच्छटा इव जयन्त्येतर्हि तत्कीर्तयः।। 49 ।। किं चित्रं भुवनानि पावयति यद्यच्चाहितानां यशो हंसान्मज्जयति प्रतापदहनं निर्वापयत्याशु यत्। आश्चर्यं नृपनायकस्य भवतो यत्कीर्तिमन्दाकिनी तानारोहति भूधराञ्जलनिधीनुल्लङ्घ्य गच्छत्यपि।। 50 ।। अर्धाङ्गाहितपौर्वकीर्तिवनितादीव्यत्सितांशुप्रभं कैलासीकृतदिक्करीन्द्रशिरसि न्यस्तस्वपादाम्बुजम्। विश्वव्याप्यविनाशि शङ्करपदं यायात्त्वदीयं यशो न स्यादस्य यदि क्षितीश भवतो दानादिकेभ्यो जनिः।। 51 ।। कृत्वा मेरुमुलूखलं प्रहसता वृन्देन दिग्योषितां स्वर्गङ्गामुशलेन शालय इव त्वत्कीर्तयः कण्डिताः। तासां राशिरसौ तुषारशिखरी तारागणास्तत्कणाः किं चान्यच्छशिखण्डशूर्पविसरज्ज्योत्स्नाश्च तत्पांसवः।। 52 ।। कैलासीयति कैरवीयति लसत्कर्पूरपुञ्जीयति क्षीरोदीयति मौक्तिकीयति नभोगङ्गातरङ्गीयति। हंसौघीयति मानसीयति शरन्मेघीयति क्षोणिभृन्नाथीयत्यमृतीयति क्षितितले देव त्वदीयं यशः।। 53 ।। गङ्गीयत्यसितापगा फणिगणं शेषीयति श्रीपतिः श्रीकण्ठीयति कैरवीयति कुलं नीलोत्पलानां (1)वने। कर्पूरीयति कज्जलं पिककुलं लीलामरालीयति (2)स्वःकुम्भीयति (3)कुम्भिनामपि घटा त्वत्कीर्तिसङ्घट्टतः।। 54 ।। F.N. (1. जले.) (2. ऐरावणमिवाचरति.) (3. हस्तिनाम्.) पूर्णेन्दुः करकन्दुको हिमगिरिः क्रीडाविहारस्थली क्षीराब्धिर्गृहदीर्घिका प्रियसखी वाचां पतिर्देवता(4)। शय्या दिग्गजराजदन्तवलभी त्व(5)त्कीर्तिकन्याकृते (6)पाञ्चालीमिथुनं व्यधायि विधिना गौरीगिरीशावपि।। 55 ।। F.N. (4.सरस्वती.) (5. त्वत्कीर्तिरेव कन्या तदर्थम्.) (6. पुत्रिकायुगलम्.) (7)शत्रुक्षत्रकलत्रनेत्रसलिलैर्ज(8)म्बालजालस्पृशि भ्रान्त्या भूपतिभालभूषण भवत्कीर्तिर्भुवो मण्डले। यद्यान्ती विबुधालयं प्रति सुधाकुण्डे सुधाम्शोर्व्यधा(9)दङ्घ्रिक्षालनमित्ययं किल मलस्तस्मिन्गतः स्मेरताम्।। 56 ।। F.N. (7. वैरिराजः.) (8. कर्दमः.) (9. अत्रायं भावः---यच्चन्द्रान्तः कालुष्यमवलोक्यते तत्पङ्किलभूभ्रमणेन कर्दमाङ्कितचरणया त्वत्कीर्त्या चन्द्रामृतकुण्डे स्वमलिनपादक्षालनतो जनितमिति. अन्योऽपि हि यो देवतालयं याति स जलपूर्णकुण्डे चरणौ प्रक्षाल्य याति तथेयमपीति.) एतत्कीर्तिवि(10)वर्तधौतनिखिलत्रैलोक्यनि(11)र्वासितैर्विश्रान्तिः कलिता कथासु (12)जरतां श्यामैः(13) समग्रैरपि। जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तिः पुनः सा यन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम्।। 57 ।। F.N. (10. विलासैः.) (11. निष्कासितैः.) (12. वृद्धानाम्.) (13. श्यामवस्तुभिः.) त्वत्तेजःप्रतिभाभयादपसृताः प्रत्यर्थिभूभृत्स्त्रियः कान्तारे घनकण्टकिद्रुमवनव्यस्तप्रयुक्ताम्बराः। आर्याणां पुरतस्त्रपापरवशा गच्छेयुरेताः कथं क्षौमाकारतया न चेत्परिणमेत्तत्तावकीनं यशः।। 58 ।। चन्द्रश्चन्दनमिन्दुरिन्दुरमणं पीयूषमीशादयो विश्वस्योपकृतावनेन महता ते तेऽवतारा धृताः। एतद्यत्र न विद्यते त्रिभुवने न स्थानमेवं विधं जाने जङ्गमपारिजातसगुणं ब्रह्मेव पूर्वं यशः।। 59 ।। चन्द्राद्रूप्यकमण्डलोः समुदयद्गौरांशुगङ्गाजलैर्ज्योत्स्नाचन्दनचर्चनैर्विकसितैस्ताराप्रसूनैरपि। एतद्विष्णुपदं किमञ्चति भवत्कीर्तिर्महायोगिनी पूजामूर्तिविधायि लक्ष्म तुलसीदाम्ना कदान्विष्यति।। 60 ।। गङ्गासागरसङ्गमे कृतशतस्नाना बदर्याश्रमे स्थित्वासौ परिधाय तद्गुणमयं श्वेतं दुकूलं पुनः। ब्राह्मं वैष्णवमैन्द्रमैश्वरमपि स्थानं स्पृशन्ती मुहुः कीर्तिस्ते पतिदेवता युगशतं दीर्घायुराकाङ्क्षति।। 61 ।। अर्घायाम्बुधिरिन्दुमण्डलमपि श्रीचन्दनं तण्डुलास्तारा बिल्वदलं नभः सुरधुनी धूपः प्रदीपो रविः। खेटाः पञ्चफलानि किञ्च ककुभस्ताम्बूलमारार्तिकं मेरुः श्रीजगतीपते तव (1)यशो यागेश्वरस्यार्चने।। 62 ।। F.N. (1. यशोरूपस्य यागेश्वरस्य शिवस्य.) देव क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलनां कलङ्कमलिनो धत्ते कथं चन्द्रमाः। स्यादेवं त्वदरातिसौधवलभीप्रोद्भूतदूर्वाङ्कुरग्रासव्यग्रमतिः पतेद्यदि पुनस्तस्याङ्कशायी मृगः।। 63 ।। भोगीन्द्रः प्रमदोत्तरङ्गमुरगीसङ्गीतगोष्ठीषु ते कीर्तिं देव शृणोति विंशतिशति यच्चक्षुषां वर्तते। रक्ताभिः सुरसुन्दरीभिरभितो गीतं च कर्णद्वयीदुःस्थः श्रोष्यति नाम किं स हि सहस्राक्षो न चक्षुःश्रवाः।। 64 ।। गीयन्ते यदि पन्नगीभिरनिशं त्वत्कीर्तयस्तद्वयं तुष्टा एव परन्तु चेतसि चमत्कारोऽयमारोहति। तासां तादृशभावभङ्गचलनासंस्थानसन्दर्शिनि व्यालेन्द्रेऽप्यवधूतमूर्धनि महीचक्रं पुनर्भ्राम्यति।। 65 ।। यद्गन्धद्विपदानवारिभिरभूत्सङ्ग्रामभूः पङ्किला तस्यां वैरिकरीन्द्र मौक्तिकमयं बीजं च येनाहितम्। तस्मात्प्रादुरभूद्यशस्तरुरयं तस्योद्गताः कोरकास्तारास्तेषु च पूर्णचन्द्रकपटादेकैक उज्जृम्भते।। 66 ।। यत्कीर्तिर्वलयं भुवः सुविमलं सम्पाद्य सञ्चारतः क्रान्त्वा मेरुगिरिं विधाय सरितां नाथस्य सख्यं दृढम्। आराध्यामृतभानुशेखरमलं सम्पाद्य तद्रूपतां गच्छन्ती त्रिदशालयं द्रुतगतिः शीताम्शुना स्पर्धते।। 67 ।। शैलूषी तव कीर्तिरद्भुतकरी दृष्ट्वा समस्ता दिशो मेरुं वंशवरं परीत्य परितस्तूर्णं समारुह्य तम्। भ्राम्यन्ती परितः प्रनर्तिततनुर्मुक्तावलीमौक्तिकैस्ताराभिस्तरलीकरोति गगनं भूमण्डलाखण्डल।। 68 ।। त्वत्कीर्तिः शशिनः समीपमगमत्कान्तिप्रतिस्पर्धया दृष्ट्वा तं च कलङ्किनं पुनरसौ स्नातुं जगामाम्बुधिम्। श्रुत्वा तं च घटोद्भवेन मुनिना पीतोज्झितं तत्पयः पुण्यं ब्रह्मकमण्डलुं कलयितुं ब्रह्माण्डमन्यं ययौ।। 69 ।। कैलासीयति केतकीयति हसत्कुन्दीयति प्रोच्छलत्क्षीरोदीयति चन्दनीयति लसत्कर्पूरपूरीयति। पीयूषीयति शर्करीयति शरच्चन्द्रीयति क्ष्मापते स्वर्गङ्गीयति शङ्करीयति भवत्कीर्तिः करीन्द्रीयति।। 70 ।। विश्वासो भवता यशस्यपि निजे कार्यो न शौर्याधिके मा कोशादिवशान्नपुंसकमिति ज्ञात्वावहेलां कृथाः। यज्जङ्घालधुरन्धरेण धरणी नाथ द्विधा कुर्वता ब्रह्माण्डं विदधेऽमुना भवदरिक्षोणीभुजां निर्गमः।। 71 ।। रिङ्गत्तुङ्गतरङ्गसुन्दरसुधासिन्धुं तरत्युज्ज्वला रागाच्छर्वपुरः- सरानभिसभं देवान्मुदालिङ्गति। क्रूराहीश्वरमाश्लिषत्यधिगृहं याति ध्रुवं भूपते साध्वीशब्दरता तथापि कुतुकं कीर्तिः प्रभक्ता क्षितौ।। 72 ।। कस्तूरी सितिमानमागतवती शौक्ल्यं गताः कुन्तला नीलं चोलमभूत्सितं धवलिमा जातां मणीनां गणे। ध्वान्तं शान्तमभूत्समं नरपते त्वत्कीर्तिचन्द्रोदये त्रैलोक्येऽप्यभिसारसाहसरसः शान्तः कुरङ्गीदृशाम्।। 73 ।। स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदपूरोदरच्छायाहारिणि वारिणि द्युसरितो दिक्पूरविस्तारिणि। आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा कीर्तिः सन्निहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी।। 74 ।। क्षीरोदीयन्ति सद्यः सकलजलधयो वासुकीयन्ति नागाः कैलासीयन्ति शैला दिवि च दिविषदः शङ्करीयन्ति सर्वे। यौष्माकीणे समन्तात्प्रचलति धवले चारुकीर्तिप्रताने मद्योषाकाचभूषाः किमिति न सहसा मौक्तिकीयन्ति देव।। 75 ।। उद्यद्बालाङ्कुरश्रीर्दिशि दिशि दशनैरेभिराशागजानां रोहन्मूलासुगौरैरुरगपतिफणैरत्र पातालकुक्षौ। अस्मिन्नाकाशदेशे विकसितकुसुमा राशिभिस्तारकाणां नाथ त्वत्कीर्तिवल्ली फलति फलमिदं बिम्बमिन्दोः सुधाब्धिम्।। 76 ।। वापी पातालमूलं जलमुरगनदी कच्छपः स्वच्छकन्दः शेषो नालं दलानां विततिरपि फणाः कर्णिका शैवशैलः। तारास्ताराः परागा मधु च मधुमती केसरा दन्तिदन्तास्तस्मिंस्त्वत्कीर्तिपद्मे भ्रमति मधुकरः शर्वरी सार्वभौमः।। 77 ।। नेपालीनामराले विरचयति कचे केतकीपत्त्रकृत्यं कण्ठे मुक्ताकलापान्द्विगुणयति सितान्पाण्ड्यसीमन्तिनीनाम्। कर्णे कर्णाटिकानां प्रकटयतितमां दन्तताटङ्कलक्ष्मीं कार्पूरी पत्त्रवल्ली भवति तव यशो गण्डयोः केरलीनाम्।। 78 ।। लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासि यष्ट्यारिकण्टे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती। तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिति गतेवाम्बुधिं यस्य कीर्तिः।। 79 ।। शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्रीर्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः। आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम्।। 80 ।। अन्तः सन्तोषबाष्पैः (1)स्थगयति न (2)दृशस्ताभिराकर्णयिष्यन्नङ्गे(3)नानस्तिलोमा रचयति च पुलकश्रेणिमानन्दकन्दाम्। न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति।। 81 ।। F.N. (1. आच्छादयति.) (2. दृग्भिः.) (3. अविद्यमानलोमा.) यावत्पौ(4)लस्त्यवास्तूभवदु(5)भयहरिल्लोमरेखोत्तरीये सेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः। यावत्प्रा(6)क्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रावद्री(7) सन्ध्यापताकारुचिरचितशिखाशोणशोभावुभौ च।। 82 ।। F.N. (4. विभीषणवैश्रवणयोः.) (5. दक्षिणोत्तरदेशावित्यर्थः.) (6. प्रभू. इन्द्रवरुणावित्यर्थः.) (7. उदयास्तशैलावित्यर्थः.) आस्ते (8)दामोदरीयामियमुदरदरीं याधिशय्य त्रिलोकी सम्मातुं शक्तिमन्ति (9)प्रथिमभरवशादत्र नैतद्यशांसि। तामेतां पूरयित्वा निरगुरिव (10)मधुध्वंसिनः (11)पाण्डुपद्मछद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन।। 83 ।। F.N. (8. वैष्णवीम्.) (9. महिमताशयवशात्.) (10. विष्णोः.) (11. नाभिपुण्डरीकव्याजापन्नानि.) देव ब्रह्माण्डभाण्डे सदसि विकसितन्यायनान्दीनिनादैर्भूतेशप्रीतिहेतोर्भुवनधवलनं नाटकं नाटयन्त्याः। त्वत्कीर्तेर्मूर्तयोऽमी कुसुदकुमुदिनीकान्तकर्पूरकुन्दक्षीराब्धिक्षीरमुक्तामणिविबुधसरित्तारकाशेषशङ्खाः।। 84 ।। बीजं चेदिन्द्रदन्तिस्फुरितगलतटीमुक्तमुक्तामणिः स्याच्चन्द्रश्चेदालवालं यदि भवति सुधावारिसेकीन्दुमौलिः। तत्रोत्पन्ना लता काप्यमृतकरनिभं चेत्प्रसूनं प्रसूते मन्ये तत्स्यात्तदानीमवनिधव भवत्कीर्तिलेशोपमार्थम्।। 85 ।। दुग्धाम्भोधावगाधे विहरति सुधया क्षालयत्यङ्घ्रियुग्मं कृत्स्नां दुकूलं कलयति मलयोद्भूतचर्चां तनोति। स्वच्छन्दं नृत्यति द्राग्भुजगपतिशिरस्येव निद्राति चन्द्रे त्वकीर्तिः स्वामिनीव त्रिजगति विहरत्येवमुर्वीश गुर्वी।। 86 ।। स्वर्गे कल्पद्रुमाधस्तव जयति यशः- पुञ्जयागेश्वरोऽयं यं नित्यं देवराजः स्नपयति नियतः कामधुग्दुग्धपूरैः। यन्मौलौ बिल्वपत्त्रद्युतिमिदममलं व्योम धत्तेऽतिनीलं चन्द्रः पाटीरपङ्कं तदुपरि ललितास्तारकास्तण्डुलानि।। 87 ।। यत्कीर्तिः कापि गङ्गाखिलमलनिचयं नाशयन्ती गभीरं क्षीराब्धिं यत्प्रतापज्वलनकरगणैः शोषितं पूरयन्ती। भूलोकस्यान्तरालस्फुरदतुलमहादुःखपापौघपङ्कं भूयः प्रक्षालयन्ती त्रिजगति महिता सौख्यमाविष्करोति।। 88 ।। तुङ्गब्रह्माण्डसिंहासनमिदमुदयच्चित्रमध्यास्य नित्यन्यञ्चद्दिव्यस्रवन्तीसितचमरचयं लालयन्दिग्वधूभिः। राकाचन्द्रातपत्रं दिनकरमुकुटं ग्राहयँल्लोकपालान्निर्जित्यैन्द्रं करीन्द्रं तव जयति यशश्चक्रवर्ती बघेल।। 89 ।। कालिन्दीनर्मदाम्भःस्रुतमदसलिलोत्सङ्गिनौ (1)पुष्पवन्तौ बिभ्राणः कुम्भयुग्मं गगनतलगतः स्वर्धुनीपूरशुण्डः। घण्टालः साधुवादैरनभिमतयशोमृन्मलं सन्दधानः कीर्तिस्तोमाभ्रकुम्भी जगदुदरसरः सम्भ्रमी बम्भ्रमीति।। 90 ।। F.N. (1. सूर्याचन्द्रमसौ.) स्फूर्जद्ब्रह्माण्डशुक्तौ तव भुजजलदोद्दामदानौघवर्षप्रोद्यत्त्वत्कीर्तिमुक्ताफलममलमहो वामकर्णे निधाय। अन्यं तेनैव तुल्यं धरणिधरसुता प्रार्थयामास पत्यौ तस्यालाभेन मन्ये प्रभुरपि जगतामर्धनारीश्वरोऽभूत्।। 91 ।। <कीर्तिप्रतापौ।> रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः। भूमौ प्रतापयशसी सृष्टवान्सततोदिते।। 1 ।। मलिनयितुं खलवदनं विमलयति जगन्ति देव कीर्तिस्ते। मित्त्राह्लादं(2) कर्तुं (3)मित्त्राय द्रुह्यति प्रतापोऽपि।। 2 ।। F.N. (2. सुहृत्.) (3. सूर्याय.) सिन्दूरं सीमन्तात्स्मितं मुखाद्वैरिराजवनितानाम्। यस्य प्रतापयशशी हरतः स्म सदृग्गुणासहने।। 3 ।। तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा। तनोति भानोः (4)परिवेषकैत(5)वात्तदा विधिः (6)कुण्डलनां विधोरपि।। 4 ।। F.N. (4. परिधिः.) (5. छलात्.) (6. कुण्डलनां वैयर्थ्यसूचिकां रेखावेष्टनाम्.) कीर्त्यास्य चन्द्रकरकोमलयातिशुभ्रं शोणं नवार्ककिरणप्रतिमप्रतापैः। श्यामद्युति द्विषदकीर्तिमषीभिरित्थं चित्रं तदाम्बरमराजत दिग्वधूनाम्।। 5 ।। क्षितिप किमपि चित्रं जागरूकेऽपि युष्मद्यशसि शशिकदम्बे त्वत्प्रतापेऽर्कबिम्बे। नयनकुवलयानि त्वद्द्विषत्कामिनीनामपि च वदनपद्मान्याशु यत्सङ्कुचन्ति।। 6 ।। गुणागारे गौरे यशसि परिपूर्णे विलसति प्रतापो वा भिन्नान्दहति तव भूमीन्द्रतिलक। नवैव द्रव्याणीत्यकथयदहो मूढतमधीश्चतुर्धा तेजोऽपि व्यभजत कणादः कथमसौ।। 7 ।। कीर्तिस्वर्गतरङ्गिणीभिरभितो वैकुण्ठमाप्लावितं क्षोणीनाथ तव प्रतापतपनैः सन्तापितः क्षीरधिः। इत्येवं दयितायुगेन हरिणा त्वं याचितः स्वाश्रयं हृत्पद्मं हरये श्रिये स्वभवनं कण्ठं गिरे दत्तवान्।। 8 ।। भूशक्रस्य यशांसि विक्रमभरेणोपार्जितानि क्रमादेतस्य स्तुमहे महेभदशनस्पर्धीनि कैरक्षरैः। लिम्पद्भिः(1) कृतकं(2) कृतोऽपि रजतं राज्ञां यशःपारदैरस्य स्वर्णगिरिः प्रतापदहनैः(3) स्वर्णं पुनर्निर्मितः।। 9 ।। F.N. (1. रञ्जद्भिः.) (2. कृत्रिमम्.) (3. रसलिप्तसुवर्णं रजतसुवर्णं भवति, तत्पुनरग्निदाहात्प्रकृतिस्थं भवतीति प्रसिद्धमेव.) <राज्याधिकारगर्हणम्।> परैः सम्भुज्यते राज्यं स्वयं पापस्य भाजनम्। धर्मातिक्रमतो राजा सिंहो हस्तिवधादिव।। 1 ।। औत्सुक्यमात्रम(4)वसादयति (5)प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव। नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम्।। 2 ।। F.N. (4. नाशयति.) (5. गुरुता.) परार्थानुष्ठाने जडयति नृपं स्वार्थपरता परित्यक्तस्वार्थो नियतमयथार्थः क्षितिपतिः। परार्थश्चेत्स्वार्थादभिमततरो हन्ति परवान्परायत्तः प्रीतेः कथमिव रसं वेत्तु पुरुषः।। 3 ।। भयं तावत्सेव्यादभिनिविशते सेवकजनं ततः (6)प्रत्यासन्नाद्भवति हृदयेष्वेव निहितम्। अतोऽध्यारूढानां(7) पद(8)मसुजनद्वेषजननं मतिः सोच्छ्राया(9)णां पतनमनुकूलं(10) कलयति।। 4 ।। F.N. (6. निकटस्थायिजनात्.) (7. अतिशयप्राप्तमहिम्नाम्.) (8. दुर्जनस्य.) (9. उन्नतानाम्.) (10. नियतम्.) (11)छन्नं कार्यमुपक्षिपन्ति (12)पुरुषा न्यायेन दूरीकृतं स्वान्दोषान्कथयन्ति नाधिकरणे रागाभिभूताः स्वयम्। तैः पक्षापरपक्षवर्धितबलैर्दोषैर्नृपः स्पृश्यते सङ्क्षेपादपवाद एव सुलभो द्रष्टुर्गुणो दूरतः।। 5 ।। F.N. (11. सत्यमप्यसत्येनासत्यमपि सत्येन चावृतम्.) (12. अर्थिप्रत्यर्तिप्रभृतयः.) <राजसेवकः।> राजसेवा मनुष्याणा(13)मसिधारा(14)वलेहनम्। व्याघ्रीगात्रपरिष्वङ्गो (15)व्यालीवदनचुम्बनम्।। 1 ।। F.N. (13. खड्गधारा.) (14. जिह्वया घट्टनम्.) (15. सर्पिणी.) सम्पत्तयः पराधीनाः सदा चित्तमनिर्वृतम्। स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः।। 2 ।। अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलितानि रक्षन्। जरातुरः सम्प्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम्।। 3 ।। अशुभपुषि कलावप्यप्रमत्ताः स्वधर्मादनुदिनमुपकारानाचरन्ते बुधानाम्। बहुजनपरिपुष्टा बद्धदीक्षास्त एते तनुसुखमपि हित्वा तन्वते राजसेवाम्।। 4 ।। नैषां सन्ध्याविधिरविकलो नाच्युतार्चापि साङ्गा न स्वे काले हवननियमो नापि वेदार्थचिन्ता। न क्षुद्वेलानियतमशनं नापि निद्रावकाशो न द्वौ लोकावपि तनुभृतां राजसेवापराणाम्।। 5 ।। सर्वः (16)कल्ये वयसि यतते लब्धुमर्थान्कुटुम्बी पश्चात्पुत्रैरुपहितभरः (17)कल्पते विश्रमाय। अस्माकं तु प्रतिदिनमियं सादयन्ती प्रतिष्ठां सेवाकाकुः परिणतिरभूत्स्त्रीषु कष्टोऽधिकारः।। 6 ।। F.N. (16. प्रथमे.) (17. योग्यो भवति.) नोच्चैः सत्यपि चक्षुषीक्षितुमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्ब्यते। सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतम्।। 7 ।। भेतव्यं नृपतेस्ततः सचिवतो राज्ञस्ततो वल्लभादन्येभ्यश्च भवन्ति येऽस्य भवने लब्धप्रसादाविटाः। दैन्यादुन्मुखदर्शनापलपनैः पिण्डार्थमायस्यतः सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः।। 8 ।। अप्राज्ञेन च कातरेण च गुणः स्याद्भक्तियुक्तेन कः प्रज्ञाविक्रमशालिनोऽपि हि भवेत्किं भक्तिहीनात्फलम्। प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे सम्पत्सु चापत्सु च।। 9 ।। <रथवेगवर्णनम्।> आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी। वदनविनिर्गतचरणा इव लक्ष्यन्ते जवादश्वाः।। 1 ।। उद्धूतपांशुपटलानुमितप्रबन्धधावत्खुराग्रचयचुम्बितभूमिभागाः। निर्मथ्यमानजलधिध्वनिघोरघोषमेते रथं गगनसीम्नि वहन्ति वाहाः।। 2 ।। मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः। वातोद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः।। 3 ।। यदा लोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदन्तर्विच्छिन्नं भवति कृतसन्धानमिव तत्। प्रकृत्या यद्वक्रं तदपि समरेखं नयनयोर्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात्।। 4 ।। विच्छिन्ना रथचक्रपद्धतिरियं हेलाप्लुतैर्वाजिनामायान्तीव जवेन सम्मुखममी मार्गस्थिताः शाखिनः। खेदं पादतलाहतेरिव पुरो गन्तुं गतो नेहते पादानामनुकूलमारुतभरोद्धूतोऽपि धूलिव्रजः।। 5 ।। अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश्चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवारावलिम्। चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात्।। 6 ।। <समुद्रवर्णनम्।> साक्षात्किलाष्टमूर्तेस्तस्यैषा मूर्तिरम्मयी प्रथमा। गीतः सागर इति नृभिरपरिच्छेद्यात्मगाम्भीर्यः।। 1 ।। लक्ष्मीरस्य हि यादः कृष्णोरःस्थापि सुभटभुजवसतिः। इन्दुः स च मृडचूडामणिरपि जगतामलङ्कारः।। 2 ।। आश्लिष्टभूमिं रसितारमुच्चैर्ललद्भुजाकारबृदहत्तरङ्गम्। फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के।। 3 ।। नाभिप्रभिन्नाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा। अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते।। 4 ।। स्यादेव तोयममृतप्रकृतिर्यदि स्यान्नैकान्तमद्भुतमिदं पुनरद्भुतं नः। लक्ष्मीतुषारकरकौस्तुभपारिजातधन्वन्तरिप्रभृतयो यदपां विवर्तः।। 5 ।। आकण्ठदृष्टशिरसाप्यभिभाव्यपृष्ठपार्श्वोदरेण चिरमृग्भिरुपास्यमानः। नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः।। 6 ।। <पर्वतवर्णनम्।> अयमतिजरठाः(1) प्रकामगुर्वीरलघुविलम्बि(2)पयोधरोपरुद्धाः। सततमसुमतामगम्यरूपाः (3)परिणतदिक्करिकास्तटीर्बिभर्ति।। 1 ।। F.N. (1. (गिरिपक्षे) कठिनाः; (वृद्धवेश्यापक्षे) जीर्णाः.) (2. मेघः; (पक्षे) कुचाः.) (3. परिणतास्तिर्यग्दन्तप्रहारिणो दिग्गजा यासु ताः; (पक्षे) परिणते प्रकटे दिक्करिके दिग्वर्तुलं दशनक्षतम्, करिका नखक्षतम्, यासां ताः) अयमभिनवमेघश्यामलोत्तुङ्गसानुर्मदमुखरमयूरीमुक्त(4)सम्सक्तकेकः। शकुनिश(5)बलनी(6)डानोकहस्निग्ध(7)वर्ष्मा वितरति (8)बृहदश्मा पर्वतः प्रीतिमक्ष्णोः।। 2 ।। F.N. (4. मिलिताः.) (5. कर्बुरैः.) (6. पक्षिवासवृक्षाः.) (7. शरीरम्.) (8. विपुलशिलः.) दधति (9)कुहरभाजामत्र भल्लूकयूना(10)मनुरसितगुरूणि (11)स्त्यानमम्बू(12)कृतानि। शिशिरकटुकषायः (13)स्त्यायते (14)सल्लकीनामिभ(15)दलित(16)विकीर्ण(17)ग्रन्थिनिष्यन्दगन्धः।। 3 ।। F.N. (9. गुहावासिनाम्.) (10. प्रतिरवेण स्थूलानि.) (11. घनताम्.) (12. सश्लेष्मकथूत्कारध्वनयः.) (13. निबिडीभवति.) (14. वृक्षभेदानाम्.) (15. खण्डित.) (16. विस्तीर्णं.) (17. पर्व.) इह समदशकुन्ताक्रान्तवानी(18)रवीरुत्प्र(19)सवसुरभिशीतस्वच्छतोया वहन्ति। फलभर(20)परिणामश्यामजम्बूनिकुञ्जस्खलनमुखरभूरिस्रोतसो निर्झरिण्यः।। 4 ।। F.N. (18. वेतसलतानाम्.) (19. पुष्पैः.) (20. परिपाकेन.) एते ते गिरिकूटसङ्घटशिलासङ्घट्टशीर्णाम्भसः प्रेङ्खच्चामरचारुसीकरकणस्मेरा दरीनिर्झराः। यत्पातेषु निकुञ्जकुञ्जरमुखभ्रश्यन्मृणालाङ्कुरग्रासोद्ग्रन्थितटं रटन्ति परितः कण्ठीरवा भैरवम्।। 5 ।। <सरोवर्णनम्।> नेत्रैरिवोत्पलैः पद्मैर्मुखैरपि सरःश्रियः। पदे पदे विभान्ति स्म चक्रवाकैः स्तनैरिव।। 1 ।। <वनश्रीवर्णनम्।> नीपस्कन्धे निवसति लसद्बर्हभारो मयूरो दीर्घापाङ्गश्चरति च तृणं शाद्वलेऽयं कुरङ्गः। कुम्भेनोच्चैः स्पृशति विटपे सल्लकीं कुञ्जरोऽसौ कस्मै नायं कमलनयने रोचतेऽरण्यभागः।। 1 ।। हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमललितैर्विष्वग्वातैस्तरङ्गितपादपाः। विविधविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं केषां मध्युः शिवा वनभूमयः।। 2 ।। वानीरप्रसवैर्निकुञ्जसरिता(1)मासक्तवासं पयः पर्यन्तेषु च यूथिकासुमनसामुज्जृम्भितं जालकैः। उन्मीलत्कुटजप्रहासिषु गिरेरोलम्ब्य सानूनितः (2)प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर्वितानायते।। 3 ।। F.N. (1. लग्नसौरभम्.) (2. शिखरेषु.) (3)जृम्भाज(4)र्जरडि(5)म्बड(6)म्बरघनश्रीमत्कदम्बद्रुमाः शैलाभोगभुवो भवन्ति ककुभः (7)कादम्बिनीश्यामलाः। (8)उद्यत्क(9)न्दलकान्तकेतकभृतः (10)कच्छाः सरित्स्रोतसामाविर्भूतशिलीन्ध्रलोध्रकुसुमस्मेरावनानां ततिः।। 4 ।। F.N. (3. विकासेन.) (4. पृथग्भूतः.) (5. गोलकः.) (6. आडम्बरेण.) (7. मेघमालाश्यामाः.) (8. विकसितैः.) (9. नवाङ्कुरैः.) (10. कूलानि.) निष्कू(11)जस्तिमिताः क्वचित्क्वचिदपि प्रोच्च(12)ण्डसत्त्व(13)स्वनाः स्वेच्छासुप्तगभीरभोगभुजगश्वासप्रदीप्ताग्नयः। सीमानः (14)प्रदरोदरेषु विलसत्स्वल्पाम्भसो यास्वयं तृष्यद्भिः (15)प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते।। 5 ।। F.N. (11. निःशब्दतया गम्भीराः.) (12. भीषणाः.) (13. वनजन्तूनाम्.) (14. भूविदारमध्येषु.) (15. कृकलासैः.) वृन्तैः) क्षुद्रप्रवालस्थगितमिव तलं भाति शेफालिकानां गन्धः सप्तच्छदानां सपदि गजमदामोदमोहं करोति। एते चोन्निद्रपद्मच्युतबहलरजःकाणपिङ्गाङ्गरागा गायन्त्यत्राप्यवाचः किमपि मधुलिहो वारुणीपानमत्ताः।। 6 ।। श्रोत्रं हंसस्वनोऽयं सुखयति दयितानूपुराह्लादकारी दृष्टिप्रीतिं विधत्ते तटतरुविवरालक्षिता सौधमाला। गन्धेनाम्भोरुहाणां परिमलपटुना जायते घ्राणसौख्यं गात्राणां ह्लादमेते विदधति मरुतो वारिसम्पर्कशीताः।। 7 ।। <मृगयावर्णनम्।> निहत निहत तूर्णं धत्त धत्त त्वराभिर्मिलत मिलत के के कुत्र कुत्र प्रयान्ति। इत इत इत एते यान्ति यान्तीत्यरण्यादतुलकलकलश्रीः सर्वतः प्रादुरासीत्।। 1 ।। अनवरतधनुर्ज्यास्फालनक्रूरकर्मा रविकिरणसहिष्णुः स्वेदलेशैरभिन्नः। उपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति।। 2 ।। मार्गं देहि पदं निधेहि निभृतं तं शब्दमाकर्णय श्वानं वारय कन्दलात्कलकलः कोऽयं सखे ता