test font
।। श्रीः ।।
महाकविश्रीकालिदासविरचितं
रघुवंशम्
मल्लिनाथकृतसंजीविनीसमेतम् ।
प्रथमः सर्गः।
मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ।।
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ।।
शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् । F.N. (1. नाशितकिल्बिषाय.) (2. विधिः.) दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये(3)। स्वानुभूत्येकमानाय(4) नमः शान्ताय तेजसे।। 2 ।। F.N. (3. अविषयीकृता.) (4. प्रमाणम्.) अनन्तनामधेयाय सर्वाकारविधायिने। समस्तमन्त्रवाच्याय विश्वैकपतये नमः।। 3 ।। कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम्। भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः।। 4 ।। नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने। त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये।। 5 ।। यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः। योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते।। 6 ।। नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये। अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये।। 7 ।। चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे। दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः।। 8 ।। भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य। ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै।। 9 ।। नित्यं निरावृति निजानुभवैकमानमानन्दधाम जगदङ्कुरबीजमेकम्। चलत्कर्णानिलोद्धूतसिन्दूरारुणिताम्बरः। जयत्यकालेऽपि सृजन्सन्ध्यामिव गजाननः।। 6 ।। एकदन्तद्युतिसितः शम्भोः सूनुः श्रियेऽस्तु वः। विद्याकन्द इवोद्भिन्ननवाङ्कुरमनोहरः।। 7 ।। अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि। सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः।। 8 ।। दुरितसमूहबलाहकपटलीसंहरणपवमानम्। शिवयोरङ्काभरणं वन्दे किञ्चिद्गजाननं तेजः।। 9 ।। अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः। उद्भिन्ननवश्मश्रुश्रेणिरिव द्विपमुखो जयति।। 10 ।। एकरद द्वैमातुर(11) निस्त्रिगुण चतुर्भुजोऽपि पञ्चकर(12)। जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय(13)।। 11 ।। F.N. (11. पार्वतीगङ्गारूपमातृद्वयवत्त्वादित्यर्थः.) (12. शुण्डामादाय पञ्चकरत्वमित्यर्थः.) (13. महादेवः.) मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम्। यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः(14)।। 12 ।। F.N. (14. भ्रमरैः.) शिवयोः सुधाहरिद्रादीप्तिमतोः(15) सारभृज्जगत्पित्रोः। त्रिबुवनविघ्नध्वंसी (16)करिकल्पः कश्चिदरुणिमा जयति।। 13 ।। F.N. (15. चूर्णम्.) (16. हस्तितुल्यः.) युगपत्स्वगण्डचुम्बनलोलौ(17) पितरौ निरीक्ष्य हेरम्बः। तन्मुखमेलनकुतुकी स्वाननमपनीय परिहसन्पायात्।। 14 ।। F.N. (17. लुब्धौ.) हस्तपङ्कजनिविष्टमोदकव्याजसञ्चरदशेषपुमर्थम्। नौमिकिञ्चिदवधूनितशुण्डादण्डकुण्डलितमण्डितगण्डम्।। 15 ।। (1)अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम्। तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः।। 16 ।। F.N. (1. विघ्नः.) अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिङ्मुखेषु। विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य।। 17 ।। दन्ताग्रनिर्भिन्नहिमाचलोर्वीरन्ध्रोत्थिताहीन्द्रमणिप्रभौघे। नागाननः स्तम्भधिया कपोलौ घर्षन्पितृभ्यां हसितः पुनातु।। 18 ।। (2) दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु धृतादिवराहलीलम्। (3) उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः।। 19 ।। F.N. (2. दन्ताग्रेण.) (3. हर्षित.) आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम्। वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि।। 20 ।। गण्डस्थलीगलदमन्दमदप्रवाहमाद्यद्द्विरेफमधुरस्वरदत्तकर्णः। हर्षादिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे भवतु भूतपतिर्गणेशः।। 21 ।। लक्ष्मीं तनोतु सुतरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम्। हैरम्बमम्बुरुहडम्बरयौर्यनिघ्नं(4) विघ्नाद्रिभेदशतधारधुरन्धरं(5) नः।। 22।। F.N. (4. अधीनम्.) (5. वज्रम्.)
पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण।
मूलावलग्नसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोरुहस्य।। 23 ।। अविरलमदधाराधौतकुम्भः शरण्यः फणिवरवृतगात्रः सिद्धसाध्यादिवन्द्यः। त्रिभुवनजनविघ्नध्वान्तविध्वंसदक्षो वितरतु गजवक्त्रः सन्ततं मङ्गलं वः।। 24 ।। जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाद्बलिं बध्नता स्रष्टुं वारिभवोद्भवेन भुवनं शेषेण धर्तुं धराम्। पार्वत्या महिषासुरप्रमथने सिद्धाधिपैः सिद्धये ध्यातः पञ्चशरेण विश्वजितये पायात्स नागाननः।। 25 ।। विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाड्विघ्नव्यालकुलाभिमानगरुडो(6) विघ्नेभपञ्चाननः। विघ्नोत्तङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधौ वाडवो विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु वः।। 26 ।। F.N. (6. अग्निः.) उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं(7) कुम्भयुग्मं दधानः (8)प्रेङ्खन्नागारिप(9)क्षप्रति(10)भटविकटश्रोत्रतालाभिरामः। देवः शम्भोरपत्यं भुजगपतितनुस्पर्धिवर्धिष्णुहस्तस्त्रै(11)लोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः।। 27 ।। F.N.